![]() |
BSEB Class 7 Sanskrit Amrita Chapter 3 ऋतुपरिचयः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 3 ऋतुपरिचयः Book Answers |
Bihar Board Class 7th Sanskrit Amrita Chapter 3 ऋतुपरिचयः Textbooks Solutions PDF
Bihar Board STD 7th Sanskrit Amrita Chapter 3 ऋतुपरिचयः Books Solutions with Answers are prepared and published by the Bihar Board Publishers. It is an autonomous organization to advise and assist qualitative improvements in school education. If you are in search of BSEB Class 7th Sanskrit Amrita Chapter 3 ऋतुपरिचयः Books Answers Solutions, then you are in the right place. Here is a complete hub of Bihar Board Class 7th Sanskrit Amrita Chapter 3 ऋतुपरिचयः solutions that are available here for free PDF downloads to help students for their adequate preparation. You can find all the subjects of Bihar Board STD 7th Sanskrit Amrita Chapter 3 ऋतुपरिचयः Textbooks. These Bihar Board Class 7th Sanskrit Amrita Chapter 3 ऋतुपरिचयः Textbooks Solutions English PDF will be helpful for effective education, and a maximum number of questions in exams are chosen from Bihar Board.Bihar Board Class 7th Sanskrit Amrita Chapter 3 ऋतुपरिचयः Books Solutions
Board | BSEB |
Materials | Textbook Solutions/Guide |
Format | DOC/PDF |
Class | 7th |
Subject | Sanskrit Amrita Chapter 3 ऋतुपरिचयः |
Chapters | All |
Provider | Hsslive |
How to download Bihar Board Class 7th Sanskrit Amrita Chapter 3 ऋतुपरिचयः Textbook Solutions Answers PDF Online?
- Visit our website - Hsslive
- Click on the Bihar Board Class 7th Sanskrit Amrita Chapter 3 ऋतुपरिचयः Answers.
- Look for your Bihar Board STD 7th Sanskrit Amrita Chapter 3 ऋतुपरिचयः Textbooks PDF.
- Now download or read the Bihar Board Class 7th Sanskrit Amrita Chapter 3 ऋतुपरिचयः Textbook Solutions for PDF Free.
BSEB Class 7th Sanskrit Amrita Chapter 3 ऋतुपरिचयः Textbooks Solutions with Answer PDF Download
Find below the list of all BSEB Class 7th Sanskrit Amrita Chapter 3 ऋतुपरिचयः Textbook Solutions for PDF’s for you to download and prepare for the upcoming exams:Bihar Board Class 7 Sanskrit ऋतुपरिचयः Text Book Questions and Answers
अभ्यासः
मौखिकः
प्रश्न (1)
अधोलिखितानां पदानाम् उच्चारणं कुरुत –
- अस्माकम्इ
- च्छन्ति
- वृष्टिरपि
- तृप्यति
- जलप्लावनम्श
- रत्काले
- तुषारैः
- प्रज्वालितः
- सेवितश्च
- ऋतुषु ।
नोट: उच्चारण छात्र स्वयं करें ।
प्रश्न (2)
अधोलिखितानां पदानाम् अर्थं वदत –
(किसलयानि, पादपः, प्रायेण, विच्छिन्नाः, सर्वत्र, यदा-कदा, पक्वम्, तुषारैः, रोचन्ते)
उत्तराणि-
- किसलयानि = नव पल्लव
- पादपः = वृक्ष
- प्रायेण = प्रायः
- विच्छिन्नाः = टूट जाते हैं
- सर्वत्र = सभी जगह
- यदा-कदा = कभी-कभी
- पक्वम् = पक्का हुआ
- तुषारैः = ओस के कणों से
- रोचन्ते = अच्छे लगते हैं।
प्रश्न (3)
निम्नलिखितानां पदानां बहुवचनं वदत –
