![]() |
BSEB Class 6 Sanskrit Amrita Chapter 11 गंगा नदी Textbook Solutions PDF: Download Bihar Board STD 6th Sanskrit Amrita Chapter 11 गंगा नदी Book Answers |
Bihar Board Class 6th Sanskrit Amrita Chapter 11 गंगा नदी Textbooks Solutions PDF
Bihar Board STD 6th Sanskrit Amrita Chapter 11 गंगा नदी Books Solutions with Answers are prepared and published by the Bihar Board Publishers. It is an autonomous organization to advise and assist qualitative improvements in school education. If you are in search of BSEB Class 6th Sanskrit Amrita Chapter 11 गंगा नदी Books Answers Solutions, then you are in the right place. Here is a complete hub of Bihar Board Class 6th Sanskrit Amrita Chapter 11 गंगा नदी solutions that are available here for free PDF downloads to help students for their adequate preparation. You can find all the subjects of Bihar Board STD 6th Sanskrit Amrita Chapter 11 गंगा नदी Textbooks. These Bihar Board Class 6th Sanskrit Amrita Chapter 11 गंगा नदी Textbooks Solutions English PDF will be helpful for effective education, and a maximum number of questions in exams are chosen from Bihar Board.Bihar Board Class 6th Sanskrit Amrita Chapter 11 गंगा नदी Books Solutions
Board | BSEB |
Materials | Textbook Solutions/Guide |
Format | DOC/PDF |
Class | 6th |
Subject | Sanskrit Amrita Chapter 11 गंगा नदी |
Chapters | All |
Provider | Hsslive |
How to download Bihar Board Class 6th Sanskrit Amrita Chapter 11 गंगा नदी Textbook Solutions Answers PDF Online?
- Visit our website - Hsslive
- Click on the Bihar Board Class 6th Sanskrit Amrita Chapter 11 गंगा नदी Answers.
- Look for your Bihar Board STD 6th Sanskrit Amrita Chapter 11 गंगा नदी Textbooks PDF.
- Now download or read the Bihar Board Class 6th Sanskrit Amrita Chapter 11 गंगा नदी Textbook Solutions for PDF Free.
BSEB Class 6th Sanskrit Amrita Chapter 11 गंगा नदी Textbooks Solutions with Answer PDF Download
Find below the list of all BSEB Class 6th Sanskrit Amrita Chapter 11 गंगा नदी Textbook Solutions for PDF’s for you to download and prepare for the upcoming exams:Bihar Board Class 6 Sanskrit गंगा नदी Text Book Questions and Answers
अभ्यासः
मौखिक:
प्रश्न 1.
निम्नलिखित शब्दों का शुद्ध उच्चारण करें –
- गङ्गायाः – गङ्गायाम् – गङ्गया
- लतायाः – लतायाम् – लतया
- सीतायाः – सीतायाम् – सीतया
- अयोध्यायाः – अयोध्यायाम् – अयोध्यया
- गीतायाः – गीतायाम् – गीतया
(ख ) शब्द – द्वितीया – तृतीया – पंचमी
लिखितः
प्रश्न 2.
कोष्ठ में दिये गये शब्दों से तृतीया विभक्ति का रूप देकर रिक्त स्थानों को भरें
जैसे -सीता रामेण सह वनम् अगच्छत् (राम)
- मोहनः ……………… मह विद्यालय गच्छाति। (सोहन)
- लता …………….. सह वाटिकां गच्छति। (सीता)
- सीता …………. सह पुस्तक पठति। (गीता)
- रमेशः ………….. लिखांता कलम)
- मुकेशः …………….. सह खादति। (मित्र)
उत्तर-
- मोहनः सोहनेन सह विद्यालयं गच्छाति।
- लता सीतया सह वाटिका गच्छति।
- सीता गीतया सह पुस्तक पठति।
- रमेशः कलमेन लिखति।
- मुकेशः मिण सह खादति।
प्रश्न 3.
