![]() |
BSEB Class 6 Sanskrit व्याकरण धातु-रूपाणि Textbook Solutions PDF: Download Bihar Board STD 6th Sanskrit व्याकरण धातु-रूपाणि Book Answers |
Bihar Board Class 6th Sanskrit व्याकरण धातु-रूपाणि Textbooks Solutions PDF
Bihar Board STD 6th Sanskrit व्याकरण धातु-रूपाणि Books Solutions with Answers are prepared and published by the Bihar Board Publishers. It is an autonomous organization to advise and assist qualitative improvements in school education. If you are in search of BSEB Class 6th Sanskrit व्याकरण धातु-रूपाणि Books Answers Solutions, then you are in the right place. Here is a complete hub of Bihar Board Class 6th Sanskrit व्याकरण धातु-रूपाणि solutions that are available here for free PDF downloads to help students for their adequate preparation. You can find all the subjects of Bihar Board STD 6th Sanskrit व्याकरण धातु-रूपाणि Textbooks. These Bihar Board Class 6th Sanskrit व्याकरण धातु-रूपाणि Textbooks Solutions English PDF will be helpful for effective education, and a maximum number of questions in exams are chosen from Bihar Board.Bihar Board Class 6th Sanskrit व्याकरण धातु-रूपाणि Books Solutions
Board | BSEB |
Materials | Textbook Solutions/Guide |
Format | DOC/PDF |
Class | 6th |
Subject | Sanskrit व्याकरण धातु-रूपाणि |
Chapters | All |
Provider | Hsslive |
How to download Bihar Board Class 6th Sanskrit व्याकरण धातु-रूपाणि Textbook Solutions Answers PDF Online?
- Visit our website - Hsslive
- Click on the Bihar Board Class 6th Sanskrit व्याकरण धातु-रूपाणि Answers.
- Look for your Bihar Board STD 6th Sanskrit व्याकरण धातु-रूपाणि Textbooks PDF.
- Now download or read the Bihar Board Class 6th Sanskrit व्याकरण धातु-रूपाणि Textbook Solutions for PDF Free.
BSEB Class 6th Sanskrit व्याकरण धातु-रूपाणि Textbooks Solutions with Answer PDF Download
Find below the list of all BSEB Class 6th Sanskrit व्याकरण धातु-रूपाणि Textbook Solutions for PDF’s for you to download and prepare for the upcoming exams:BSEB Bihar Board Class 6 Sanskrit धातु-रूपाणि
गम्-गच्छ् (जाना)
लट्लकारः (वर्तमानकालः)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
प्रथम पुरुषः – गच्छति – गच्छतः – गच्छन्ति
मध्यम पुरुषः – गच्छसि – गच्छथः – गच्छथ
उत्तम पुरुषः – गच्छामि – गच्छावः – गच्छामः
लट्लकारः (भविष्यत्काल:)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
प्रथम पुरुषः – गमिष्यति – गमिष्यतः – गमिष्यन्ति
मध्यम पुरुषः – गमिष्यसि – गमिष्यथ: – गमिष्यथ
उत्तम पुरुष: – गमिष्या – गमिष्याव: – गमिष्यामः
ललकारः (भूतकालः)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
प्रथम पुरुषः – अगच्छत् – अगच्छताम् – अगच्छन्
मध्यम पुरुष: – अगच्छः – अगच्छतम् – अगच्छत
उत्तम पुरुषः – अगच्छम् – अगच्छाव – अगच्छाम
लोट्लकारः (अनुज्ञा/आदेशः)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
प्रथम पुरुषः – गच्छतु – गच्छताम् – गच्छन्तु
मध्यम पुरुषः – गच्छ – गच्छतम् – गच्छत
उत्तम पुरुषः – गच्छानि – गच्छाव – गच्छाम
नी-नय (लेना)
लट्लकारः (वर्तमानकालः)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
प्रथम पुरुषः – नयति – नयतः – नयन्ति
मध्यम पुरुषः – नयसि – नयथः – नयथः
उत्तम पुरुषः – नयामि – नयावः – नयामः
