![]() |
BSEB Class 7 Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Book Answers |
Bihar Board Class 7th Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Textbooks Solutions PDF
Bihar Board STD 7th Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Books Solutions with Answers are prepared and published by the Bihar Board Publishers. It is an autonomous organization to advise and assist qualitative improvements in school education. If you are in search of BSEB Class 7th Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Books Answers Solutions, then you are in the right place. Here is a complete hub of Bihar Board Class 7th Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः solutions that are available here for free PDF downloads to help students for their adequate preparation. You can find all the subjects of Bihar Board STD 7th Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Textbooks. These Bihar Board Class 7th Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Textbooks Solutions English PDF will be helpful for effective education, and a maximum number of questions in exams are chosen from Bihar Board.Bihar Board Class 7th Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Books Solutions
Board | BSEB |
Materials | Textbook Solutions/Guide |
Format | DOC/PDF |
Class | 7th |
Subject | Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः |
Chapters | All |
Provider | Hsslive |
How to download Bihar Board Class 7th Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Textbook Solutions Answers PDF Online?
- Visit our website - Hsslive
- Click on the Bihar Board Class 7th Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Answers.
- Look for your Bihar Board STD 7th Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Textbooks PDF.
- Now download or read the Bihar Board Class 7th Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Textbook Solutions for PDF Free.
BSEB Class 7th Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Textbooks Solutions with Answer PDF Download
Find below the list of all BSEB Class 7th Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Textbook Solutions for PDF’s for you to download and prepare for the upcoming exams:Bihar Board Class 7 Sanskrit डॉ. भीमरावः अम्बेदकरः Text Book Questions and Answers
अभ्यासः
मौखिकः
प्रश्न 1.
अधोलिखितानां पदानाम् उच्चारणं कुरुत –
- चतुर्दशे
- महारजातौ
- रत्नागिरिनगरस्य
- स्थितात्
- सेवायाम्
- अस्पृश्यानाम्
- महत्कार्गप
- अपजत
- इत्युपाधिम
- गृहीतवान् ।।
नोट: उच्चारणं छात्र स्वयं करें ।
प्रश्न 2.
निम्नलिखितानां पदानाम् अर्थ वदत –
- जातः
- तत्रैव
- गृहीत्वा
- कृतवान्
- लब्धता,
- तत्
- अत्यजत्
- मरणोत्तरम्
- विषमताम्
- तिष्ठन्ति
उत्तराणि-
- उत्पन्न
- हुए
- वहीं ही
- पाकर
- किया
- प्राप्त कर
- उसे
- छोड़ दिया
- मृत्यु के पश्चात्
- असमानता को रहते हैं।
लिखितः
प्रश्न 3.
कोष्ठात् शब्दं चित्वा रिक्तस्थानानि पूरयत –
- भीमरावस्य अम्बेदकरस्य जन्म …………. अभवत् । (उत्तरप्रदेशे/मध्यप्रदेशे)
- भीमरावः ………………… कॉलेजशिक्षक: नियुक्तः। (मुम्बईनगरे । बिहारप्रान्ते)
- ……………. निर्माणे तस्य महद् योगदानं वर्तते (अमेरिकीसंविधानस्य/भारतीयसंविधानस्य)
- सः ……………….. महान् पण्डितः आसीत् ।। (गणितविपस्य/विधिशास्त्रस्य)
- सः अस्पृश्याना………कार्यं कृतवान् (हिताय/नाशाय)
उत्तराणि-
- मध्यप्रदेशे
- मुम्बईनगरे
- भारतीयसंविधानस्य
- विधिशास्त्रस्य
- हिताय ।
प्रश्न 4.
निम्नलिखितानां प्रश्नानाम् उत्तरम् एकपदेन लिखत –
- कस्मिन् प्रदेशे अम्बेदकरस्यस जन्म अभवत् ?
- कस्मिन् वर्षे अम्बेदकरस्य जन्म अभवत् ?
- कस्मात् विश्वविद्यालयात् अम्बेदकरः डाक्टरोपाधि प्राप्तवान् ?
- भारतीयसंविधानस्य मुख्यनिर्माता कः आसीत् ?
- जीवनस्य अन्तिमकाले अम्बेदकरः कं धर्म गृहीतवान् ?
- अम्बेदकरस्य भास्वरं जीवनं कस्मिन् वर्षे समाप्तम् ?
उत्तराणि-
- मध्यप्रदेशे ।
- 1891 ई० ।
- कोलम्बिया विश्वविद्यालयात् ।
- भीमराव अम्बेदकर ।
- बौद्धधर्मम् ।
- 6 दिसम्बर 1956 ई० ।
प्रश्न 5.
