![]() |
BSEB Class 6 Sanskrit Amrita Chapter 2 सरलपदपरिचयः Textbook Solutions PDF: Download Bihar Board STD 6th Sanskrit Amrita Chapter 2 सरलपदपरिचयः Book Answers |
Bihar Board Class 6th Sanskrit Amrita Chapter 2 सरलपदपरिचयः Textbooks Solutions PDF
Bihar Board STD 6th Sanskrit Amrita Chapter 2 सरलपदपरिचयः Books Solutions with Answers are prepared and published by the Bihar Board Publishers. It is an autonomous organization to advise and assist qualitative improvements in school education. If you are in search of BSEB Class 6th Sanskrit Amrita Chapter 2 सरलपदपरिचयः Books Answers Solutions, then you are in the right place. Here is a complete hub of Bihar Board Class 6th Sanskrit Amrita Chapter 2 सरलपदपरिचयः solutions that are available here for free PDF downloads to help students for their adequate preparation. You can find all the subjects of Bihar Board STD 6th Sanskrit Amrita Chapter 2 सरलपदपरिचयः Textbooks. These Bihar Board Class 6th Sanskrit Amrita Chapter 2 सरलपदपरिचयः Textbooks Solutions English PDF will be helpful for effective education, and a maximum number of questions in exams are chosen from Bihar Board.Bihar Board Class 6th Sanskrit Amrita Chapter 2 सरलपदपरिचयः Books Solutions
Board | BSEB |
Materials | Textbook Solutions/Guide |
Format | DOC/PDF |
Class | 6th |
Subject | Sanskrit Amrita Chapter 2 सरलपदपरिचयः |
Chapters | All |
Provider | Hsslive |
How to download Bihar Board Class 6th Sanskrit Amrita Chapter 2 सरलपदपरिचयः Textbook Solutions Answers PDF Online?
- Visit our website - Hsslive
- Click on the Bihar Board Class 6th Sanskrit Amrita Chapter 2 सरलपदपरिचयः Answers.
- Look for your Bihar Board STD 6th Sanskrit Amrita Chapter 2 सरलपदपरिचयः Textbooks PDF.
- Now download or read the Bihar Board Class 6th Sanskrit Amrita Chapter 2 सरलपदपरिचयः Textbook Solutions for PDF Free.
BSEB Class 6th Sanskrit Amrita Chapter 2 सरलपदपरिचयः Textbooks Solutions with Answer PDF Download
Find below the list of all BSEB Class 6th Sanskrit Amrita Chapter 2 सरलपदपरिचयः Textbook Solutions for PDF’s for you to download and prepare for the upcoming exams:Bihar Board Class 6 Sanskrit सरलपदपरिचयः Text Book Questions and Answers
अभ्यासः
मौखिकः
प्रश्न 1.
उच्चारण करें-
- कम्बल
- कबूतर
- आम
- लीची
- कछुआ।
उत्तर-
- कम्बल – कम्बलम्
- कबूतर – कपोतः
- आम – आम्रम्
- लीची – लीचिका
- कछुआ- कच्छपः
प्रश्न 2.
निम्नलिखित का संस्कृत रूप बताएं
घड़ा, तालाब, लाल, अमरूद, गर्म।
उत्तर-
घड़ा -घट: तालाब-तडाग: लाल- रक्तम् अमरूद – अमृत-फलम गर्म -उष्णम्।
प्रश्न 3.
निम्न शब्दों का वर्ण-विच्छेद करें –
- नरः
- घट:
- नेत्रम्
- गजः
- अंश्व:
- पुष्यम्
उत्तर-
- नरः -न् + अ + र् + अः
- घट: – + अ + ट् + अः
- नेत्रम् -न् + ए + त् + र + अ + म्
- गजः -ग् + अ + ज् + अ।
- अश्वः – अ + श् + व् + अः
- पुष्पन्:- प् + उ + + प + अ + म्
लिखितः
प्रश्न 4.
उपयुक्त शब्दों को मिलाकर वाक्य की रचना करें
- गजा: – गच्छतः
- वयम् – गायति
- बालको – पतति
- वृक्षः – धावति
- अश्वः – चलन्ति
- गायकः – पठामः
उत्तर-
- गजाः – चलन्ति
- वयम् – पठामः
- बालको – गच्छतः
- वृक्षः – पतति।
- अश्वः – धावति
- गायकः – गायति।
प्रश्न 5.
