Hsslive.co.in: Kerala Higher Secondary News, Plus Two Notes, Plus One Notes, Plus two study material, Higher Secondary Question Paper.

Wednesday, July 13, 2022

BSEB Class 6 Sanskrit व्याकरण धातु-रूपाणि Textbook Solutions PDF: Download Bihar Board STD 6th Sanskrit व्याकरण धातु-रूपाणि Book Answers

BSEB Class 6 Sanskrit व्याकरण धातु-रूपाणि Textbook Solutions PDF: Download Bihar Board STD 6th Sanskrit व्याकरण धातु-रूपाणि Book Answers
BSEB Class 6 Sanskrit व्याकरण धातु-रूपाणि Textbook Solutions PDF: Download Bihar Board STD 6th Sanskrit व्याकरण धातु-रूपाणि Book Answers


BSEB Class 6th Sanskrit व्याकरण धातु-रूपाणि Textbooks Solutions and answers for students are now available in pdf format. Bihar Board Class 6th Sanskrit व्याकरण धातु-रूपाणि Book answers and solutions are one of the most important study materials for any student. The Bihar Board Class 6th Sanskrit व्याकरण धातु-रूपाणि books are published by the Bihar Board Publishers. These Bihar Board Class 6th Sanskrit व्याकरण धातु-रूपाणि textbooks are prepared by a group of expert faculty members. Students can download these BSEB STD 6th Sanskrit व्याकरण धातु-रूपाणि book solutions pdf online from this page.

Bihar Board Class 6th Sanskrit व्याकरण धातु-रूपाणि Textbooks Solutions PDF

Bihar Board STD 6th Sanskrit व्याकरण धातु-रूपाणि Books Solutions with Answers are prepared and published by the Bihar Board Publishers. It is an autonomous organization to advise and assist qualitative improvements in school education. If you are in search of BSEB Class 6th Sanskrit व्याकरण धातु-रूपाणि Books Answers Solutions, then you are in the right place. Here is a complete hub of Bihar Board Class 6th Sanskrit व्याकरण धातु-रूपाणि solutions that are available here for free PDF downloads to help students for their adequate preparation. You can find all the subjects of Bihar Board STD 6th Sanskrit व्याकरण धातु-रूपाणि Textbooks. These Bihar Board Class 6th Sanskrit व्याकरण धातु-रूपाणि Textbooks Solutions English PDF will be helpful for effective education, and a maximum number of questions in exams are chosen from Bihar Board.

Bihar Board Class 6th Sanskrit व्याकरण धातु-रूपाणि Books Solutions

Board BSEB
Materials Textbook Solutions/Guide
Format DOC/PDF
Class 6th
Subject Sanskrit व्याकरण धातु-रूपाणि
Chapters All
Provider Hsslive


How to download Bihar Board Class 6th Sanskrit व्याकरण धातु-रूपाणि Textbook Solutions Answers PDF Online?

  1. Visit our website - Hsslive
  2. Click on the Bihar Board Class 6th Sanskrit व्याकरण धातु-रूपाणि Answers.
  3. Look for your Bihar Board STD 6th Sanskrit व्याकरण धातु-रूपाणि Textbooks PDF.
  4. Now download or read the Bihar Board Class 6th Sanskrit व्याकरण धातु-रूपाणि Textbook Solutions for PDF Free.


BSEB Class 6th Sanskrit व्याकरण धातु-रूपाणि Textbooks Solutions with Answer PDF Download

Find below the list of all BSEB Class 6th Sanskrit व्याकरण धातु-रूपाणि Textbook Solutions for PDF’s for you to download and prepare for the upcoming exams:

BSEB Bihar Board Class 6 Sanskrit धातु-रूपाणि

गम्-गच्छ् (जाना)

लट्लकारः (वर्तमानकालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – गच्छति – गच्छतः – गच्छन्ति
मध्यम पुरुषः – गच्छसि – गच्छथः – गच्छथ
उत्तम पुरुषः – गच्छामि – गच्छावः – गच्छामः

लट्लकारः (भविष्यत्काल:)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – गमिष्यति – गमिष्यतः – गमिष्यन्ति
मध्यम पुरुषः – गमिष्यसि – गमिष्यथ: – गमिष्यथ
उत्तम पुरुष: – गमिष्या – गमिष्याव: – गमिष्यामः

