![]() |
BSEB Class 6 Sanskrit व्याकरण शब्दरूपाणि Textbook Solutions PDF: Download Bihar Board STD 6th Sanskrit व्याकरण शब्दरूपाणि Book Answers |
Bihar Board Class 6th Sanskrit व्याकरण शब्दरूपाणि Textbooks Solutions PDF
Bihar Board STD 6th Sanskrit व्याकरण शब्दरूपाणि Books Solutions with Answers are prepared and published by the Bihar Board Publishers. It is an autonomous organization to advise and assist qualitative improvements in school education. If you are in search of BSEB Class 6th Sanskrit व्याकरण शब्दरूपाणि Books Answers Solutions, then you are in the right place. Here is a complete hub of Bihar Board Class 6th Sanskrit व्याकरण शब्दरूपाणि solutions that are available here for free PDF downloads to help students for their adequate preparation. You can find all the subjects of Bihar Board STD 6th Sanskrit व्याकरण शब्दरूपाणि Textbooks. These Bihar Board Class 6th Sanskrit व्याकरण शब्दरूपाणि Textbooks Solutions English PDF will be helpful for effective education, and a maximum number of questions in exams are chosen from Bihar Board.Bihar Board Class 6th Sanskrit व्याकरण शब्दरूपाणि Books Solutions
Board | BSEB |
Materials | Textbook Solutions/Guide |
Format | DOC/PDF |
Class | 6th |
Subject | Sanskrit व्याकरण शब्दरूपाणि |
Chapters | All |
Provider | Hsslive |
How to download Bihar Board Class 6th Sanskrit व्याकरण शब्दरूपाणि Textbook Solutions Answers PDF Online?
- Visit our website - Hsslive
- Click on the Bihar Board Class 6th Sanskrit व्याकरण शब्दरूपाणि Answers.
- Look for your Bihar Board STD 6th Sanskrit व्याकरण शब्दरूपाणि Textbooks PDF.
- Now download or read the Bihar Board Class 6th Sanskrit व्याकरण शब्दरूपाणि Textbook Solutions for PDF Free.
BSEB Class 6th Sanskrit व्याकरण शब्दरूपाणि Textbooks Solutions with Answer PDF Download
Find below the list of all BSEB Class 6th Sanskrit व्याकरण शब्दरूपाणि Textbook Solutions for PDF’s for you to download and prepare for the upcoming exams:BSEB Bihar Board Class 6 Sanskrit शब्दरूपाणि
अकारान्त -पुंल्लिङ्ग – शब्द
बालक
विभक्तिः – एकवचनम् – द्विवचनम् – बहुवचनम
- प्रथमा – बालकः – बालको – बालकाः
- द्वितीया – बालकम् – बालको – बालकान्
- तृतीया – बालकेन – बालकाभ्याम् – बालकैः
- चतुर्थी – बालकाय – बालकाभ्याम् – बालकेभ्यः
- पञ्चमी – बालकात् – बालकाभ्याम् – बालकेभ्यः
- षष्ठी – बालकस्य – बालकयोः – बालकानाम्
- सप्तमी – बालके – बालकयो: – बालकेषु
- सम्बोधनम् – हे बालक! हे – बालकौ ! – हे बालकाः !
समान शब्द – राम, कृष्ण, देव, छात्र, शिक्षक, विद्यालय, हिमालय, वृक्ष, पुस्तकालय आदि जिस शब्द का अन्त ‘अ” से हो तथा शब्द पलिङ्ग हो तो. ऊपर के शब्द रूप “बालक” जैसा ही समान रूप सभी शब्दों के चलेंगे।
आकारान्त -स्त्रीलिङ्ग – शब्द
बालिका
विभक्तिः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमा – बालिका – बालिके – बालिकाः
- द्वितीया – बालिकाम् – बालिके – बालिकाः
- तृतीया – बालिकया – बालिकाभ्याम् – बालिकाभिः
- चतर्थी – बालिकायै – बालिकाभ्याम् – बालिकाभ्यः
- पञ्चमी – बालिकायाः – बालिकाभ्याम् – बालिकाभ्यः
- षष्ठी – बालिकायाः – बालिकयोः – बालिकानाम्
- सप्तमी – बालिकायाम् – बालिकयोः – बालिकासु