वर्गों को मिलाकर शब्द बनाएँ
प्रश्न (क)
न् + अ + र् + अः
उत्तर-
नरः।
प्रश्न (ख)
घ् + अ + ट् + अः
उत्तर-
घटः।
प्रश्न (ग)
व् + ऋ + क्ष् + अ
उत्तर-
वृक्षः।
प्रश्न (घ)
भ् + र् + अ + म् + अ +
उत्तर-
भ्रमरः।
प्रश्न (ङ)
ब् + आ + ल् + अ
उत्तर-
बालः।
प्रश्न (च)
प् + अ + ल् + अ + त् + इ
टतर-पठति।
प्रश्न 6.
कोष्ठक में से उपयुक्त शब्द चुन कर रिक्त स्थानों की पूर्ति
करें-
यथा – बालिका पठति – (बालिका/बालिकाः)
- अयम् ………………. (बालकाः/बालक: बालको)
- सा ………………. । (धावति/धावत:/धावन्ति)
- …………… नृत्यन्ति । (मयूरौ/मयूरा:/मयूरः)
- पुष्पाणि …….. । (विकसति/विकसन्ति/विकसत:)
- आवाम् …………. (पठामि/पठावः/पठाम:)
- कूर्दति । (नृपः/मण्डूक:/वानरः)
उत्तर-
- अयम् बालकः।
- सा धावति।
- मयूरा: नृत्यन्ति ।
- पुष्पाणि विकसन्ति ।
- आवाम् पठावः।
- वानरः कूर्दति।
प्रश्न 7.
उदाहरण के अनुसार रिक्त स्थानों की पूर्ति कीजिए –
उत्तर-
(क) देवः – देवाः
(ख) नरः – नरौ – नराः
(ग) नृपः – नृपौ – नृपाः
(घ) पुष्पम् – पुष्पे – पुष्पाणि
(ङ) गृहम् – गृहे – गृहाणि
(च) बालिका – बालिके – बालिकाः
प्रश्न 8.
संस्कृत में अनुवाद करें
- यह लड़का है। – (अस्ति )
- यह विद्यालय है। – (विद्यालय:)
- आम मीठा होता है। – (भवति)
- वे लड़कियाँ हैं। – (बालिका:)
- वह कौन है? – (कः)
उत्तर-
- अयम् बालकः अस्ति।
- अयम् विद्यालयः अस्ति।
- आम्रम् मधुरं भवति।
- ताः बालिकाः सन्ति।
- सः कः अस्ति।
Bihar Board Class 6 Sanskrit सरलपदपरिचयः Summary
गृहोपकरणानि –
- एषा खट्टा अस्ति। – अर्थ – यह खटिया है।
- कम्बलम् उष्णं भवति। अर्थ – कम्बल गर्म होता है।
- घटः पूर्णः अस्ति। – अर्थ – घड़ा भरा है।
- पर्यः विस्तृतः अस्ति। अर्थ – पलंग बड़ा है।
- अयं दर्पणः अस्ति – अर्थ – यह ऐनक है।
- वर्तिका प्रज्वलिता अस्ति। अर्थ – बत्ती जल रही है।
पशव –
- अश्वः धावति । – अर्थ – घोड़ा दौड़ता है।
- अजा चरति। – अर्थ – बकरी चर रही है।
- गजः विशालः भवति। – अर्थ – हाथी विशाल है।
- उष्ट्रः मरुस्थलस्य यानम् अस्ति। – अर्थ- ऊँट रेगिस्तान की सवारी है।
- कच्छपः मन्दं चलति। – अर्थ – कछुआ धीरे चलता है।
- कुक्कुरः बुषकतिः – अर्थ-कुत्ता भुंकता है।
पक्षिण –
- मयूरः नृत्यति। – अर्थ – मयूर नाचता है।
- कोकिल: कूजति। – अर्थ – कोयल कूकती है।
- कपोतः तिष्ठति। – अर्थ- कबूतर बैठा है।
- कुक्कुटः अन्नं खादति। – अर्थ – मुर्गा अनाज खाता है।
- हंसः तडागे तरति। – अर्थ – हंस तालाब में तैरता है।
पुष्पाणि –
- कमलं राष्ट्रीय पुष्पम् अस्ति। – अर्थ-कमल राष्ट्रीय फूल है।