ललकारः (भूतकालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – अगच्छत् – अगच्छताम् – अगच्छन्
मध्यम पुरुष: – अगच्छः – अगच्छतम् – अगच्छत
उत्तम पुरुषः – अगच्छम् – अगच्छाव – अगच्छाम

लोट्लकारः (अनुज्ञा/आदेशः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – गच्छतु – गच्छताम् – गच्छन्तु
मध्यम पुरुषः – गच्छ – गच्छतम् – गच्छत
उत्तम पुरुषः – गच्छानि – गच्छाव – गच्छाम

नी-नय (लेना)

लट्लकारः (वर्तमानकालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – नयति – नयतः – नयन्ति
मध्यम पुरुषः – नयसि – नयथः – नयथः
उत्तम पुरुषः – नयामि – नयावः – नयामः

लट्लकारः (भविष्यत्कालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – नेष्यति – नेष्यतः – नेष्यन्ति
मध्यम पुरुषः – नेष्यसि – नेष्यथ: – नेष्यथ
उत्तम पुरुषः – नेष्यामि – नेष्याव: – नेष्यामः

लङ्लकारः (भूतकालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – अनयत् – अनयताम् – अनयन्
मध्यम पुरुषः – अनयः – अनयतम् – अनयत
उत्तम पुरुषः – अनयम् – अनयाव – अनयाम

लोट्लकारः (अनुज्ञा/आदेश:)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – नयतु – नयताम् : – नयन्तु
मध्यम – पुरुषः – नय न – यतम् – नयत
उत्तम पुरुषः – नयानि – नयाव – नयाम

चिन्त् (सोचना) लट्लकारः (वर्तमानकालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – चिन्तयति. – चिन्तयतः – चिन्तयन्ति
मध्यम पुरुषः – चिन्तयसि – चिन्तयथः – चिन्तयथ
उत्तम पुरुषः – चिन्तयामि – चिन्तयावः – चिन्तयामः

लट्लकारः (भविष्यत्काल:)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम् ।

प्रथम पुरुषः – चिन्तयिष्यति – चिन्तयिष्यतः – चिन्तयिष्यन्ति
मध्यम पुरुषः – चिन्तयिष्यसि – चिन्तयिष्यथः – चिन्तयिष्यथ
उत्तम पुरुषः – चिन्तयिष्यामि : – चिन्तयिष्याव: – चिन्तयिष्याम:

लङ्लकारः (भूतकालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – अचिन्तयत् – अचिन्तयताम् – अचिन्तयन्
मध्यम पुरुष: – अचिन्तयः – अचिन्तयतम् – अचिन्तयत
उत्तम पुरुषः – अचिन्तयम् – अचिन्तयाव – अचिन्तयाम

लोट्लकारः (अनुज्ञा/आदेशः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम – पुरुषः – चिन्तयतु – चिन्तुयताम् – चिन्तयन्तु
मध्यम पुरुषः – चिन्तय – चिन्तयतम् – चिन्तयत
उत्तम पुरुषः – चिन्तयानि – चिन्तयाव – चिन्तयाम

भू-(होना) लट्लकारः (वर्तमानकालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – भवति – भवतः – भवति
मध्यम पुरुषः – भवसि – भवथः – भवथ
उत्तम पुरुषः – भवामि – भवावः – भवामः

लद्लकारः (भविष्यत्कालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – भविष्यति – भविष्यतः – भविष्यन्ति
मध्यम पुरुषः – भविष्यसि – भविष्यथ: – भविष्यथ ।
उत्तम पुरुषः – भविष्यामि – भविष्यावः – भविष्यामः

लङ्लकारः (भूतकालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – अभवत् – अभवताम् – अभवन्
मध्यम पुरुषः – अभवः – अभवतम् – अभवत
उत्तम पुरुषः – अभवम् – अभवाव – अभवाम’

लोट्लकारः (अनुज्ञा/आदेशः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – भवतु – भवताम् – भवन्तु
मध्यम पुरुषः – भव – भवतम् – भवतु
उत्तम पुरुषः – भवानि – भवाव – भवाम

पठ् (पढ़ना) लट्लकारः (वर्तमानकालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – पठति – पठतः – पठति
मध्यम पुरुषः – पठसि – पठथः – पठथ
उत्तम पुरुषः – पठामि – पठाव – पठाम:

लट्लकारः (भविष्यत्कालः)

