![]() |
BSEB Class 7 Sanskrit Amrita Chapter 10 दिनचर्या Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 10 दिनचर्या Book Answers |
Bihar Board Class 7th Sanskrit Amrita Chapter 10 दिनचर्या Textbooks Solutions PDF
Bihar Board STD 7th Sanskrit Amrita Chapter 10 दिनचर्या Books Solutions with Answers are prepared and published by the Bihar Board Publishers. It is an autonomous organization to advise and assist qualitative improvements in school education. If you are in search of BSEB Class 7th Sanskrit Amrita Chapter 10 दिनचर्या Books Answers Solutions, then you are in the right place. Here is a complete hub of Bihar Board Class 7th Sanskrit Amrita Chapter 10 दिनचर्या solutions that are available here for free PDF downloads to help students for their adequate preparation. You can find all the subjects of Bihar Board STD 7th Sanskrit Amrita Chapter 10 दिनचर्या Textbooks. These Bihar Board Class 7th Sanskrit Amrita Chapter 10 दिनचर्या Textbooks Solutions English PDF will be helpful for effective education, and a maximum number of questions in exams are chosen from Bihar Board.Bihar Board Class 7th Sanskrit Amrita Chapter 10 दिनचर्या Books Solutions
Board | BSEB |
Materials | Textbook Solutions/Guide |
Format | DOC/PDF |
Class | 7th |
Subject | Sanskrit Amrita Chapter 10 दिनचर्या |
Chapters | All |
Provider | Hsslive |
How to download Bihar Board Class 7th Sanskrit Amrita Chapter 10 दिनचर्या Textbook Solutions Answers PDF Online?
- Visit our website - Hsslive
- Click on the Bihar Board Class 7th Sanskrit Amrita Chapter 10 दिनचर्या Answers.
- Look for your Bihar Board STD 7th Sanskrit Amrita Chapter 10 दिनचर्या Textbooks PDF.
- Now download or read the Bihar Board Class 7th Sanskrit Amrita Chapter 10 दिनचर्या Textbook Solutions for PDF Free.
BSEB Class 7th Sanskrit Amrita Chapter 10 दिनचर्या Textbooks Solutions with Answer PDF Download
Find below the list of all BSEB Class 7th Sanskrit Amrita Chapter 10 दिनचर्या Textbook Solutions for PDF’s for you to download and prepare for the upcoming exams:Bihar Board Class 7 Sanskrit दिनचर्या Text Book Questions and Answers
अभ्यासः
मौखिकः
प्रश्न 1.
अधोलिखितपदानाम् उच्चारणं कुरुत –
- आहारः
- मानवजीवनम्पू
- र्वमेव
- बुद्धिकार्याणि
- स्वकीयम् मध्याह्ने
- ग्रहणीयम्व्य
- ञ्जनम्दी
- र्घजीवनम् ।
नोटः उच्चारणं छात्र स्वयं करें।
प्रश्न 2.
निम्नलिखितपदानाम् अर्थं वदत –
(विहारः, उभयः, यथाकलाम्, सम्पूर्णम्, हितकरम्, दन्तानाम्, व्यञ्जनम्, अल्पहारः, नियतम् ।)
उत्तराणि-
- विहारः = घूमना
- उभयः = दोनों
- यथाकलाम = समय पर
- सम्पूर्णम् = पूरे
- हितकरम् = हितकारी
- दन्तानाम = दाँतों का
- व्यञ्जनम् = सब्जी
- अल्पाहारः = जलपान
- नियतम् = निश्चित ।
प्रश्न (3)
निम्नलिखितस्य पद्यस्य पाठं कुरुत –
युक्ताहारविहाराभ्यां नियतं दीर्घजीवनम् ।
मिथ्याहारविहाराभ्यामस्वास्थ्यं चाल्पजीवनम् ॥
उत्तराणि-
छात्र स्वयं करें ।
लिखितः
प्रश्न 4.
अधोलिखितानां प्रश्नानां उत्तरम् एकपदेन लिखत –
- केषां पालनेन मानवजीवन सुखमयं भवति ?
- सामान्यतः प्रात:काले कदा जागरणम् उचितम् ?
- स्नानादिनित्यकर्म कदा कर्त्तव्यम् ?
- रात्रौ यथासमयं किं करणीयम् ?
- प्रात:काले कीदृशः आहारः आवश्यकः ?
उत्तराणि-
- आहार-विहाराणाम्
- सूर्योदयात् पूर्वमेव
- प्रात:काले
- शयनम्
- जलपानम् ।
प्रश्न 5.