वचनपरिवर्तनं कुरुत –
उत्तराणि
(क) गच्छामि – गच्छामः
(ख) खादन्ति – खादति
(ग) विस्मरन्ति – विस्मरति
(घ) आसन् – आसीत्
(ङ) अभवन् – अभवत्
(च) अस्मः – अस्मि
(छ) तिष्ठति – तिष्ठति
प्रश्न 6.
“सत्यम्’ ‘असत्यम्’ वा लिखत –
यथा- मध्यप्रदेशस्य महूनामके नगरे अम्बेदकरस्य जन्म अभवत् …… सत्यम् ।
- भीमरावः अम्बेदकरः ईसाई-धर्मं गृहीतवान् । (………..)
- सः दलितानाम् अस्पृश्यानां हिताय महत्कार्यं कृतवान् । (………………)
- सः भारतीयसंविधानस्य मुख्यनिर्माता आसीत् । । तिष्ठन्ति ।
- सः भारतस्य पञ्चमः विधिमन्त्री आसीत् । (………………)
- स: ‘भारतरत्नम्’ इति राष्ट्रीय सम्मान प्राप्तवान् । (………………)
उत्तराणि –
- भीमराव अम्बेदकरः ईसाई-धर्म गृहीतवान् । (असत्यम्)
- स: दलितानाम् अस्पृश्यानां हिताय महत्कार्यं कृतवान् । (सत्यम्)
- सः भारतीयसंविधानस्य मुख्यनिर्माता आसीत् । (सत्यम्)
- सः भारतस्य पञ्चमः विधिमन्त्री आसीत् । (असत्यम्)
- सः ‘भारतरत्नम्’ इति राष्ट्रीय सम्मान प्राप्तवान् । (सत्यम्)
प्रश्न 7.
पदे योजयत –
- गृहम् + अगच्छत् = …………………..
- इदम् + एव = …………………..
- मुनीनाम् + आश्रमः = …………………..
- फलम् + इव = …………………..
- वनम् + आगच्छत् = …………………..
- शीघ्रम् + एव = …………………..
उत्तराणि-
- गृहम् + अगच्छत् = गृहमगच्छत्
- इदम् + एव = इदमेव
- मुनीनाम् + आश्रमः = मुनीनामाश्रमः
- फलम् + इव: = फलमेव
- वनम् + आगच्छत् = वनमागच्छत्
- शीघ्रम् + एव = शीघ्रमेव
प्रश्न 8.
निम्नवाक्यानि घटनाक्रमेण संयोज्य लिखत
- अस्पृश्यतां दूरीकर्तुं महत्कार्यं कृतवान् ।
- अस्य प्रारम्भिकी शिक्षा रत्नागिरिनगरे संजाता ।
- भीमरावस्य जन्म 1891 ई० वर्षे अभवत् ।
- अस्य जीवनं 1956 ई०। वर्ष समाप्तम् ।
- अयं कोलम्बिया-विश्वविद्यालयात् डॉक्टरोपाधि लब्धवान् ।
उत्तराणि-
- भीमरावस्य जन्म 1891 ई० वर्षे अभवत् ।
- अस्य प्रारम्भिकी शिक्षा रत्नागिरिनगरे संजाता ।
- अयं कोलम्बिया-विश्वविद्यालयात् डॉक्टरोपाधिं लब्धवान् ।
- अस्य जीवनं 1956 ई० वर्षे समाप्तम् ।
- अस्पृश्यतां दूरीकर्तुं महत्कार्यं कृतवान् ।
प्रश्न 9.
सन्धिं कुरुत
- तत्र + एव
- इति + उपाधिम्
- कदा + अपि ।
- यदि + अपि
- नमः + ते
- वदामि + अहम्
- सरः + तीरे
उत्तराणि –
- तत्र + एव = तत्रैव
- इति + उपाधिम् = इत्युपाधिम्
- कदा + अपि = कदापि
- यदि + अपि = यद्यपि
- नमः + ते = नमस्ते
- वदामि + अहम् = वदाम्यहम्
- सरः + तीरे = सरस्तीरे
प्रश्न 10.
विभक्तिनिर्णयं कुरुत –
यथा – महाविद्यालये – सप्तमी विभक्तिः
- विधिशास्त्रस्य
- प्रतिभाम्
- तस्य
- हिताय
- स्थितात्
- बालकेन
उत्तराणि-
- विधिशास्त्रस्य – षष्ठी विभक्तिः
- प्रतिभाम् – द्वितीया विभक्तिः
- तस्य – षष्ठी विभक्तिः
- हिताय – चतुर्थी विभक्तिः
- स्थितात् – पंचमी विभक्तिः
- बालकेन – तृतीया विभक्तिः
प्रश्न 11.