(इच्छति, पठसि, गच्छामि, भवति, तप्यति, आगच्छति, बालकः, फलम्)
उत्तराणि –
एकवचन – बहुवचन
- इच्छति – इच्छन्ति
- पठसि – पठथ
- गच्छामि – गच्छामः
- भवति – भवन्ति
- तृप्यति – तृत्यन्ति
- आगच्छति – आगच्छन्ति
- बालकः – बालकाः
- फलम् । – फलानि ।
लिखितः
प्रश्न (4)
कोष्ठात् शब्दं चित्वा रिक्तस्थानानि पूरयत –
- अस्माकं देशे ……..ऋतवः भवन्ति । (पञ्च/षड्)
- शिशिरे ……… आधिक्यं भवति । (तापस्य/शीतस्य)
- सर्वेषु ऋतुषु राजा ……….भवति ।(वसन्त:/ग्रीष्मः)
- ………. स्वरः मधुरः भवति । (कोकिलस्याकाकस्य)
- हेमन्ते …………..आरम्भः भवति । (शीतस्य/तापस्य)
उत्तराणि-
- षड्
- शीतस्य
- वसन्तः
- कोकिलस्य
- शीतस्य ।
प्रश्न (5)
सुमेलनं कुरुत –
- कोकिलः – (i) जलप्लावनम्
- वर्षाः – (ii) वसन्तः
- ऋतुराजः – (iii) मधुरः स्वरः
- षट् – (iv) प्रज्वालितः
- अग्निः – (v) ऋतवः
उत्तराणि-
- -(iii)
- – (i)
- – (ii)
- – (v)
- – (iv)
प्रश्न (6)
निम्नलिखितानां प्रश्नानाम् उत्तर पूर्णवाक्येन लिखत –
- अस्माकं देशे कति ऋतवः भवन्ति ?
- कदा सूर्यस्य तापः प्रखरः भवति ?
- विद्यालयेषु अवकाशः कदा भवति ?
- सम्पूर्णा पृथ्वी केन तृप्यति ?
- शीतस्य आरम्भः कदा भवति ?
उत्तराणि-
- अस्माकं देशे षड् ऋतवः भवन्ति ?
- ग्रीष्मे सूर्यस्य तापः प्रखरः भवति ?
- विद्यालयेषु अवकाश: ग्रीष्मे भवति ?
- सम्पूर्णा पृथ्वी जलेन तृप्यति ?
- शीतस्य आरम्भः हेमन्ते भवति ?
प्रश्न (7)
उदाहरणानुसारं लिखत –
प्रश्न (8)
लिखत ‘आम्’ (हाँ) अथवा ‘न’ (नहीं)।
उत्तरम्
यथा – अस्माकं देशे षट् ऋतवः भवन्ति
- विद्यालयेषु हेमन्ते अवकाशः भवति – न
- वसन्ते शीतस्य आरम्भः भवति – न
- शिशिरे शीतस्यस आरम्भः भवति – न
- ग्रीष्मे जलाशयाः प्रायेण जलपूर्णाः भवन्ति – न
- निर्धनाः जनाः शीतेलन पीडाम् अनुभवन्ति – आम्।
प्रश्न (9)
उदाहरणानुसारेण मध्यमपुरुषरूपाणि लिखत –
यथा – पठति – पठसि ।
- गच्छति – गच्छसि ।
- पठिष्यति – पठिष्यसि ।
- कथयति – कथयिष्यसि ।
- गच्छतः – गच्छत ।
- पठन्ति – पठथ ।
प्रश्न (10)
उदाहरणांनुसारेण विभक्तिनिर्णयं कुरुत –
यथा – बालकेन- तृतीया विभक्तिः ।
- बालकाय – चतुर्थी विभक्तिः ।
- नदीनाम्. – षष्ठी विभक्तिः ।
- गृहेषु – सप्तमी विभक्तिः ।
- वृक्षैः – तृतीया विभक्तिः ।
- लतया – तृतीया विभक्तिः ।
प्रश्न (11)
उदाहरणानुसारेण वचननिर्णय करुत –
यथा – नयौ – द्विवचनम् ।
- लताः – बहुवचन ।
- लताभिः – बहुवचन ।
- बालकेषु – बहुवचन ।
- भवनात् – एकवचन ।
- पुरुषः – एकवचन ।
Bihar Board Class 7 Sanskrit ऋतुपरिचयः Summary
[यद्यपि व्यवहार में शीतकाल, ग्रीष्मकाल तथा वर्षाकाल – ये तीन ही वर्ष में मुख्य ऋतुएँ हैं किंतु सूक्ष्म दृष्टि से विचार करने पर प्राचीन काल से भारत में छह ऋतुओं को मानने की परम्परा आ रही है। संसार में कहीं भी ये छह ऋतुएँ नहीं होती । भारत का प्राकृतिक सौन्दर्य इन छहों ऋतुओं का स्पष्ट भेद कर देता है । प्रस्तुत पाठ में इन ऋतुओं का संक्षिप्त परिचय दिया गया है।]
अस्माकं देशे षट् ……….विद्यालयेषु ग्रीष्मे अवकाशः भवति।