लट्लकारः (भविष्यत्कालः)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
प्रथम पुरुषः – नेष्यति – नेष्यतः – नेष्यन्ति
मध्यम पुरुषः – नेष्यसि – नेष्यथ: – नेष्यथ
उत्तम पुरुषः – नेष्यामि – नेष्याव: – नेष्यामः
लङ्लकारः (भूतकालः)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
प्रथम पुरुषः – अनयत् – अनयताम् – अनयन्
मध्यम पुरुषः – अनयः – अनयतम् – अनयत
उत्तम पुरुषः – अनयम् – अनयाव – अनयाम
लोट्लकारः (अनुज्ञा/आदेश:)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
प्रथम पुरुषः – नयतु – नयताम् : – नयन्तु
मध्यम – पुरुषः – नय न – यतम् – नयत
उत्तम पुरुषः – नयानि – नयाव – नयाम
चिन्त् (सोचना) लट्लकारः (वर्तमानकालः)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
प्रथम पुरुषः – चिन्तयति. – चिन्तयतः – चिन्तयन्ति
मध्यम पुरुषः – चिन्तयसि – चिन्तयथः – चिन्तयथ
उत्तम पुरुषः – चिन्तयामि – चिन्तयावः – चिन्तयामः
लट्लकारः (भविष्यत्काल:)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम् ।
प्रथम पुरुषः – चिन्तयिष्यति – चिन्तयिष्यतः – चिन्तयिष्यन्ति
मध्यम पुरुषः – चिन्तयिष्यसि – चिन्तयिष्यथः – चिन्तयिष्यथ
उत्तम पुरुषः – चिन्तयिष्यामि : – चिन्तयिष्याव: – चिन्तयिष्याम:
लङ्लकारः (भूतकालः)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
प्रथम पुरुषः – अचिन्तयत् – अचिन्तयताम् – अचिन्तयन्
मध्यम पुरुष: – अचिन्तयः – अचिन्तयतम् – अचिन्तयत
उत्तम पुरुषः – अचिन्तयम् – अचिन्तयाव – अचिन्तयाम
लोट्लकारः (अनुज्ञा/आदेशः)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
प्रथम – पुरुषः – चिन्तयतु – चिन्तुयताम् – चिन्तयन्तु
मध्यम पुरुषः – चिन्तय – चिन्तयतम् – चिन्तयत
उत्तम पुरुषः – चिन्तयानि – चिन्तयाव – चिन्तयाम
भू-(होना) लट्लकारः (वर्तमानकालः)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
प्रथम पुरुषः – भवति – भवतः – भवति
मध्यम पुरुषः – भवसि – भवथः – भवथ
उत्तम पुरुषः – भवामि – भवावः – भवामः
लद्लकारः (भविष्यत्कालः)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
प्रथम पुरुषः – भविष्यति – भविष्यतः – भविष्यन्ति
मध्यम पुरुषः – भविष्यसि – भविष्यथ: – भविष्यथ ।
उत्तम पुरुषः – भविष्यामि – भविष्यावः – भविष्यामः
लङ्लकारः (भूतकालः)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
प्रथम पुरुषः – अभवत् – अभवताम् – अभवन्
मध्यम पुरुषः – अभवः – अभवतम् – अभवत
उत्तम पुरुषः – अभवम् – अभवाव – अभवाम’
लोट्लकारः (अनुज्ञा/आदेशः)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
प्रथम पुरुषः – भवतु – भवताम् – भवन्तु
मध्यम पुरुषः – भव – भवतम् – भवतु
उत्तम पुरुषः – भवानि – भवाव – भवाम
पठ् (पढ़ना) लट्लकारः (वर्तमानकालः)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
प्रथम पुरुषः – पठति – पठतः – पठति
मध्यम पुरुषः – पठसि – पठथः – पठथ
उत्तम पुरुषः – पठामि – पठाव – पठाम:
लट्लकारः (भविष्यत्कालः)
प्रथम – एकवचनम् – द्विवचनम् – बहुवचनम्
पुरुषः – पठिष्यति – पठिष्यतः – पठिष्यन्ति
मध्यम पुरुषः – पठिष्यसि – पठिष्यथः – पठिष्यथ
उत्तम पुरुषः – पठिष्यामि – पठिष्याव: – पठिष्यामः
लङ्लकारः (भूतकालः)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
प्रथम पुरुषः – अपठत् – अपठताम् – अपठन्
मध्यम पुरुषः – अपठः – अपठतम् – अपठत
उत्तम पुरुषः – अपठम् – अपठाव – अपठम
लोट्लकारः (अनुज्ञा/आदेशः)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
प्रथम पुरुषः – पठतु – पठताम् – पठन्तु
मध्यम पुरुषः – पठ – पठतम् – पठत
उत्तम पुरुषः – पठानि – पठाव – पठाम.