प्रकृति-प्रत्यय-विभागं कुरुत –
(दृष्ट्वा, गृहीत्वा, गत्वा, लब्ध्वा, स्थित्वा)
उत्तराणि –
Bihar Board Class 7 Sanskrit डॉ. भीमरावः अम्बेदकरः Summary
[वर्तमान भारत के सामाजिक परिवर्तन में तथा भारतीय संविधान के निर्माण में बाबा साहेब भीमराव अम्बेदकर का अदभत योगदान है। अनेक विश्वविद्यालयों से इनका नाम जुड़ा हुआ है। स्वयं दलित वर्ग से सम्बद्ध होने पर भी सम्पूर्ण भारतीय समाज की समरसता पर इन्होंने बल दिया तथा शताब्दियों से सामाजिक सुविधाओं से वञ्चित एक बड़े वर्ग को इन्होंने अधि कार दिला कर समाज के सामान्य क्रियाकलाप से जोड़ा । इस पाठ में डॉ० अम्बेदकर का संक्षिप्त जीवन तथा भारतीय राजनीति में इनके योगदान का परिचय दिया गया है ।
मध्यप्रदेशस्य महूनामके ……………….. पर्यन्तम् अध्ययनं कृतवान् ।
शब्दार्थ-चतुर्दशे – चौदहवें में । जातः – उत्पन्न हुए । महारजाती – महार जाति में । जन्मतः – जन्म से । स्थितात् – स्थित, अवस्थित । उत्तीर्णः – सफल हुए । तत्रैव = वही । गृहीत्वा = ग्रहण कर, लेकर । पर्यन्तम् – तक । कृतवान् = किया ।
सरलार्थ – मध्य प्रदेश के महू नामक नगर में अप्रैल महीने के 14 तारीख 1891 ई० को बाबा साहेब भीमराव अम्बेदकर का जन्म हुआ था । महर जाति में उनका जन्म हुआ था । जन्म से ही भीमराव मेधावी थे । उनकी प्रारंभिक शिक्षा रत्नागिरीर नगर के मराठी विद्यालय और सतारा नगर के प्रशासनिक विद्यालय में हुई । इसके बाद मुम्बई नगर में स्थित एलफिस्टन विद्यालय से 1907 ई० में भीमराव प्रवेशिका परीक्षा पास किया । वहीं महाविद्यालय में छात्रवृत्ति प्राप्त कर बी० ए० तक अध्ययन किया ।
अल्पकालं बड़ौदा…………..इत्युपाधि स प्राप्तवान् ।
शब्दार्थ-अल्पकालम् – थोड़ा समय । सेवायाम् – सेवा में। स्थित्वा – रहकर । महाराजात् – महाराजा से । वृत्तिम् – आर्थिक सहायता । लब्ता – पाकर । प्राप्तवान् – प्राप्त किया । विदेशेषु = विदेशों में । अनेकत्र – अनेक स्थानों पर । स्वप्रतिभायाः = अपनी प्रतिभा का । शीघ्रमेव – (शीघ्रम् एव) शीघ्र ही । तुरन्त ही । अत्यजत् = त्याग दिया, छोड़ दिया ।
सरलार्थ-कुछ समय बड़ौदा महाराज की सेवा में रहकर वे महाराज से आर्थिक सहायता प्राप्त कर कोलम्बिया विश्व विद्यालय से डॉक्टर की उपाधि प्राप्त की। विदेशों में अनेक जगह अपनी प्रतिभा का प्रदर्शन कर भीमराव विख्यात हो गए । वे विधि शास्त्र के महान पण्डित (ज्ञाता) हुए । मुम्बई नगर में कॉलेज शिक्षक नियुक्त हुए किन्तु शीघ्र ही उस पद को त्याग दिए । लंदन नगर जाकर अर्थशास्त्र में डी० एस०-सी० की उपाधि प्राप्त की। .