शब्दार्थ-अस्माकम् – हमलोगों का । हमारा, हमारे । देशे – देश में । सर्वेषु – सब में । पादपेषु – पौधों/ वृक्षों में । नवानि किसलयानि – नये पत्ते । पुष्पाणि – फूल (बहुवचन) । सर्वत्र – सभी जगह । नातिशीतः – न अधिक ठंढ । नातितापः – न अधिक गर्मी । कोकिलानाम् – कोयलों का । राजते . शोभता है । सूर्यस्य – सूर्य का । प्रखरः – तेज । जलाशयाः – जलाशय / तालाब । प्रायेण + प्रायः / बहुधा / लगभग । जलशून्या: – जलरहित । जीवाः – जीव (बहुवचन) । छायाम् – छाया (को) । विद्यालयेषु – विद्यालयों में ।
सरलार्थ-हमारे देश में छ: ऋतुएँ होती हैं-वसन्त, ग्रीष्म, वर्षा, शरद्, हेमन्त और शिशिर । वसन्त में सभी वृक्षों में नए पत्ते और फूल होते हैं । सभी जगह सुरम्य समय रहता है न अधिक ठंढ न अधिक गर्मी । कोयलों का मधुर स्वर शोभता है। ग्रीष्म ऋतु में सूर्य की गर्मी तेज होती है । तालाब बहुधा जलशुन्य हो जाते हैं। सभी जीव-जन्तु छाया चाहते हैं । विद्यालयों में गर्मी की छुट्टी होती है।
वर्षाकाले आकाशः मेघयुक्तः……..च प्रसिद्धौ उत्सवी भवतः। शब्दार्थ-वर्षाकाले – वर्षा के समय (में) । यदा-कदा – कभी-कभी । तत्यति – तृप्त होता है। संतुष्ट होता है । अतिवृष्टिः = अधिक वर्षा । तदा – तब । नदीषु – नदियों में। जलप्लावनम् = बाढ़ । जायते = हो जाता है। अनुभवन्ति – अनुभव करते हैं । विच्छिन्नाः = टूट जाते हैं । शरत्कालेशरद् ऋतु में । अस्मिन् – इसमें ।
सरलार्थ-वर्षाऋतु में आकाश बादलयुक्त रहता है। कभी-कभी वर्षा होती है। सारी पृथ्वी जल से तृप्त होता है। जब अधिक वर्षा होती है तब नदियों में बाढ़ हो जाती है । लोग कष्ट का अनुभव करते हैं। रास्ते टूट जाते हैं । शरत् ऋतु में फिर सुर समय आ जाता है । नदियों में और जलाशयों में जल स्वच्छ हो जाता है। इसी समय दुर्गापूजा और दीपावली दो प्रसिद्ध पर्व होते हैं।
हेमन्ते शीतस्य आरम्भः भवति ………………. ऋतुषु वसन्तः राजा कथ्यते ।
शब्दार्थ – रोचन्ते – अच्छे लगते हैं (बहुवचन) । धान्यम् – धान । अन्न । क्षेत्रेषु – खेतों में। पक्वम् = पका हुआ । कृषकाः – किसान (बहुवनन) । देन – उससे । आधिक्यम् = अधिकता.। तपारैः – ओस के कणों से (बहुवचन) । पीडाम् = कष्ट (को) । सेवितः – सेवन किया गया। कथ्यते – कहा जाता है (कर्मवाच्य)।
सरलार्थ – हेमन्त ऋतु में ठंढ़ का प्रारंभ होता है। सूर्य की किरणें अच्छी लगती हैं। खेतों में धान पकते हैं । जिससे किसान प्रसन्न होते हैं । शिशर ऋतु में ठंढ़ की अधिकता हो जाती है । सूर्य की किरण भी कभी-कभी ओस के कणों से लुप्त हो जाती हैं । गरीब लोग ठंढ़ से दुख का अनुभव करते हैं। जहाँ-तहाँ आग जलाकर सेवन किया जाता है । सभी ऋतुओं में वसंत को ऋतुराज कहा जाता है।
ग्रीष्मो वर्षाः शरच्चैव हेमन्तो शिशिरं तथा ।
तेषु सर्वेषु राजायं वसन्तो मोददायकः ॥
शब्दार्थ-मोददायकः = आनन्द देने वाला । सरलार्थ-ग्रीष्म, वर्षा, शरत, हेमन्त और शिशिर ऋतुओं में ऋतुराज वसंत आनन्ददायक है।
व्याकरणम्
संस्कृत में विशेष्य और विशेषण एक ही रूप के होते हैं । जो विभक्ति, लिङ्ग तथा वचन विशेष्य में होते हैं वे ही विशेषण में लगाये जाते हैं । इस पाठ में इन अभिव्यक्तियों को देखें
- सर्वेषु पादपेषु
- सम्पर्णा पृथ्वी
- नवानि किसलयानि
- मार्गाः विच्छिन्नाः
- शोभन: समयः
- जलं स्वच्छम्
- मधरः स्वरः
- प्रसिद्धौ उत्सवौ
- प्रखर: ताप:
- धान्यं पक्वम्
- जलशन्याः जलाशयाः
- किरणाः लुप्ताः
- मेघयुक्तः आकाशः
- निर्धनाः जनाः