सुमेलित करें-
- कृषकः – (क) प्रवहति।
- छात्र – (ख) उपचारं करोति।
- चिकित्सकः – (ग) कृषिकार्य करोति।
- गङ्गा – (घ) भवनम्।
- विद्यालयस्य – (ङ) पठति।
उत्तर-
- कृषक: – (ग) कृषिकार्य करोति।
- छात्रः – (ङ) पठति।
- चिकित्सक – (ख) उपचारं करोति।
- गंगा – (क) प्रवहति ।
- विद्यालयस्य – (घ) भवनम्।
प्रश्न 4.
मंजूषा में से सही शब्द चुनकर रिक्त स्थानों को भरें –
(सन्ति, बहूनि, पवित्रतमा, पातयन्ति गंगाजलम्, प्रभवति, गंगाजलेन)
- गंगा हिमालयात् ………. ।
- नदीषु गंगा …….. अस्ति।
- गंगातटे ………. नगराणि …….
- ……… जनाः पिबन्ति । ।
- ………. कृषि-भूमेः सेचनं भवति।
- जनाः मलजलानि गंगायां ………. ।
उत्तर-
- गंगा हिमालयात् प्रभवति ।
- नदीषु गंगा पवित्रतमा अस्ति।
- गंगातटे बहूनि नगराणि सन्ति।
- गंगाजलम् जनाः पिबन्ति ।
- गंगाजलेन कृषिभूमेः संचन भवति।
- जनाः मलजलानि गंगायां पातयन्ति।
प्रश्न 5.
निम्नलिखित शब्दों का वर्ण-विच्छेद करें –
जैस – रामः – र् + आ + म् + अः
(गंगा हिमालयः, गोमुखम, नगरम्, भवति)
उत्तर-
- गंगा- ग् + अं+ ग + आ।
- हिमालयः-ह + इ + म् + आ + ल् + अ + य् + अः।
- गोमुखम् – ग् + आ + म् + उ + ख् + अ + म्।
- नगरम् – न् + अ + ग् + अ + र् + अ + म्। ।
- भवति – भ् + अ + व् + अ + त् + इ।
प्रश्न 6.
निम्नलिखित विषयों पर संस्कृत में पाँच-पाँच वाक्य लिखें –
हिमालयः, विद्यालयः, दीपावली
उत्तर-
हिमालयः –
हिमालयः पर्वतेषु उन्नततमः अस्ति। अयं भारतस्य उत्तरदिशायां अस्ति। हिमालयात् गंगा निःसरति। हिमालयः भारतस्य रक्षकः अस्ति। हिमालयस्य रक्षणे भारतस्य रक्षणम्।
विद्यालयः –
विद्यायाः आलयः विद्यालयः कथ्यते। विद्यालये छात्राः पठन्ति। विद्यालये शिक्षकाः पाठयन्ति। विद्यालये छात्रान् अनुशासनस्य पाठं पाठयति। विद्यालयः ज्ञानकेन्द्रः भवति।
दीपावली –
दीपावली हिन्दुनां प्रमुख पर्व भवति। अस्मिन् अवसरे जनाः स्व-स्व गृहं दीपैः सुसज्जितं कुर्वन्ति। जनाः लक्ष्मी-गणेशयोः पूजयन्ति। जनाः मिष्टानं वितरन्ति खादन्ति च। महिलाजनाः अल्पनां कुर्वन्ति।
प्रश्न 7.
उत्तराणि लिखतप्रश्न –
प्रश्न (क)
भारतस्य पवित्रमा नदी का ?
उत्तर-
भारतस्य पवित्रमा नदी गंगा ।
प्रश्न (ख)
गंगा कुतः प्रभवति ?
उत्तर-
गंगा हिमालयात् प्रभवति ।
प्रश्न (ग)
अस्याः जलं कीदृशं भवति?
उत्तर-
अस्याः जलं पवित्रं भवति।
प्रश्न (घ)
शुभकार्येषु कस्याः जलस्य आवश्यकता भवति?
