![]() |
BSEB Class 7 Sanskrit Amrita Chapter 14 बोधगया Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 14 बोधगया Book Answers |
Bihar Board Class 7th Sanskrit Amrita Chapter 14 बोधगया Textbooks Solutions PDF
Bihar Board STD 7th Sanskrit Amrita Chapter 14 बोधगया Books Solutions with Answers are prepared and published by the Bihar Board Publishers. It is an autonomous organization to advise and assist qualitative improvements in school education. If you are in search of BSEB Class 7th Sanskrit Amrita Chapter 14 बोधगया Books Answers Solutions, then you are in the right place. Here is a complete hub of Bihar Board Class 7th Sanskrit Amrita Chapter 14 बोधगया solutions that are available here for free PDF downloads to help students for their adequate preparation. You can find all the subjects of Bihar Board STD 7th Sanskrit Amrita Chapter 14 बोधगया Textbooks. These Bihar Board Class 7th Sanskrit Amrita Chapter 14 बोधगया Textbooks Solutions English PDF will be helpful for effective education, and a maximum number of questions in exams are chosen from Bihar Board.Bihar Board Class 7th Sanskrit Amrita Chapter 14 बोधगया Books Solutions
Board | BSEB |
Materials | Textbook Solutions/Guide |
Format | DOC/PDF |
Class | 7th |
Subject | Sanskrit Amrita Chapter 14 बोधगया |
Chapters | All |
Provider | Hsslive |
How to download Bihar Board Class 7th Sanskrit Amrita Chapter 14 बोधगया Textbook Solutions Answers PDF Online?
- Visit our website - Hsslive
- Click on the Bihar Board Class 7th Sanskrit Amrita Chapter 14 बोधगया Answers.
- Look for your Bihar Board STD 7th Sanskrit Amrita Chapter 14 बोधगया Textbooks PDF.
- Now download or read the Bihar Board Class 7th Sanskrit Amrita Chapter 14 बोधगया Textbook Solutions for PDF Free.
BSEB Class 7th Sanskrit Amrita Chapter 14 बोधगया Textbooks Solutions with Answer PDF Download
Find below the list of all BSEB Class 7th Sanskrit Amrita Chapter 14 बोधगया Textbook Solutions for PDF’s for you to download and prepare for the upcoming exams:Bihar Board Class 7 Sanskrit बोधगया Text Book Questions and Answers
अभ्यासः
मौखिकः
प्रश्न 1.
अधोलिखितानां पदानाम् उच्चारणं कुरुत
- प्रसिद्धिम्
- श्रद्धाम्
- अश्वत्थवृक्षः
- सहस्राधिकाः
- निरञ्जना
- शुष्यति
- भ्रमणम् ।
नोट : उच्चारण छात्र स्वयं करें ।
प्रश्न 2.
निम्नलिखितानां पदानाम् अर्थ वदत –
- अवस्थितः
- अद्य
- ततः परम्
- उपविष्टस्य
- सम्पति
- अधुना
उत्तराणि –
- अवस्थितः – स्थित विद्यमान
- अद्य – आज
- ततः परम्- इसके बाद
- उपविष्टस्य-बैठे हुए का
- सम्प्रति-वर्तमान में
- अधुना-इस समय
लिखितः
प्रश्न 3.
निम्नलिखिताना प्रश्नानाम् उत्तरम् एकेन पदेन लिखत
- बोधगया कस्मिन् मण्डले अस्ति ?
- सिद्धार्थः कदा बोधि प्राप्तवान् ?
- कस्य छायायां बुद्धं तपस्यां कृतवान् ?
- मन्दिरे बुद्धस्य पाषाणमूर्तिः कस्मिन् आसने वर्तते ?
- बोधगयापार्वे का नदी प्रवहति ?
उत्तराणि
- गया मण्डले
- वैशाख-पूर्णिमायां
- अश्वत्थवृक्षस्य
- पद्मासने
- निरञ्जना
प्रश्न 4.
कोष्ठात् उचितरूपं चित्वा रिक्तस्थानं पूरयत
- विहारराज्यस्य …………………….. मण्डले बोधगया अस्ति । (गया, नवादा)
- सिद्धार्थः …………. पूर्णिमायां बोधि प्राप्तवान् । (आषाढ, वैशाख)
- बोधगयायां प्राचीनः ……………. वृक्षः वर्तते । (वट, अश्वत्थ)
- बुद्धस्य पाषाणमूर्तिः ………….. आसने वर्तते । (पद्म, सिंह)
- मगधविश्वविद्यालयस्य मुख्यपरिसरः …………. वर्तते । (गयायाम्, बोधगयायाम्)
उत्तराणि-
- गया
- वैशाख
- अश्वत्थ
- पद्म
- बोध गयायाम् ।
प्रश्न 5.