- सम्बोधनम् – हे बालिके! – हे बालिके! – हे बालिकाः
समान शब्द – लता, सीता, रमा, माला, छात्रा, शिक्षिका, अजा (बकरी), अश्वा (घोड़ी) बाटिका(बगीचा), बाला (लड़की, उमा, आदि जिस स्त्रीलिङ्ग शब्द का अन्त आ से होगा उसका रूप बालिका के समान चलेगा।
अकारान्त -नपुंसकलिङ्ग – शब्द
पुष्पे
विभक्तिः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमा – पुष्पम् – पुष्पे – पुष्पाणि
- द्वितीया – पुष्पम् – पुष्पैः – पुष्पाणि
- तृतीया – पुष्पेण – पुष्पाभ्याम् – पुष्प
- चतुर्थी – पुष् – पाभ्याम् – पुष्पेभ्यः
- पञ्चमी – पुष्पात् – पुष्पाभ्याम् – पुष्पेभ्यः
- षष्ठी – पुष्पस्य – पुष्पयोः – पुष्पाणाम्
- सप्तमी – पुष्पे – पुष्पयोः – पुष्पेषु
- सम्बोधनम् – हे पुष्प ! – हे पुष्पे – हे पुष्पाणि
समान शब्द – पत्र, फल, पुस्तक, नगर, मित्र, उद्यान,वन (जंगल) अन्न, दुग्ध (दूध) जल आदि अ से अन्त होने वाले नपुंसकलिङ्ग शब्दों के रूप पुष्प के समान ही चलेंगे।
इकारान्त -पुंलिङ्ग – शब्द
हरि (विष्णु अथवा बन्दर)
विभक्ति – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमा – हरिः – हरी – हरयः
- द्वितीया – हरिम् – हरी – हरीन्
- तृतीया – हरिणा – हरिभ्याम् – हरिभिः
- चतुर्थी – हरये – हरिभ्याम् – हरिभ्यः
- पञ्चमी – हरेः – हरिभ्याम् – हरिभ्यः
- षष्ठी – हरेः – हर्योः – हरीणाम्
- सप्तमी – हरौ – होः – हरिषु
- सम्बोधनम् – हे हरे ! – हे हरी ! – हे हरयः !
समान शब्द – कवि, मुनि, कपि, अग्नि, अतिथि, रवि (सूर्य) गिरि ,ऋषि, जलघि (समुद्र) विधि (ब्रह्मा), भूपति, सेनापति,राष्ट्रपति, नरपति, गृहपति, सुरपति, गणपति, वृहस्पति इत्यादि इ से अन्त होने वाले पुल्लिङ्ग शब्द के रूप हरि के समान ही चलेंगे ।
उकारान्त – पुल्लिङ्ग – शब्द
साधु
कारक – विभक्तिः – एकवचनम् – द्विवचनम् – बहुवचनम्
- कर्ता – प्रथमा – साधुः – साधुः – साधवः
- कर्म – द्वितीया – साधुम् – साधु – साधुन्
- करण – तूंतीया – साधुभ्याम् – साधुभिः
- सम्प्रदान – चतुर्थी – साधवे – साधुभ्याम् – साधुभ्यः
- आपादान – पञ्चमी – साधो: – साधुभ्याम् – साधुभ्यः
- सम्बन्ध – षष्ठी – साधोः – साध्वोः – साधनाम्
- अधिकरण – सप्तमी – साधौ – साध्वोः – साधुष
- सम्बोधन – सम्बोधनम् – हे साधो! – हे साध ! – हे साधवः !
समान शब्द – शिशु, भानु, गुरु, विष्णु, रिपु, पशु, विमु (चन्द्रमा) बन्धु (मित्र) शम्भु, ऋतु, वायु इत्यादि के शब्द रूप साधु के समान ही चलेंगे।
अस्मद् (-मैं, हम) पुरुषवाचक सर्वनाम-उत्तमपुरुष
(सामान्यतया सर्वनाम में संबोधन का व्यवहार नहीं होता)
युष्मद् (तू, तुम, तुमलोग)-पुरुषवाचक सर्वनाम-मध्यम पुरुष
विभक्तिः – एकवचन – द्विवचन । – बहुवचन
- प्रथमा – त्वम् । – युवाम् – यूयम् ।
- द्वितीया – त्वाम्, त्वा – युवाम्, वाम् – युष्मान्, वः
- तृतीया – त्वया – युवाभ्याम् – युष्माभिः
- चतुर्थी – तुभ्यम्, ते – युवाभ्याम्, वाम् युष्मभ्यम्, वा
- पंचमी – त्वत्. – युवाभ्याम् – युष्मत्
- षष्ठी – तव, ते – युवयोः – वाम् – युष्माकम्, वः
- सप्तमी – त्वयि – युवयोः । – युष्मासु
भवत् (आप, आपलोग) आदरसूचक सर्वनाम-अन्यपुरुष
विभक्तिः – एकवचन – द्विवचन – बहुवचन
- प्रथमा – भवान् – भवन्तौ – भवन्तः
- द्वितीया – भवन्तम् – भवन्तौ – भवतः
- तृतीया – भवता – भवद्भ्याम् – भवद्भिः
- चतुर्थी – भवते – भवद्भ्याम् – भवद्भ्यः
- पंचमी – भवतः – भवद्भ्याम् – भवद्भ्यः
- षष्ठी – भवतः – भवतो: – भवताम्
- सप्तमी : – भवति – भवतो: – भवत्सु
तद् (-वह, वे)-निश्चयवाचक सर्वनाम-अन्यपुरुष
0 Comments:
Post a Comment