उत्तर-
शुभकार्येषु गंगायाः जलस्य आवश्यकता भवति ।
प्रश्न (ङ)
अधुना जनाः गंगाजलं किं कुर्वन्ति ?
उत्तर-
अधुना जनाः गंगाजलं प्रदूषितं कुर्वन्ति ।
Bihar Board Class 6 Sanskrit गंगा नदी Summary
पाठ – गङ्गा भारतवर्षस्य पवित्रतमा नदी वर्तते। इयं हिमालयस्य गोमुख स्थानात् प्रभवति। बंगोपसागरे गंगासागरनामिके स्थाने इयं सागरजले मिलति।
अर्थ – गंगा भारतवर्ष की अत्यन्त पवित्र नदी है। यह हिमालय के गोमुख स्थान से निकलती है। बंगाल की खाडी में गंगा सागर नामक स्थान पर यह समुद्र जल में मिलती है।
पाठ – गङ्गातटे बहूनि नगराणि सन्ति। अस्माकं बिहारस्य राजधानी पाटलिपुत्रमपि गङ्गायाः तटे स्थितम् अस्ति। गङ्गाजलम् अति पवित्रं भवति। अस्याः जलेन धार्मिक कार्यम् भवति । हिन्दूध विलम्बिनां सर्वेषु शुभकार्येषु गङ्गाजलस्य आवश्यकता
भवति। – गंगा तट पर बहुत नगर हैं। हमारे बिहार की राजधानी पटना भी गंगा के तट पर स्थित है। गंगा का जल बहुत पवित्र होता है। इसके जल से धार्मिक कार्य होता है। हिन्दू धर्म को मानने वालों के सभी शुभ कार्यों में गंगा जल की आवश्यकता होती
पाठ – गङ्गायाम् अनेकाः नद्यः मिलन्ति। तासु यमुना-सरयू गंडकी-कौशिकी प्रभृतयः सन्ति। गङ्गायाः तटे हरिद्वार-प्रयाग-काशी-प्रभृतीनि प्रसिद्ध तीर्थस्थानानि सन्ति। गङ्गाजलेन कृषिभूमेः सेचनं भवति।
अर्थ – गंगा में अनेक नदियाँ मिलती हैं। उनमें यमुना-सरयू-गंडकी, कौशिकी (कोसी) इत्यादि हैं। गंगा के तट पर हरिद्वार-प्रयाग-काशी इत्यादि प्रसिद्ध तीर्थ-स्थल हैं। गंगा जल से कृषि भूमि की सिंचाई होती है।
पाठ – अधुना जनाः गङ्गाजलं प्रदूषितं कुर्वन्ति। गङ्गातटे स्थितानां नगराणां सर्वाणि मलजलानि गङ्गायां पातयन्ति। केचन मनुष्याणां पशूनाञ्च मृतशरीराणि नद्यां प्रवाहयन्ति। इदं न साधु कार्यम् अस्ति। नदीजले मलानां क्षेपणं वैज्ञानिकविचारेण धार्मिकविचारेण च न शोभनम्।
अर्थ – आजकल लोग गंगाजल को गन्दा कर रहे हैं। गंगा किनारे स्थित शहरों के सभी गन्दे जल गंगा में गिराये जाते हैं। कुछ मनुष्यों के और पशुओं के मृत शरीरों को नदी में प्रवाहित किये (बहाये)जाते हैं। यह अच्छा काम नहीं है। नदी के जल में गन्दे वस्तुओं को फेंकना वैज्ञानिक-विचार और धार्मिक-विचार से अच्छा काम नहीं है।