दिनचर्या के अनुसार कार्य करने से क्या-क्या लाभ होते हैं?
उत्तराणि-
जीवन को अच्छी तरह चलाने और स्वस्थ रहने के लिए दिनचर्या का महत्त्व है। नियमपूर्वक जीवन-यापन करने वाले दीर्घायु होते हैं। आहार-विहार के नियम प्राचीन शास्त्रकारों ने बनाये हैं । उन पर चलने वाले व्यक्ति आजीवन अपने सामने आये हुए कार्यों को प्रसन्नतापूर्वक करते हैं । इसके विपरीत मिथ्या (अनुचित) आहार-विहार वाले सदा दु:खी रहते हैं । उनका कार्य उचित नहीं होता ।
प्रश्न 6.
कोष्ठात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –
- आहारः …………… इति वर्तते । (भोजनम् पेयम्)
- नियमानां पालनेन मानवजीवनं …….भवति । (सुखमयं, दु:खमयं)
- दिवसे यथाकालं …………..निर्धारितं कार्यं करणीयम् । (परकीयं, स्वकीय)
- अनेन शरीरं मनश्च …….. जायते । (स्वस्थं, अस्वस्थं)
- रात्रौ यथासमयं शनयम् ……… । (उचितम्, अनुचितम्)
- बहुभोजनं ……….जायते । (लाभकारक, हानिकारक)
उत्तराणि-
- भोजनम्
- सुखमयं
- स्वस्थं
- स्वस्थं
- उचितम्
- हानिकारकं ।
प्रश्न 7.
निम्नलिखितपदानां द्विवचनं लिखत –
एकवचनम् – द्विवचनम्
यथा-
अस्ति – स्तः ।
- भवति – …………..
- पठामि – …………..
- गायति – …………..
- खादामि – …………..
- पिबति – …………..
- फलम् – …………..
- गच्छसि – …………..
उत्तराणि-
- भवति । – भवतः ।
- पठामि – पठावः ।
- गायति – गायतः ।
- खादामि – खदामः ।
- पिबति – पिबतः ।
- फलम् – फले ।
- गच्छसि – गच्छथः ।
प्रश्न 8.
सन्धिं कुरुत –
- हिम + आलयः = ……………….
- अल्प + आहारः = ……………….
- च + अपि = ……………….
- परम + अर्थः = ……….
- विद्या + आलयः = ……………….
- पूर्व + उत्तरम् = ……………….
- क्षुधा + अनुसारेण = ……………….
- युक्त + आहारः = ……………….
उत्तराणि
- हिम + आलयः = हिमालयः
- अल्प + आहारः अल्पाहारः
- च + अपि – चापि
- परम + अर्थ: = परमार्थ:
- विद्या + आलयः = विद्यालयः
- पूर्व + उत्तरम् = पूर्वोत्तरम
- क्षुधा + अनुसारेण + क्षुधानुसारेण
- युक्त + आहारः – युक्ताहारः
प्रश्न 9.
अधोलिखितान् शब्दान् अर्थान् लिखत –
- क्रियाकलापः
- बुद्धिकार्याणि
- ब्राह्ममुहूर्ते
- दव्याणि
- मध्याह्ने
- पादप्रक्षालनम्स्वा
- स्थ्यकरम्ई
- शवन्दनम
- चाल्पजीवनम्
उत्तराणि-
- क्रियाकलापः = गतिविधि
- बुद्धिकार्याणि = बुद्धि के द्वारा किए जाने वाले कार्य
- ब्राह्ममुहूर्ते = सूर्योदय से पूर्व के समय में
- दव्याणि = सामान
- मध्याह्न = दोपहर का समय
- पादप्रक्षालनम् = पैर धोना
- स्वास्थ्यकरम् = स्वास्थ्यकर
- ईशवन्दनम् = भगवान की स्मुति
- चाल्पजीवनम् = अल्पायु
प्रश्न 10.
सुमेलनं कुरुत –
उत्तराणि-
(क) – (v)
(ख) – (vi)
(ग) – (i)
(घ) – (ii)
(ङ) – (iii)
(च) – (iv)
प्रश्न 11.
‘सत्यम्’ ‘असत्यम्’ वा लिखत
- पौष्टिक: आहारः आवश्यकः वर्तते । ( ……… )
- रात्रौ यथासमयं शयनम् उचितम् । ( ……………. )
- बहुभोजनं लाभकारकं जायते । ( ……………. )
- प्रात:काले जलपानम् अल्पाहारः वा आवश्यकः भवति । (…………..)
