![]() |
BSEB Class 7 Sanskrit Amrita Chapter 6 संख्याज्ञानम् Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 6 संख्याज्ञानम् Book Answers |
Bihar Board Class 7th Sanskrit Amrita Chapter 6 संख्याज्ञानम् Textbooks Solutions PDF
Bihar Board STD 7th Sanskrit Amrita Chapter 6 संख्याज्ञानम् Books Solutions with Answers are prepared and published by the Bihar Board Publishers. It is an autonomous organization to advise and assist qualitative improvements in school education. If you are in search of BSEB Class 7th Sanskrit Amrita Chapter 6 संख्याज्ञानम् Books Answers Solutions, then you are in the right place. Here is a complete hub of Bihar Board Class 7th Sanskrit Amrita Chapter 6 संख्याज्ञानम् solutions that are available here for free PDF downloads to help students for their adequate preparation. You can find all the subjects of Bihar Board STD 7th Sanskrit Amrita Chapter 6 संख्याज्ञानम् Textbooks. These Bihar Board Class 7th Sanskrit Amrita Chapter 6 संख्याज्ञानम् Textbooks Solutions English PDF will be helpful for effective education, and a maximum number of questions in exams are chosen from Bihar Board.Bihar Board Class 7th Sanskrit Amrita Chapter 6 संख्याज्ञानम् Books Solutions
Board | BSEB |
Materials | Textbook Solutions/Guide |
Format | DOC/PDF |
Class | 7th |
Subject | Sanskrit Amrita Chapter 6 संख्याज्ञानम् |
Chapters | All |
Provider | Hsslive |
How to download Bihar Board Class 7th Sanskrit Amrita Chapter 6 संख्याज्ञानम् Textbook Solutions Answers PDF Online?
- Visit our website - Hsslive
- Click on the Bihar Board Class 7th Sanskrit Amrita Chapter 6 संख्याज्ञानम् Answers.
- Look for your Bihar Board STD 7th Sanskrit Amrita Chapter 6 संख्याज्ञानम् Textbooks PDF.
- Now download or read the Bihar Board Class 7th Sanskrit Amrita Chapter 6 संख्याज्ञानम् Textbook Solutions for PDF Free.
BSEB Class 7th Sanskrit Amrita Chapter 6 संख्याज्ञानम् Textbooks Solutions with Answer PDF Download
Find below the list of all BSEB Class 7th Sanskrit Amrita Chapter 6 संख्याज्ञानम् Textbook Solutions for PDF’s for you to download and prepare for the upcoming exams:Bihar Board Class 7 Sanskrit संख्याज्ञानम् Text Book Questions and Answers
अभ्यासः
मौखिकः
प्रश्न 1.
निम्नलिखितानां पदानाम् उच्चारणं कुरुत –
पञ्चाशत्, एकचत्वारिंशत्, त्रिंशत्, विंशतिः, ऊनत्रिंशत्, चत्वारिंशत्, पञ्चविंशतिः, षट्त्रिंशत्, पञ्चपञ्चाशत्, चतुर्विंशतिः, अष्टविंशतिः, त्रयस्त्रिंशत्
उत्तराणि-
उच्चारण छात्रं स्वयं करें।
प्रश्न 2.
एकविंशतेः पञ्चाशत यावत संख्याः वदत ।
नोट-
21 से 50 तक की संख्या बोलें।
लिखितः
प्रश्न 3.
निम्नलिखितानां प्रश्नानाम् उत्तरम् एकपदेन लिखत
- एकस्मिन् वर्षे कति मासाः भवन्ति ?
- अस्माकं देशे सम्प्रति कति राज्यानि सन्ति ?
- जनवरी-मासे कियन्तः दिवसाः भवन्ति ?
- कः त्रयोविंशतितमः तीर्थकरः अभवत् ?
- अस्माकं मुखे कियन्तः दन्ताः सन्ति ?
उत्तराणि-
- द्वादशः
- अष्टाविंशतिः
- एकत्रिंशत्
- पार्श्वनाथ:
- द्वित्रिंशत्
प्रश्न 4.
एकविंशतेः आरभ्य त्रिंशत् यावत् संख्याः लिखत ।
उत्तराणि-
21, 22, 23, 24, 25, 26, 27, 28, 29, 30
प्रश्न 5.
एकत्रिंशतः आरभ्य चत्वारिंशत् यावत् संख्याः लिखत ।
उत्तराणि-
31, 32, 33, 34, 35, 36, 37, 38, 39, 40
प्रश्न 6.
एकचत्वारिंशतः आरभ्य पञ्चाशत् यावत् संख्याः लिखत।
उत्तराणि-
41, 42, 43, 44, 45, 46, 47, 48, 49, 50
प्रश्न 7.
अधोलिखितान् अङ्कान् शब्देषु (अक्षरेषु) लिखत –
23, 27, 35, 46, 50, 38, 32, 25, 39, 31
उत्तराणि-
त्रिविंशतिः, सप्तविंशतिः, पञ्चत्रिंशत, षड्चत्वारिंशत्, पञ्चाशत्, अष्टत्रिंशत्, द्वित्रिंशत्, पञ्चविंशतिः, ऊमचत्वारिंशत्, एकत्रिंशत् ।।
प्रश्न 8.