निम्नलिखिताना शब्दानां प्रयोगेण संस्कृते वाक्यानि रचयत। ।
- बोधगया
- अद्य
- पाषाणमूर्तिः
- भक्तः
- प्रशासनम् ।
उत्तराणि
- बोधगया-बोधगया बिहार राज्ये अस्ति ।।
- अद्य – अद्य अहं विद्यालयं गमिष्यामि ।
- पाषाणमूर्ति: – मन्दिरे पाषाणमूर्ति वर्तते ।
- भक्तः – भक्तः भजनं करोति ।
- प्रशासनम् – प्रशासनं राज्यस्य विकासाय प्रयासं करोति ।
प्रश्न 6.
अर्थानुसारेण पदानि सुमेलयत
उत्तराणि-
(क) – (ii)
(ख) – (i)
(ग) – (iv)
(घ) – (iii)
(ङ) – (vi)
(च) – (v)
प्रश्न 7.
रिक्तस्थानानि पूरयत –
एकवचनम् – द्विवचन – बहुवचन
(क) ग्रामः – ………………. – ……………..
(ख) उपासकः – उपासको – ……………….
(ग) धारयति – धारयत: – ……………….
(घ) करोति – ………………. – ……………….
उत्तराणि –
एकवचनम् – द्विवचन – बहुवचन
(क) ग्रामः – ग्रामौ – ग्रामाः
(ख) उपासकः – उपासको – उपासका:
(ग) धारयति – धारयत: – धारयन्ति
(घ) करोति – कुरुतः – कुर्वन्ति
प्रश्न 8.
अधोलिखितानां पदानां सन्धि सन्धिविच्छेदं वा कुरुत –
- तस्य + एव । = ……………………
- पद्म + आसने = ……………………
- सहस्राधिका: = ……………………
- करुणायुक्तश्च = ……………………
- तत्रैव = ……………………
उत्तराणि –
- तस्य + एव = तस्यैव
- पद्म + आसने = पद्मासने
- सहस्राधिकाः = सहस्र + अधिका:
- करुणायुक्तश्च = करुणायुक्तः + च
- तत्रैव = तंत्र + एव
प्रश्न 9.
सत्यम् अथ्रवा असत्यम् लिखत –
- बोधगया बिहारस्य गयामण्डले अस्ति ।
- राजकुमारः सिद्धार्थः आषाढपूर्णिमायां बोधि प्राप्तवान् ।
- अश्वत्थवृक्षस्य समीपमेव बुद्धस्य प्राचीनं महाबोधिमन्दिरं वर्तते ।
- बुद्धः वटवृक्षस्य छायायां तपस्यां कृतवान् ।
- बोधगयायां जलभन्दिरम् अस्ति ।
उत्तराणि –
- बोधगया बिहारस्य गयामण्डले अस्ति । (सत्यम)
- राजकुमारः सिद्धार्थः आषाढ़पूर्णिमायां बोधि प्राप्तवान् । (असत्यम्)
- अश्वत्थवृक्षस्य ममीपमेव बुद्धस्य प्राचीनं महाबोधिमन्दिरं वर्तते। (सत्यम्)
- बुद्धः वटवृक्षस्य छायायां तपस्यां कृतवान् ।। (असत्यम।)
- बोधगयायां जलमन्दिरम् अस्ति । (अस्म)
Bihar Board Class 7 Sanskrit बोधगया Summary
[बौद्धधर्म अन्तरराष्ट्रीय स्थिति के कारण महत्त्वपूर्ण है । इस धर्म के अनुयायी बोधगया को भगवान् बुद्ध को ज्ञानस्थली के कारण बहुत आदर की दृष्टि से देखते हैं तथा यहाँ की यात्रा को अपने जीवन का परम लक्ष्य मानते हैं । बोधगया में भगवान बुद्ध का प्राय: चौदह सौ वर्ष पुराना मन्दिर तथा बोधि वृक्ष वर्तमान है । प्रस्तुत पाठ में बोधगया के धार्मिक महत्त्व तथा वर्तमान परिवेश का संक्षिप्त परिचय है ।
बिहारराज्यस्य गयामण्डले …………………. तस्य दर्शनाय आयान्ति ।
शब्दार्थ-बिहारराज्यस्य = बिहार राज्य के । गयामण्डले = गया जिले में । अवस्थितः – स्थित । महतीम् = बड़ी (को) । बोधिम् – ज्ञान को । प्राप्तवान् – प्राप्त किया । ततः परम् = उसके बाद । धारयन्ति – धारण करते हैं/करती हैं । अश्वत्थवृक्षः – पीपल का पेड़ । तस्यैव (तस्य + एव) – उसका ही/उसी का । छायायाम् = छाया में । कृतवान् – किया । तस्मिन् – उसमें । पद्मासने = कमलासन / पद्मासन की अवस्था में । उपविष्टस्य – बैठे हुए का / की । पाषाणमूर्तिः – पत्थर की मूर्ति । सहस्राधिकाः – हजार से अधिक । दर्शनाय – दर्शन के, लिए । आयान्ति = आते हैं।
सरलार्थ-बिहार राज्य के गया जिला में स्थित बोधगया नामक गाँव आज बड़ी प्रसिद्धि प्राप्त कर रहा है । यहीं राजकुमार सिद्धार्थ ने वैशाख पूर्णिमा को ज्ञान प्राप्त किया । इसके पश्चात् वे भगवान् बुद्ध के नाम से प्रसिद्ध हो गए। बौद्धधर्म के सभी उपासक बोधगया के प्रति श्रद्धा धारण करते हैं। आज वहाँ पुराना पीपल का पेड़ है । उसी की छाया में बुद्ध ने तप किया । उस वृक्ष के समीप में ही बुद्ध का प्राचीन महाबोधि मंदिर है । मन्दिर में पद्मासन की अवस्था में बैठे हुए बुद्ध का पत्थर की मूर्ति है । प्रतिदिन हजारों से अधिक भक्तगण उनके दर्शन के लिए आते हैं।
तस्य मन्दिरस्य परिसरः ………………. परिसरस्य भ्रमणं कुर्याम ।
शब्दार्थ-परिसरः – आहाता, स्थान । करुणा – दया । सम्प्रति – इस – समय । निवासिभिः = निवासियों के द्वारा । कृतानि – बनाये गये । शोभन्ने = शोभते हैं । तत्रैव (तत्र + एव) वहीं । अधुना – आजकल । रमणीयम् .. – सुन्दर, मनमोहक । दर्शनीयम् – दर्शन योग्य । स्थलम् – जगह । स्वच्छता । – सफाई। वर्ष यावत् = सालों भर / पूरे साल । पर्यटकाः – यात्री । आत्मानम् = अपने आप को । मन्यन्ते – मानते हैं। समझते हैं । पार्वे – बगल में । प्रवहति – बहती है । शुष्यति = सूख जाती/ जाता है । विकासाय – विकास के लिए । विकास को। भ्रमणम् – घूमना / घूमने का कार्य । परिसरस्य – आहाते का । कुर्याम = (हम) करें ।