- अल्पभोजनं स्वास्थ्यकरं भवति । ( …………… )
- प्रात:काले सूर्योदयात् पूर्वमेव जागरणम् उचितम् ।
- सायंकाले शयनं लाभकरं भवति । ( …………… )
उत्तराणि –
- पौष्टिकः आहारः आवश्यकः वर्तते । (सत्यम्)
- रात्री यथासमयं शयनम् उचितम् । (सत्यम्)
- बहुभोजनं लाभकारकं जायते । (असत्यम्)
- प्रात:काले जलपानम् अल्पाहारः वा आवश्यकः भवति । (सत्यम्)
- अल्पभोजनं स्वास्थ्यकरं भवति । (सत्यम्)
- प्रातःकाले सूर्योदयात् पूर्वमेव जागरणम् उचितम् । (सत्यम्)
- सायंकाले शयनं लाभकरं भवति – (असत्यम्)
Bihar Board Class 7 Sanskrit दिनचर्या Summary
[जीवन को अच्छी तरह चलाने और स्वस्थ रहने के लिए दिनचर्या का महत्त्व है। नियमपूर्वक जीवन-यापन करने वाले दीर्घाय होते हैं । आहार-विहार के नियम प्राचीन शास्त्रकारों ने बनाये हैं। उन पर चलने वाले व्यक्ति आजीवन अपने सामने आये हुए कार्यों को प्रसन्नतापूर्वक करते हैं । इसके विपरीत मिथ्या (अनुचित) आहार-विहार वाले सदा दुःखी रहते हैं । उनका कार्य उचित नहीं होता । इस पाठ में दिनचर्या के शाश्वत नियमों का वर्णन है।
अस्माकं जीवने आहारः ………… मानवस्य दिनचर्या निर्धारिता भवति ।
शब्दार्थ-आहार = भोजन । विहारः = घूमना, भोजनेतर कर्मसमूह । पक्षौ – हिस्से, पहलू, पक्ष । सर्वः = सभी । क्रियाकलापः – गतिविधि, कार्यसमूह । उभयोः – दोनों के । पालनेन = पालन से । सुखमयम् – सुखी । सरलार्थ-हमारे जीवन में भोजन और भ्रमण (भोजनेतर कर्म समूह) दो पहलू हैं । आहार भोजन है और विहार अन्य सभी क्रियाएँ । दोनों के नियम हैं। जिनका पालन करने से जीवन सुखमय होता है । इससे मनुष्य की दिनचर्या निर्धारित होती है।
सामान्यतः प्रातःकाले सूर्योदयात् …………. यथासमयं शयनम् उचितम्।
शब्दार्थ – सूर्योदयात् = सूर्योदय से । पूर्वमेव (पूर्वम् एव) – पहले ही । जागरणम् : जागना, उठना । प्रकृतेः – प्रकृति के । प्राणिनः – (सब) प्राणी । ब्राह्ममुहूर्ते – सूर्योदय से पूर्व के समय में । प्रकाशते – प्रकाशित होता है। बद्धिकार्याणि – बुद्धि के द्वारा किये जाने वाले काम । बहुमूल्यानि – ‘बेशकीमती । यथाकालम् = समयानुसार । स्वकीयम् = अपना, अपने (को)। करणीयम् – करना चाहिए । कार्यालयेषु = कार्यालयों में । स्व – स्व – अपने-अपने । आचरन्ति = आचरण करते हैं । शोभनम् – अच्छा । जायते – होता / होती है ।
सरलार्थ – साधारणतः प्रात:काल में सूर्योदय से पहले ही जगना उचित है। प्रकृति के सभी प्राणी ऐसा ही करते हैं। विद्वानों का कहना है कि सर्योदय से पहले ब्रह्मवेला में बुद्धि अधिक प्रकाशित होती है । अत: बुद्धि के द्वारा किए जाने वाले काम तब बेशकीमती होती हैं। प्रात:काल ही स्नानादि क्रिया करना चाहिए । उससे पूरे दिन शक्ति और स्फूर्ति विद्यमान रहते हैं ।
दिन में उचित समय पर निर्धारित कार्य करना चाहिए । छात्र अध्ययन करते हैं, गृहस्थ घर के कार्य करते हैं, कार्यालयों में सभी अपना-अपना कार्य करते हैं । इस प्रकार दिन का उपयोग होता है । संध्या समय में घूमना व बगीचे में जाना अच्छा है । इससे शरीर और मन स्वस्थ होता है । रात में निश्चित समय पर सोना उचित है।
प्रात:काले जलपानम् अल्पाहारः ……….. ईशवन्दनं च हितं भवति । आयुर्वेदः कथयति –
युक्ताहारविहाराभ्यां नियतं दीर्घजीवनम् ।
मिथ्याहारविहाराभ्यामस्वास्थ्यं चाल्पजीवनम् ॥
शब्दार्थ-अल्पाहारः नाश्ता, जलपान । मध्याहने – दोपहर में । क्षध नुसारेण (क्षुधा + अनुसारेण) = भूख के अनुसार । व्यञ्जनम् – सब्जी, तरकारी, उपकरण । ग्रहणीयम् – लेना चाहिए। अल्पभोजनम् – थोडा भोजन करना । बहुभोजनम् = बहुत भोजन करना । करणीयः – करना चाहिए । करने योग्य । सुलभम् = आसान । हितकरम् – उपयोगी, लाभप्रद । शयनात् – सोने से, शयन से । दन्तानाम् = दाँतों का । शोधनम् – साफ करना । पादप्रक्षालनम् – पैर धेना । ईशवन्दनम् = ईश्वर की प्रार्थना । नियतम् – निश्चित । युक्ताहारः – उचित खाना-पीना । मिथ्याहारः = अस्वास्थ्यकर भोजन ।