पदमञ्जूषायाः पदं चित्वा रिक्तस्थानानि पूरयत –
(एकत्रिंशत्, दिवसाः, अष्टाविंशतिः, सप्तविंशतिः, छात्राः)
- आकाशे ……………………….. नक्षत्राणि सन्ति ।
- अस्माकं देशे ……………… राज्यानि सन्ति ।
- मार्चमासे ……………………….. दिवसाः भवन्ति ।
- अस्माकं वर्गे चत्वारिंशत् ………………. सन्ति ।
- एकस्मिन् मासे त्रिंशत् ……………….. भवन्ति ।
उत्तराणि-
- सप्तविंशतिः
- अष्टाविंशतिः
- एकत्रिंशत्
- छात्राः
- दिवसा:
प्रश्न 9.
वचन-परिवर्तनं कुरुत –
प्रश्न 10.
सत्यम् असत्यम् वा लिखत –
यथा- अस्माकं मुखे पञ्चाशत् दन्ताः सन्ति । – असत्यम्
- अगस्तमासे एकत्रिंशत् दिवसाः भवन्ति ।-सत्यम्
- आकाशे चतुर्विंशतिः नक्षत्राणि सन्ति ।-असत्यम्
- जुलाई-मासे त्रिंशत् दिवसाः भवन्ति ।-असत्यम्
- फरवरी-मासे त्रिंशत् दिवसाः भवन्ति ।-असत्यम्
- पार्श्वनाथ: त्रयोविंशतितमः तीर्थंकरः आसीत् ।
प्रश्न 11.
सुमेलनं कुरुत –
उत्तराणि-
(क) – (v)
(ख) – (iv)
(ग) – (iii)
(घ) – (ii)
(ङ) – (i)
प्रश्न 12.
अधोलिखितानां संख्यानाम् आरोहक्रम लिखत –
- द्वाविंशतिः
- एकविंशतिः
- पञ्चविंशतिः
- चतुर्विंशतिः
- सप्तविंशतिः
- त्रयोविंशतिः
- अष्टाविंशतिः
- त्रिंशत्न
- वविंशतिः
- षड्विंशतिः
उत्तराणि-
- एकविंशतिः
- द्वाविंशतिः
- त्रयोविंशतिः
- चतुर्विंशतिः
- पञ्चविंशतिः
- षडविंशतिः
- सप्तविंशतिः
- अष्टाविंशतिः
- नवविंशतिः
- त्रिंशत् ।
प्रश्न 13.
निम्नलिखितानां संख्यानाम् अवरोहक्रम लिखत –
- एकत्रिंशत्त्र
- यस्त्रिंशत्द्वा
- त्रिंशतः पञ्चत्रिंशत
- षत्रिंशत
- ऊनचत्वारिंशत
- चत्वारिंशत्द्वा
- चत्वारिंशत
- चतुश्चत्वारिंशत्ज
- यश्चत्वारिंशत्ष
- ट्चत्वारिंशत्ऊ
- नपञ्चाशत्प
- ञ्चाशत् ।
उत्तराणि-
- पञ्चाशत्ऊ
- नपञ्चाशत्ष
- ट्चत्वारिंशत्च
- तुश्चत्वारिंशत्त्र
- यश्चत्वारिंशत्द्वा
- चत्वारिंशत्ऊ
- नचत्वारिंशत्ष
- ट्त्रिंशत्प
- ञ्चत्रिंशत्त्र
- यस्त्रिंशत्द्वा
- त्रिंशत्ए
- कत्रिंशत् ।
Bihar Board Class 7 Sanskrit संख्याज्ञानम् Summary
[प्रस्तुत पाठ में संस्कृत भाषा में 21 से 50 तक की संख्याओं की अभिव्यक्ति का प्रयोग दिखाया गया है । वाक्य प्रायः प्रकीर्ण हैं। इससे इन संख्याओं के प्रयोग की प्रवृत्ति विद्यार्थियों में उत्पन्न होगी।
अस्मिन् वर्ग पञ्चाशत्………तेन पारसनाथपर्वतस्य प्रसिद्धिः ।
शब्दार्थ-अस्मिन् – इसमें । पञ्चाशत् = पचास । एकविंशतिः । इक्कीस । नवविंशतिः – उनतीस । उद्याने = बगीचे में । चत्वारिंशत् – चालीस । पाटलपादपाः – गुलाब के पौधे । पञ्चत्रिंशत् – पैंतीस । यथिका – जूही । पञ्चचत्वारिंशत् – पैंतालीस । मल्लिकाः – बेला । त्रिंशत्-तीस । कर्णिकाराः – कनेर । द्वाविंशतिः = बाईस । जपाः – अड्ह के फूल/वृक्ष । पञ्चविंशतिः – पचीस । शेफालिकाः = हरसिंगार । धारयन्ति – धारण करती हैं। तानि- बहुवचन (नुपं०) ।
प्रातःकाले – सुबह में । भूमी- पृथ्वी पर । विकीर्णानि = बिखरे हुए । सरोवरे = तालाब में। पुष्पाणि – फूल । चतर्विशतिः चौबीस । विकसितानि – विकसित/खिले हुए । अस्माकम् – हमारे। सम्प्रति – इससमय/आजकल । अष्टाविंशतिः – अट्ठाईस । यत् – कि । पूर्वम् – पहले । त्रयोविंशति = तेईस । तीर्थंकराः (बहुवचन)जैनधर्म के प्रसिद्ध संत । अभवन् – हुए ।
सरलार्थ-इस वर्ग में पचास छात्र हैं । इनमें इक्कीस लड़कियाँ हैं । उनतीस लड़के हैं। विद्यालय के बगीचे में चालीस गुलाब के पौधे, पैंतीस जूहीं के पौधे, पैंतालीस बेला के पौधे, तीस कनेर के पौधे, बाइस अड़हुल फूल के पौधे हैं । जाड़े के समय में उद्यान के पचीस हरसिंगार भी फूल धारण करती है। उनके फूल सुबह में पृथ्वी पर बिखरे हुए होते हैं। तालाब में कमल के फूल हैं । आज चौबीस फूल खिले हैं। हमारे देश में अभी अठठाइस राज्य हैं । आकाश में सताइस नक्षत्र हैं । जैनी लोग कहते हैं कि महावीर वर्धमान से पहले 23 तीर्थकर हुए हैं। पार्श्वनाथ तेइसवा तीर्थकार हुए । उनके द्वारा पारसनाथ पर्वत प्रसिद्ध है।
अस्माकं मुखे द्वात्रिंशत् दन्ताः ……………… तव ग्रामे द्वाचत्वारिंशत् कूपाः