प्रथम – एकवचनम् – द्विवचनम् – बहुवचनम्

पुरुषः – पठिष्यति – पठिष्यतः – पठिष्यन्ति
मध्यम पुरुषः – पठिष्यसि – पठिष्यथः – पठिष्यथ
उत्तम पुरुषः – पठिष्यामि – पठिष्याव: – पठिष्यामः

लङ्लकारः (भूतकालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – अपठत् – अपठताम् – अपठन्
मध्यम पुरुषः – अपठः – अपठतम् – अपठत
उत्तम पुरुषः – अपठम् – अपठाव – अपठम

लोट्लकारः (अनुज्ञा/आदेशः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – पठतु – पठताम् – पठन्तु
मध्यम पुरुषः – पठ – पठतम् – पठत
उत्तम पुरुषः – पठानि – पठाव – पठाम.

स्था-तिष्ठ् (ठहरना) लट्लकारः (वर्तमानकालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम – पुरुषः – तिष्ठति – तिष्ठतः – तिष्ठन्ति
मध्यम पुरुषः – तिष्ठसि – तिष्ठथः – तिष्ठथ
उत्तम पुरुषः – तिष्ठामि – तिष्ठावः – तिष्ठामः

लट्लकारः (भविष्यत्कालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – स्थास्यति – स्थास्यतः – स्थास्यन्ति
मध्यम पुरुषः – स्थास्यसि – स्थास्यथः – स्थास्यथ
उत्तम पुरुषः – स्थास्यामि, – स्थास्यावः – स्थास्यामः

लङ्लकारः (भूतकालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – अतिष्ठत् – अतिष्ठताम् – अतिष्ठन
मध्यम पुरुषः – अतिष्ठः – अतिष्ठतम् – अतिष्ठत
उत्तम पुरुषः – अतिष्ठम् – अतिष्ठाव – अतिष्ठाम

लोट्लकारः (अनुज्ञा/आदेशः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – तिष्ठतु – तिष्ठताम् – तिष्ठन्तु
मध्यम पुरुषः – तिष्ठ – तिष्ठतम् – तिष्ठत
उत्तम पुरुषः – तिष्ठानि – तिष्ठाव – तिष्ठाम

दृश् (-देखना)

लट् लकार (वर्तमान काल)

लोट् लकार (अनुजा)

लट् लकार (भविष्यत काल)

लङ्ल कार (भूतकाल)

विधिलिङ् (औचित्य)

7. दाण् ( यच्छ-देना)

लट् लकार (वर्तमान काल)

लोट् लकार (अनुज्ञा)

लट् लकार (भविष्यत काल)

लङ् लकार (भूतकाल)

अयच्छाम विधिलिङ् (औचित्य)

8. शुच् (-शोक करना)

लट् लकार (वर्तमान काल)

लोट् लकार (अनुज्ञा)

लङ् लकार (भूतकाल).

विधिलिङ् (औचित्य)

9. अर्च् (-पूजा करना)

लट् लकार (वर्तमान काल)

लोट् लकार (अनुज्ञा)

लट् लकार (भविष्यत काल)

लङ् लकार (भूतकाल)

विधिलिङ् (औचित्य)

10. हन् (=मारना)

लट् लकार (वर्तमान काल)

लोट् लकार (अनुज्ञा)

लुट् लकार (भविष्यत् काल)

लोट् लकार (अनुज्ञा)

लृट् लकार (भविष्यत् काल)

लङ् लकार (भूतकाल)