सरलार्थ – उस मन्दिर के आहाता शान्तिमय और दया युक्त है । बोधगया में इस समय विभिन्न देशों को निवासियों द्वारा बनाए गए बुद्ध मन्दिर शोभायमान है । जैसे म्यांमार (बर्मा) मन्दिर, थाईमन्दिर, तिब्बत मन्दिर, जापान मन्दिर आदि । वहीं ही मगध विश्वविद्यालय का मुख्य आहाता है । आजकल बोधगया मनमोहक और दर्शनीय स्थान है ।
पूरे आहाता की सफाई और परिवहन की व्यवस्था सुन्दर है । वर्ष भर पर्यटक बोधगया जाकर अपने को धन्य मानते हैं । यहाँ समीप में ही निरंजना नामक नदी बहती है । गर्मी में वह सूख जाती है । प्रशासन बोध गया के विकास के लिए निरन्तर प्रयत्न कर रहा है । हमलोग भी वहाँ जाकर आहाता का दर्शन करें ।
व्याकरणम्
सन्धि-विच्छेदः
- तस्यैव = तस्य + एव (वृद्धि सन्धि, स्वर सन्धि)
- पद्मासने = पद्म + आसने (दीर्घ सन्धि, स्वर सन्धि)
- करुणायुक्तश्च = करुणायुक्तः + च (विसर्ग सन्धि)
- सहस्राधिकाः = सहस्र + अधिकाः (दीर्घ सन्धि, स्वर सन्धि)
प्रकृति – प्रत्यय-विभागः
BSEB Textbook Solutions PDF for Class 7th
- BSEB Class 7 Textbook Solutions PDF: Download Bihar Board STD 7th Book Answers
- BSEB Class 7 Sanskrit Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 1 वन्दना Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 1 वन्दना Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 2 कूर्मशशककथा Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 2 कूर्मशशककथा Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 3 ऋतुपरिचयः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 3 ऋतुपरिचयः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 5 प्रहेलिकाः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 5 प्रहेलिकाः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 6 संख्याज्ञानम् Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 6 संख्याज्ञानम् Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 7 दीपोत्सवः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 7 दीपोत्सवः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 8 वसुधैव कुटुम्बकम् Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 8 वसुधैव कुटुम्बकम् Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 9 सुभाषितानि Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 9 सुभाषितानि Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 10 दिनचर्या Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 10 दिनचर्या Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 12 अरण्यम् Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 12 अरण्यम् Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 13 परिहास-कथा Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 13 परिहास-कथा Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 14 बोधगया Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 14 बोधगया Book Answers
- BSEB Class 7 Sanskrit व्याकरण संधि Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण संधि Book Answers
- BSEB Class 7 Sanskrit व्याकरण शब्दरूपाणि Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण शब्दरूपाणि Book Answers
- BSEB Class 7 Sanskrit व्याकरण धातु-रूपाणि Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण धातु-रूपाणि Book Answers
- BSEB Class 7 Sanskrit व्याकरण कारक Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण कारक Book Answers
- BSEB Class 7 Sanskrit व्याकरण समास Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण समास Book Answers
- BSEB Class 7 Sanskrit व्याकरण अनुच्छेद-लेखनम Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण अनुच्छेद-लेखनम Book Answers
0 Comments:
Post a Comment