- वसन्तः मोददायक:
सन्धि-विच्छेदः
- नाति – न + अति (दीर्घ सन्धि, स्वर सन्धि)
- वृष्टिरपि – वृष्टिः + अपि (विसर्ग सन्धि)
- सेवितश्च = सेवितः + च (विसर्ग सन्धि)
- शरच्चैव – शरत् + च + एव (व्यञ्जन सन्धि, वृद्धि सन्धि)
प्रकृति-प्रत्यय-विभागः
BSEB Textbook Solutions PDF for Class 7th
- BSEB Class 7 Textbook Solutions PDF: Download Bihar Board STD 7th Book Answers
- BSEB Class 7 Sanskrit Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 1 वन्दना Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 1 वन्दना Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 2 कूर्मशशककथा Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 2 कूर्मशशककथा Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 3 ऋतुपरिचयः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 3 ऋतुपरिचयः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 5 प्रहेलिकाः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 5 प्रहेलिकाः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 6 संख्याज्ञानम् Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 6 संख्याज्ञानम् Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 7 दीपोत्सवः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 7 दीपोत्सवः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 8 वसुधैव कुटुम्बकम् Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 8 वसुधैव कुटुम्बकम् Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 9 सुभाषितानि Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 9 सुभाषितानि Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 10 दिनचर्या Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 10 दिनचर्या Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 12 अरण्यम् Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 12 अरण्यम् Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 13 परिहास-कथा Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 13 परिहास-कथा Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 14 बोधगया Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 14 बोधगया Book Answers
- BSEB Class 7 Sanskrit व्याकरण संधि Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण संधि Book Answers
- BSEB Class 7 Sanskrit व्याकरण शब्दरूपाणि Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण शब्दरूपाणि Book Answers
- BSEB Class 7 Sanskrit व्याकरण धातु-रूपाणि Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण धातु-रूपाणि Book Answers
- BSEB Class 7 Sanskrit व्याकरण कारक Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण कारक Book Answers
- BSEB Class 7 Sanskrit व्याकरण समास Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण समास Book Answers
- BSEB Class 7 Sanskrit व्याकरण अनुच्छेद-लेखनम Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण अनुच्छेद-लेखनम Book Answers
0 Comments:
Post a Comment