भारतम् आगम्य दलितानाम् ……….दिसम्बर 1956 ई० वर्षे समाप्तम् ।
शब्दार्थ-आगम्य – आकर । दलितानाम – दलितों का । अस्पश्यानाम – अछूतों का । हिताय – भलाई के लिए । महत्कार्यम् – बड़े कार्य (को)। ग्रन्थरचनया – ग्रन्थ रचना के द्वारा । प्रतिभाम् = प्रतिभा / कुशलता को । प्रकाशितवान् – प्रकाशित किया । नेतृत्वम् – अगुआई (को) । अनेकान् – अनेक (बहुवचन) । पारयित्वा = लागू कर, पास करा कर । समरूपताम् – समान रूप (को । प्रकृटितवान् – प्रकट किया । गृहीतवान् – ग्रहण किया । तस्य – उसका । भास्वरम् – चमक से भरा हुआ, उत्कृष्ट । समाप्तम् । समाप्त हुआ ।
सरलार्थ – भारत आकर दलितों और अछूतों के हितार्थ महान कार्य किए। ग्रन्थ रचना के द्वारा अपनी प्रतिभा को प्रकाशित किया। सामाजिक कार्य में अगुआई की । भारतीय संविधान के निर्माण में उनका महान् योगदान है । अनेक अधिनियमों को पास कराकर उसने भारतीय समाज के समान रूप को प्रकट किया । जीवन के अन्तिम समय में उन्होंने अनेकों दलितों के साथ बौद्ध धर्म ग्रहण किया । उनका चमक से भरा हुआ जीवन 6 दिसम्बर 1956 ई० को समाप्त हो गया।
भारतीयसमाजस्य विषमतां ………… योगदानं कदापि न विस्मरति ।
शब्दार्थ-विषमताम् = अलगाव, असमानता । दृष्ट्वा – देखकर । अतीव – अत्यन्त । पीड़ितः = दुःखी । लब्धवान् – प्राप्त किया । वञ्चिताः – रहित । आरक्षणव्यवस्थाम् = आरक्षण की व्यवस्था को । मरणोत्तरम् – मृत्यु के बाद । कदापि कभी भी । अस्य = उसके । विस्मरति – भूलता है। सरलार्थ-भारतीय समाज की विषमता को देखकर भीमराव अत्यंत दुखी थे ।
यद्यपि इन्होंने स्वयं सब कुछ प्राप्त किया किन्तु दलित लोग सदा उनके हृदय में रहते थे । अतः निरन्तर विधिसम्मत संघर्ष के द्वारा दलितों की भलाई के लिए आरक्षण की व्यवस्था संविधान में किया। वे भारत के प्रथम विधि मंत्री थे । उन्होंने मरणोपरान्त ‘भारतरत्न’ के राष्ट्रीय सम्मान प्राप्त किया। भारतीय समाज इनके योगदान को कभी नहीं भूलेगा ।
व्याकरणम्
सन्धि-विच्छेदः
- तत्रैव = तत्र + एव (वृद्धि सन्धि)
- इत्युपाधिम = इति + उपाधिम् (यण् सन्धि)
- यद्यपि = यदि + अपि (यण सन्धि)
- मरणोत्तरम् = मरण + उत्तरम् (गुण सन्धि)
- कदापि = कदा + अपि (दीर्घ सन्धि)
प्रकृति-प्रत्यय-विभागः
BSEB Textbook Solutions PDF for Class 7th
- BSEB Class 7 Textbook Solutions PDF: Download Bihar Board STD 7th Book Answers
- BSEB Class 7 Sanskrit Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 1 वन्दना Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 1 वन्दना Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 2 कूर्मशशककथा Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 2 कूर्मशशककथा Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 3 ऋतुपरिचयः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 3 ऋतुपरिचयः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 5 प्रहेलिकाः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 5 प्रहेलिकाः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 6 संख्याज्ञानम् Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 6 संख्याज्ञानम् Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 7 दीपोत्सवः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 7 दीपोत्सवः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 8 वसुधैव कुटुम्बकम् Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 8 वसुधैव कुटुम्बकम् Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 9 सुभाषितानि Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 9 सुभाषितानि Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 10 दिनचर्या Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 10 दिनचर्या Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 12 अरण्यम् Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 12 अरण्यम् Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 13 परिहास-कथा Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 13 परिहास-कथा Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 14 बोधगया Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 14 बोधगया Book Answers
- BSEB Class 7 Sanskrit व्याकरण संधि Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण संधि Book Answers
- BSEB Class 7 Sanskrit व्याकरण शब्दरूपाणि Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण शब्दरूपाणि Book Answers
- BSEB Class 7 Sanskrit व्याकरण धातु-रूपाणि Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण धातु-रूपाणि Book Answers
- BSEB Class 7 Sanskrit व्याकरण कारक Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण कारक Book Answers
- BSEB Class 7 Sanskrit व्याकरण समास Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण समास Book Answers
- BSEB Class 7 Sanskrit व्याकरण अनुच्छेद-लेखनम Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण अनुच्छेद-लेखनम Book Answers
0 Comments:
Post a Comment