BSEB Textbook Solutions PDF for Class 6th

"
  • BSEB Class 6 Textbook Solutions PDF: Download Bihar Board STD 6th Book Answers
  • BSEB Class 6 Sanskrit Textbook Solutions PDF: Download Bihar Board STD 6th Sanskrit Book Answers
  • BSEB Class 6 Sanskrit Amrita Chapter 1 प्रार्थना Textbook Solutions PDF: Download Bihar Board STD 6th Sanskrit Amrita Chapter 1 प्रार्थना Book Answers
  • BSEB Class 6 Sanskrit Amrita Chapter 2 सरलपदपरिचयः Textbook Solutions PDF: Download Bihar Board STD 6th Sanskrit Amrita Chapter 2 सरलपदपरिचयः Book Answers
  • BSEB Class 6 Sanskrit Amrita Chapter 3 संख्याज्ञानम् Textbook Solutions PDF: Download Bihar Board STD 6th Sanskrit Amrita Chapter 3 संख्याज्ञानम् Book Answers
  • BSEB Class 6 Sanskrit Amrita Chapter 4 क्रियापदपरिचयः Textbook Solutions PDF: Download Bihar Board STD 6th Sanskrit Amrita Chapter 4 क्रियापदपरिचयः Book Answers
  • BSEB Class 6 Sanskrit Amrita Chapter 5 मम परिवार: Textbook Solutions PDF: Download Bihar Board STD 6th Sanskrit Amrita Chapter 5 मम परिवार: Book Answers
  • BSEB Class 6 Sanskrit Amrita Chapter 6 सुभाषितानि Textbook Solutions PDF: Download Bihar Board STD 6th Sanskrit Amrita Chapter 6 सुभाषितानि Book Answers
  • BSEB Class 6 Sanskrit Amrita Chapter 7 शश-सिंह कथा Textbook Solutions PDF: Download Bihar Board STD 6th Sanskrit Amrita Chapter 7 शश-सिंह कथा Book Answers
  • BSEB Class 6 Sanskrit Amrita Chapter 8 जलमेव जीवनम् Textbook Solutions PDF: Download Bihar Board STD 6th Sanskrit Amrita Chapter 8 जलमेव जीवनम् Book Answers
  • BSEB Class 6 Sanskrit Amrita Chapter 9 खेलक्षेत्रम् Textbook Solutions PDF: Download Bihar Board STD 6th Sanskrit Amrita Chapter 9 खेलक्षेत्रम् Book Answers
  • BSEB Class 6 Sanskrit Amrita Chapter 10 सामाजिकं समत्वम् Textbook Solutions PDF: Download Bihar Board STD 6th Sanskrit Amrita Chapter 10 सामाजिकं समत्वम् Book Answers
  • BSEB Class 6 Sanskrit Amrita Chapter 11 गंगा नदी Textbook Solutions PDF: Download Bihar Board STD 6th Sanskrit Amrita Chapter 11 गंगा नदी Book Answers
  • BSEB Class 6 Sanskrit Amrita Chapter 12 नीतिश्लोकाः Textbook Solutions PDF: Download Bihar Board STD 6th Sanskrit Amrita Chapter 12 नीतिश्लोकाः Book Answers
  • BSEB Class 6 Sanskrit व्याकरण शब्दरूपाणि Textbook Solutions PDF: Download Bihar Board STD 6th Sanskrit व्याकरण शब्दरूपाणि Book Answers
  • BSEB Class 6 Sanskrit व्याकरण धातु-रूपाणि Textbook Solutions PDF: Download Bihar Board STD 6th Sanskrit व्याकरण धातु-रूपाणि Book Answers
  • "

    Bihar Board Class 6th Sanskrit व्याकरण धातु-रूपाणि Textbooks for Exam Preparations

    Bihar Board Class 6th Sanskrit व्याकरण धातु-रूपाणि Textbook Solutions can be of great help in your Bihar Board Class 6th Sanskrit व्याकरण धातु-रूपाणि exam preparation. The BSEB STD 6th Sanskrit व्याकरण धातु-रूपाणि Textbooks study material, used with the English medium textbooks, can help you complete the entire Class 6th Sanskrit व्याकरण धातु-रूपाणि Books State Board syllabus with maximum efficiency.

    FAQs Regarding Bihar Board Class 6th Sanskrit व्याकरण धातु-रूपाणि Textbook Solutions


    How to get BSEB Class 6th Sanskrit व्याकरण धातु-रूपाणि Textbook Answers??

    Students can download the Bihar Board Class 6 Sanskrit व्याकरण धातु-रूपाणि Answers PDF from the links provided above.

    Can we get a Bihar Board Book PDF for all Classes?

    Yes you can get Bihar Board Text Book PDF for all classes using the links provided in the above article.