शब्दार्थाः-भारतवर्षस्य – भारतवर्ष के। पवित्रतमा – अत्यन्त पवित्र। वर्त्तते – है। हिमालयस्य – हिमालय के। गोमुखस्थानात् – गोमुख स्थान से। प्रभवति – निकलती है/निकलता है। बंगोपसागरे – बंगाल की खाड़ी में। गंगासागरनामके – गंगासागर नामक (स्थान) में। स्थाने – स्थान में। गंगातटे – गंगा के किनारे पर। बहूनि – बहुत(अनेक)। नगराणि – नगरे। सन्ति – हैं। अस्माकम – हमारे। बिहारस्य – बिहार के। पाटलिपुत्रम् – पटना। अपि — भी। गङ्गायाः – गंगा के । तटे – तीर पर। स्थितम् – स्थित। अस्ति -. है। अति – बहुत। पवित्रम् – पवित्र/स्वच्छ। भवति – होता है। अस्याः – इसकी । जलेन – जल से। शास्त्रानुसारेण – शास्त्र के अनुसार।
हिन्दूध र्मावलम्बिना – हिन्दू धर्म के मानने वाले। धर्मावलम्बिनाम् – धर्म को मानने वाले । शुभकार्येषु – शुभ कामों में । सर्वेषु – सभी में। गंगायाम् – गंगा में। अनेकाः – अनेक। नद्यः – नदियाँ। मिलन्ति – मिलते हैं। तासु – उनमें। कौशिकी – कोशी। प्रभृतयः – इत्यादि। प्रभृतीनि – इत्यादि(नपु0 में)। कृषि भूमेः – कृषि भूमि का। सेचनम् – सिंचाई। अधुना – आजकल। प्रदूषितं – गन्दा। कुर्वन्ति – करते हैं। मलजलानि – गन्दे पानी को। पातयन्ति – गिराते हैं। मनुष्याणाम् – मनुष्यों के । पशूनाज्य – और पशुओं के। मृत शरीराणि – मरे शरीर को । प्रवाहयन्ति – प्रवाहित करते हैं/बहाते हैं। साधु -उत्तम। क्षेपणम् – फेंकना । वैज्ञानिक विचारेण – वैज्ञानिक विचार से । शोभनम् – अच्छा। न – नहीं।
व्याकरणम्
पवित्रतमा (स्त्री.), पवित्रतमः (पु.), पवित्रतमम् (नपु०) प्रभवति – प्र + भू + लट् लकार
व्याख्या : ‘भू’ धातु के लट् लकार में “भवति” रूप होता है जिसका अर्थ है- “होता है।” परंतु ‘प्र’ उपसर्ग लगने पर ‘प्रभवति’ शब्द का निर्माण होता है जिसका अर्थ है उत्पन्न होना। इसी प्रकार उपसर्ग लगने पर धातु का अर्थ बदल जाता है। बंग + उपसागरे -बंगोपसागरे । गंगाजलस्य + आवश्यकता – गंगाजलस्यावश्यकता। मिल् + लट् लकार – मिलति। अस् + लट् लकार – अस्ति। अस् + लट् लकार बहुवचन -सन्ति। कृ + लट् लकार, बहुवचन – कुर्वन्ति।
प्रेरणार्थक क्रिया का प्रयोग
सामान्य क्रिया और अर्थ – प्रेरणार्थक क्रिया एवं अर्थ एकवचन में बहुवचन में पतति (गिरता है)-पातयति (गिराता है)-पातयन्ति (गिराते हैं) पठति (पढ़ता है)-पाठयति (पढ़ाता है)-पाठयन्ति (पढ़ाते हैं) लिखति (लिखता है) लेखयति (लिखाता है)-लेखयन्ति (लिखवाते हैं) चलति (चलता है)चालयति (चलाता है)-चालयन्ति (चलाते हैं)
वाक्य प्रयोग –
- पत्ता गिरता है – पत्रम् पतति।
- बालक जल गिराता है – बालकः जलं पातयति।
- छात्र पढ़ता है – छात्रः पठति।
- शिक्षक पढ़ाते हैं – शिक्षकः पाठयति।
- वह लिखता है – सः लिखति।
- सीता पत्र लिखवाती है – सीता पत्रं लेखयति।
- हाथी चलता है – गजः चलति।
- वह साइकिल चलाता है – सः द्विचक्रीम चालयति।
0 Comments:
Post a Comment