- पाटलपुष्पं रक्तम् अस्ति। – अर्थ- गुलाब का फूल लाल है।
- इदं चम्पक-पुष्पम् अस्ति। – अर्थ – यह चम्पा का फूल है।
- मल्लिका विकसति। – अर्थ – चमेली खिलती है।
- इदं जपा-पुष्पम् अस्ति। – अर्थ- यह उड़हुल का फूल है।
फलानि –
- आनं मधुरं फलं भवति। – अर्थ -आम मीठा फल होता है।
- अमृतफलं पक्वम् अस्ति। – अर्थ-अमरूद पका है।
- सः जम्बू फलानि खादति। – अर्थ-वह जामुन खाता है।
- द्राक्षा अम्ला अस्ति। – अर्थ – अंगूर खट्टा है।
- लीचिका मधुरा कामला च अस्ति। – अर्थ-लौची मीठी और मुलायम है।
- सेवम् शोणं भवति। – अर्थ-सेब लाल होता है।
शरीरावयवा-
- तस्य ललाटं विशालम् अस्ति। – अर्थ- उसका ललाट विशाल है।
- नासिका तुगा अस्ति। – अर्थ-चाक लम्बी है।
- तस्य कर्णो विस्तृतो स्तः। – अर्थ-उसके दोनों कान बड़े हैं।
- नेत्रम् आकर्षकम् अस्ति। – अर्थ – आँख आकर्षक है।
- रामस्य दन्ताः स्वस्थाः सन्ति। – अर्थ- राम के दाँते नौरोग हैं।
- रमेशस्य हस्ती लम्बी स्तः। – अर्थ-रमेश के दोनों हाथ लम्बे हैं।
शब्दार्था:- एषा(स्त्री०) – यह। खट्वा – खटिया (स्त्री०)। कम्बलम् -कम्बला उष्णम् – गर्म । भवति – होता है । होती है। घटः – घड़ा। पूर्णः – पूरा/भरा हुआ। अस्ति – है। पर्यङ्कः – पलंग। विस्तृतः – बड़ा/फैला हुआ। अयम्(पु०)-यह। दर्पणः – दर्पण/ऐनक। वर्तिका – मोमबत्ती/बत्ती/दीपक। प्रज्वलिता – जलती हुई/जल रही । अश्वः – घोड़ा । धावति – दौड़ता है। अजा – बकरी । चरति – चरती है/चरता है। गजः – हाथी। विशालः – बड़ा। उष्ट्रः – ऊंट। मरुस्थलस्य – रेगिस्तान का। यानम् – गाड़ी/सवारी/वाहन। कच्छपः कछुआ। मन्दम् – धीरे। कुक्कुरः – कुत्ता। बुक्कति – कता है। मयूरः – मोर। नृत्यति – नाचती है/नाचता है। कोकिलः
कोयला कूजति – कूकता है। कपोतः – कबूतर। तिष्ठति – बैठा है/बैठता है। कुक्कुटः – मुर्गा। अन्नम् – अनाज। खादति – खाता है/खाती है। तडागे – तालाब में। तरति – तैरता है, तैरती है। पुष्पम् – फूला पाटलपुष्पम् – गुलाब का फूल। रक्तम् – लाल। इदम् (नंपु०)- यह। चम्पकपुष्पम् – चम्पा का फूल। मल्लिका – चमेली। जपापुष्पम् – उड़हुल का फूल है, विकसति – खिलता है। आमम् – आम। मधुरम् – मीठा। अमृतफलम् – अमरूद। पक्वम् – पका। जम्बुफलानि ‘- जामुन। द्राक्षा – अंगूर। अम्ला – खट्टी। लीचिका – लीची। सेवम् – सेब। शोणम् – लाला ललाटम् – मस्तक। नासिका – नाका तुझा – ऊँची/लम्बी। तस्य – उसका। कर्णः -कान। नेत्रम् – आँख। आकर्षकम् – आकर्षक/सुन्दर। दन्ताः – दाँत। स्वस्थः – मजबूत/नीरोग स्वस्था सन्ति- हैं। हस्तौ -हाथ(द्वि०)। लम्बी – लम्बे। स्तः (द्विव०)- हैं। नरः – पुरुषा
0 Comments:
Post a Comment