स्था-तिष्ठ् (ठहरना) लट्लकारः (वर्तमानकालः)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
प्रथम – पुरुषः – तिष्ठति – तिष्ठतः – तिष्ठन्ति
मध्यम पुरुषः – तिष्ठसि – तिष्ठथः – तिष्ठथ
उत्तम पुरुषः – तिष्ठामि – तिष्ठावः – तिष्ठामः
लट्लकारः (भविष्यत्कालः)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
प्रथम पुरुषः – स्थास्यति – स्थास्यतः – स्थास्यन्ति
मध्यम पुरुषः – स्थास्यसि – स्थास्यथः – स्थास्यथ
उत्तम पुरुषः – स्थास्यामि, – स्थास्यावः – स्थास्यामः
लङ्लकारः (भूतकालः)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
प्रथम पुरुषः – अतिष्ठत् – अतिष्ठताम् – अतिष्ठन
मध्यम पुरुषः – अतिष्ठः – अतिष्ठतम् – अतिष्ठत
उत्तम पुरुषः – अतिष्ठम् – अतिष्ठाव – अतिष्ठाम
लोट्लकारः (अनुज्ञा/आदेशः)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
प्रथम पुरुषः – तिष्ठतु – तिष्ठताम् – तिष्ठन्तु
मध्यम पुरुषः – तिष्ठ – तिष्ठतम् – तिष्ठत
उत्तम पुरुषः – तिष्ठानि – तिष्ठाव – तिष्ठाम
दृश् (-देखना)
लट् लकार (वर्तमान काल)
लोट् लकार (अनुजा)
लट् लकार (भविष्यत काल)
लङ्ल कार (भूतकाल)
विधिलिङ् (औचित्य)
7. दाण् ( यच्छ-देना)
लट् लकार (वर्तमान काल)
लोट् लकार (अनुज्ञा)
लट् लकार (भविष्यत काल)
लङ् लकार (भूतकाल)
अयच्छाम विधिलिङ् (औचित्य)
8. शुच् (-शोक करना)
लट् लकार (वर्तमान काल)
लोट् लकार (अनुज्ञा)
लङ् लकार (भूतकाल).
विधिलिङ् (औचित्य)
9. अर्च् (-पूजा करना)
लट् लकार (वर्तमान काल)
लोट् लकार (अनुज्ञा)
लट् लकार (भविष्यत काल)
लङ् लकार (भूतकाल)
विधिलिङ् (औचित्य)
10. हन् (=मारना)
लट् लकार (वर्तमान काल)
लोट् लकार (अनुज्ञा)
लुट् लकार (भविष्यत् काल)
लोट् लकार (अनुज्ञा)
लृट् लकार (भविष्यत् काल)
लङ् लकार (भूतकाल)
0 Comments:
Post a Comment