सन्ति । शब्दार्थ-द्वात्रिंशत् = बत्तीस । दन्ताः = दाँत । सप्तविंशतिः । सत्ताईस । एकस्मिन् मासे – एक महीने में । दिवसाः – दिन । एकत्रिंशत् – इकतीस । चतुर्थे वर्षे – चौथे साल में । ऊनत्रिंश् = उनतीस । अष्टचत्वारिंशत् – अड़तालीस । लेखनपुस्तिकायाम् = कॉपी में । चत्वारिंशत् – चालीस । पत्राणि – पन्ने । मम – मेरे । षट्चत्वारिंशत् – छियालीस । एव – ही। त्रयस्विशत्-तैंतीस । गृहाणि – घर (बहुवचन) । तव- तुम्हारे । द्वाचत्वारिंशत् – बयालीस । कूपा: कुएँ।
सरलार्थ-हमारे मुँह में बत्तीस दाँत हैं । एक महीने में सामान्यतः तीस दिन होते हैं । किन्तु जनवरी, मार्च, मई, जुलाई, अगस्त, अक्टूबर और दिसम्बर में इक्तीस दिन होते हैं । फरवरी महीने में अट्ठाइस दिन होते हैं किन्तु चौथे वर्ष में उनतीस दिन होते हैं । मेरी कॉपी में चालीस पन्ने हैं। इस पुस्तक में अड़तालीस पृष्ठ हैं । मेरी गणित की किताब में छियालीस पन्ने हैं। मेरे गाँव में तैंतीस घर हैं । तुम्हारे गाँव में बयालीस कुएँ हैं ।
व्याकरणम्
BSEB Textbook Solutions PDF for Class 7th
- BSEB Class 7 Textbook Solutions PDF: Download Bihar Board STD 7th Book Answers
- BSEB Class 7 Sanskrit Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 1 वन्दना Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 1 वन्दना Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 2 कूर्मशशककथा Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 2 कूर्मशशककथा Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 3 ऋतुपरिचयः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 3 ऋतुपरिचयः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 5 प्रहेलिकाः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 5 प्रहेलिकाः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 6 संख्याज्ञानम् Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 6 संख्याज्ञानम् Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 7 दीपोत्सवः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 7 दीपोत्सवः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 8 वसुधैव कुटुम्बकम् Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 8 वसुधैव कुटुम्बकम् Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 9 सुभाषितानि Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 9 सुभाषितानि Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 10 दिनचर्या Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 10 दिनचर्या Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 12 अरण्यम् Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 12 अरण्यम् Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 13 परिहास-कथा Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 13 परिहास-कथा Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 14 बोधगया Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 14 बोधगया Book Answers
- BSEB Class 7 Sanskrit व्याकरण संधि Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण संधि Book Answers
- BSEB Class 7 Sanskrit व्याकरण शब्दरूपाणि Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण शब्दरूपाणि Book Answers
- BSEB Class 7 Sanskrit व्याकरण धातु-रूपाणि Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण धातु-रूपाणि Book Answers
- BSEB Class 7 Sanskrit व्याकरण कारक Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण कारक Book Answers
- BSEB Class 7 Sanskrit व्याकरण समास Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण समास Book Answers
- BSEB Class 7 Sanskrit व्याकरण अनुच्छेद-लेखनम Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण अनुच्छेद-लेखनम Book Answers
0 Comments:
Post a Comment