सरलार्थ-सुबह में जलपान या अल्पाहार आवश्यक है। उसमें फल, पेय और शुद्ध पदार्थ जरूरी है । दोपहर में भूख के अनुसार अनाज और सब्जी होनी चाहिए । थोड़ा भोजन करना स्वास्थ्यकर होता है । अधिक भोजन करना हानिकारकर होता है । संध्या समय में दूध और फल खाना चाहिए । रात में आसान और थोड़ा भोजन हितकारी होता है । सोने से पहले दाँत साफ करना, पैर धोना, ईश्वर की प्रार्थना करना अच्छा होता है। आयुर्वेद में कहा गया है
उचित खाना-पीना निश्चित ही दीर्घ जीवनदायक होता है । अस्वास्थ्यकर भोजन और विहार से लोग बीमारी और अल्पाय होता है।
व्याकरणम्
सन्धि-विच्छेदः
- पूर्वमेव = पूर्वम् + एव
- अल्पाहारः = अल्प + आहारः
- क्षुधानुसारेण = क्षुधा + अनुसारेण
- स्फूर्तिः = स्फूर्तिश्च + च
- चाल्पजीवनम् = च + अल्पजीवनम् ।
प्रकृति-प्रत्यय-विभागः
BSEB Textbook Solutions PDF for Class 7th
- BSEB Class 7 Textbook Solutions PDF: Download Bihar Board STD 7th Book Answers
- BSEB Class 7 Sanskrit Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 1 वन्दना Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 1 वन्दना Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 2 कूर्मशशककथा Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 2 कूर्मशशककथा Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 3 ऋतुपरिचयः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 3 ऋतुपरिचयः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 5 प्रहेलिकाः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 5 प्रहेलिकाः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 6 संख्याज्ञानम् Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 6 संख्याज्ञानम् Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 7 दीपोत्सवः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 7 दीपोत्सवः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 8 वसुधैव कुटुम्बकम् Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 8 वसुधैव कुटुम्बकम् Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 9 सुभाषितानि Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 9 सुभाषितानि Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 10 दिनचर्या Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 10 दिनचर्या Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 12 अरण्यम् Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 12 अरण्यम् Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 13 परिहास-कथा Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 13 परिहास-कथा Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 14 बोधगया Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 14 बोधगया Book Answers
- BSEB Class 7 Sanskrit व्याकरण संधि Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण संधि Book Answers
- BSEB Class 7 Sanskrit व्याकरण शब्दरूपाणि Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण शब्दरूपाणि Book Answers
- BSEB Class 7 Sanskrit व्याकरण धातु-रूपाणि Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण धातु-रूपाणि Book Answers
- BSEB Class 7 Sanskrit व्याकरण कारक Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण कारक Book Answers
- BSEB Class 7 Sanskrit व्याकरण समास Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण समास Book Answers
- BSEB Class 7 Sanskrit व्याकरण अनुच्छेद-लेखनम Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण अनुच्छेद-लेखनम Book Answers
0 Comments:
Post a Comment