    Important Terms

    Bihar Board Class 6th Sanskrit व्याकरण धातु-रूपाणि, BSEB Class 6th Sanskrit व्याकरण धातु-रूपाणि Textbooks, Bihar Board Class 6th Sanskrit व्याकरण धातु-रूपाणि, Bihar Board Class 6th Sanskrit व्याकरण धातु-रूपाणि Textbook solutions, BSEB Class 6th Sanskrit व्याकरण धातु-रूपाणि Textbooks Solutions, Bihar Board STD 6th Sanskrit व्याकरण धातु-रूपाणि, BSEB STD 6th Sanskrit व्याकरण धातु-रूपाणि Textbooks, Bihar Board STD 6th Sanskrit व्याकरण धातु-रूपाणि, Bihar Board STD 6th Sanskrit व्याकरण धातु-रूपाणि Textbook solutions, BSEB STD 6th Sanskrit व्याकरण धातु-रूपाणि Textbooks Solutions,
    Share:

    0 Comments:

    Post a Comment

    Plus Two (+2) Previous Year Question Papers

    Plus Two (+2) Previous Year Chapter Wise Question Papers, Plus Two (+2) Physics Previous Year Chapter Wise Question Papers , Plus Two (+2) Chemistry Previous Year Chapter Wise Question Papers, Plus Two (+2) Maths Previous Year Chapter Wise Question Papers, Plus Two (+2) Zoology Previous Year Chapter Wise Question Papers, Plus Two (+2) Botany Previous Year Chapter Wise Question Papers, Plus Two (+2) Computer Science Previous Year Chapter Wise Question Papers, Plus Two (+2) Computer Application Previous Year Chapter Wise Question Papers, Plus Two (+2) Commerce Previous Year Chapter Wise Question Papers , Plus Two (+2) Humanities Previous Year Chapter Wise Question Papers , Plus Two (+2) Economics Previous Year Chapter Wise Question Papers , Plus Two (+2) History Previous Year Chapter Wise Question Papers , Plus Two (+2) Islamic History Previous Year Chapter Wise Question Papers, Plus Two (+2) Psychology Previous Year Chapter Wise Question Papers , Plus Two (+2) Sociology Previous Year Chapter Wise Question Papers , Plus Two (+2) Political Science Previous Year Chapter Wise Question Papers, Plus Two (+2) Geography Previous Year Chapter Wise Question Papers, Plus Two (+2) Accountancy Previous Year Chapter Wise Question Papers, Plus Two (+2) Business Studies Previous Year Chapter Wise Question Papers, Plus Two (+2) English Previous Year Chapter Wise Question Papers , Plus Two (+2) Hindi Previous Year Chapter Wise Question Papers, Plus Two (+2) Arabic Previous Year Chapter Wise Question Papers, Plus Two (+2) Kaithang Previous Year Chapter Wise Question Papers , Plus Two (+2) Malayalam Previous Year Chapter Wise Question Papers

    Plus One (+1) Previous Year Question Papers

    Plus One (+1) Previous Year Chapter Wise Question Papers, Plus One (+1) Physics Previous Year Chapter Wise Question Papers , Plus One (+1) Chemistry Previous Year Chapter Wise Question Papers, Plus One (+1) Maths Previous Year Chapter Wise Question Papers, Plus One (+1) Zoology Previous Year Chapter Wise Question Papers , Plus One (+1) Botany Previous Year Chapter Wise Question Papers, Plus One (+1) Computer Science Previous Year Chapter Wise Question Papers, Plus One (+1) Computer Application Previous Year Chapter Wise Question Papers, Plus One (+1) Commerce Previous Year Chapter Wise Question Papers , Plus One (+1) Humanities Previous Year Chapter Wise Question Papers , Plus One (+1) Economics Previous Year Chapter Wise Question Papers , Plus One (+1) History Previous Year Chapter Wise Question Papers , Plus One (+1) Islamic History Previous Year Chapter Wise Question Papers, Plus One (+1) Psychology Previous Year Chapter Wise Question Papers , Plus One (+1) Sociology Previous Year Chapter Wise Question Papers , Plus One (+1) Political Science Previous Year Chapter Wise Question Papers, Plus One (+1) Geography Previous Year Chapter Wise Question Papers , Plus One (+1) Accountancy Previous Year Chapter Wise Question Papers, Plus One (+1) Business Studies Previous Year Chapter Wise Question Papers, Plus One (+1) English Previous Year Chapter Wise Question Papers , Plus One (+1) Hindi Previous Year Chapter Wise Question Papers, Plus One (+1) Arabic Previous Year Chapter Wise Question Papers, Plus One (+1) Kaithang Previous Year Chapter Wise Question Papers , Plus One (+1) Malayalam Previous Year Chapter Wise Question Papers
    Copyright © HSSlive: Plus One & Plus Two Notes & Solutions for Kerala State Board About | Contact | Privacy Policy