![]() |
BSEB Class 8 Sanskrit Chapter 1 मंगलम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 1 मंगलम् Book Answers |
Bihar Board Class 8th Sanskrit Chapter 1 मंगलम् Textbooks Solutions PDF
Bihar Board STD 8th Sanskrit Chapter 1 मंगलम् Books Solutions with Answers are prepared and published by the Bihar Board Publishers. It is an autonomous organization to advise and assist qualitative improvements in school education. If you are in search of BSEB Class 8th Sanskrit Chapter 1 मंगलम् Books Answers Solutions, then you are in the right place. Here is a complete hub of Bihar Board Class 8th Sanskrit Chapter 1 मंगलम् solutions that are available here for free PDF downloads to help students for their adequate preparation. You can find all the subjects of Bihar Board STD 8th Sanskrit Chapter 1 मंगलम् Textbooks. These Bihar Board Class 8th Sanskrit Chapter 1 मंगलम् Textbooks Solutions English PDF will be helpful for effective education, and a maximum number of questions in exams are chosen from Bihar Board.Bihar Board Class 8th Sanskrit Chapter 1 मंगलम् Books Solutions
Board | BSEB |
Materials | Textbook Solutions/Guide |
Format | DOC/PDF |
Class | 8th |
Subject | Sanskrit Chapter 1 मंगलम् |
Chapters | All |
Provider | Hsslive |
How to download Bihar Board Class 8th Sanskrit Chapter 1 मंगलम् Textbook Solutions Answers PDF Online?
- Visit our website - Hsslive
- Click on the Bihar Board Class 8th Sanskrit Chapter 1 मंगलम् Answers.
- Look for your Bihar Board STD 8th Sanskrit Chapter 1 मंगलम् Textbooks PDF.
- Now download or read the Bihar Board Class 8th Sanskrit Chapter 1 मंगलम् Textbook Solutions for PDF Free.
BSEB Class 8th Sanskrit Chapter 1 मंगलम् Textbooks Solutions with Answer PDF Download
Find below the list of all BSEB Class 8th Sanskrit Chapter 1 मंगलम् Textbook Solutions for PDF’s for you to download and prepare for the upcoming exams:Bihar Board Class 8 Sanskrit मंगलम् Text Book Questions and Answers
Bihar Board Class 8 Sanskrit Solution 1.
संगच्छध्वं संवदध्वंसं वो मनांसि जानताम्।
देवा भागं यथा पूर्व सञ्जानाना उपासते ॥
अर्थ – शिष्यो ! तुम सब साथ चलो, साथ बोलो, तुम सब समान रूप से.मन में चिन्तन करो। जैसे प्राचीन काल में देवता लोग अपने हिस्से (भाग). का ही हविष्यान्न को ग्रहण करते थे उसी प्रकार तुम सब भी मिल-जुलकर भोग्य वस्तु का उपभोग करो।
Bihar Board Solution Class 8 Sanskrit 2.
सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥
अर्थ – भगवान हम दोनों (गुरु-शिष्य) को एक साथ (समान रूप से) रक्षा करें। हम दोनों एक साथ (समान रूप से) किसी चीज का उपभोग करें। हम दोनों समान रूप से पराक्रम (परिश्रम) करें । अध्ययनकृत ज्ञान से हम दोनों में तेजस्विता का गुण आवे । हम दोनों परस्पर (एक-दूसरों से) विद्वेष न करें।
Sanskrit Class 8 Chapter 1 Bihar Board शब्दार्थ
संगच्छध्वम् = तुमलोग साथ चलो । संवदध्वम् = तुम सब साथ बोलो। वो (व:) = तुम्हारे । मनांसि = मन (बहुवचन) । संजानताम् = एक साथ चिन्तन करें। देवाः = श्रेष्ठ पुरुष । पूर्वे = प्राचीन काल के । भागम् = अपने प्राप्य अंश को । सञ्जानानाः = समान चित्त वाले । सह = साथ । नौ = हमदोनों । उपासते = समीप रहते हैं, ग्रहण करते हैं। भुनक्तु = भोजन करे, भोगे। अधीतम् = ज्ञान, पढ़ा हुआ विषय । मा = नहीं। विद्विषावहै = (हमदोनों) विद्वेष करें । नाववतु (नौ + अवतु) = हमदोनों की रक्षा करे।
आमोदिनी कक्षा 8 पाठ 1 Bihar Board व्याकरणम्
सन्धि-विच्छेदः-नाववतु = नौ + अवतु । नावधीतमस्तु = नौ + अधीतम् + अस्तु ।
Bihar Board 8th Class Sanskrit Solution अभ्यास
Class8 Sanskrit Ch1 Bihar Board 3.
मौखिक
- मन्त्रौ श्रावयत (दोनों मन्त्रों को सुनाओ।)
- स्वस्मरणेन कञ्चित् मंगलश्लोक श्रावयत । (अपने स्मरण से कोई मंगल श्लोक को सुनाओ।)
- उच्चैः गायत (जोर से गाओ)
(क) मङ्गलं भगवान् विष्णुः मङ्गलं गरुडध्वजः ।
मङ्गलं पुण्डरीकाक्ष: मङ्गलायतनो हरिः।
Class 8 Sanskrit Chapter 1 Bihar Board 4.
रिक्त स्थानानि पूरयत :
(क)……… संवदध्वं सं ………. जानताम्।
देवा भागं …………. सञ्जानाना ……… ॥
उत्तर:
संगच्छध्वं संवदध्वं सं वो मनांसि जानताम् ।
देवा भागं यथा पूर्वे सञ्जानाना उपासते ।।
(ख) पावकः = पौ + अकः
- नायकः = नै+…………..
- नयनम् =…………..+ अनम्
- नाविकः = ……….+………..
- पवनः = ………… + ………
- भवनम् = भो + ………….
उत्तर:
पावकः = पौ + अकः।
- नायकः = नै + अकः।
- नयनम् = ने + अनम् ।
- नाविकः = नौ + इकः।
- पवनः = पो + अनः।
- भवनम् = भो + अनम् ।
Bihar Board Class 8 Sanskrit Book Solution 5.
संस्कृते अनुवादं कुरुत (संस्कृत में अनुवाद करें):
- वह प्रतिदिन विद्यालय जाता है।
- मेरे साथ तुम भी जाओगे।
- सभी सुखी हो।
- संसार ही परिवार है।
- दिल्ली भारत की राजधानी है।
उत्तरम्:
- सः प्रतिदिनं विद्यालयं गच्छति ।
- मया सह त्वं अपि गमिष्यसि।
- सर्वे भवन्तु सुखिनः।
- वसुधैव कुटुम्बकम्।
- दिल्ली भारतस्य राजधानी अस्ति।
कक्षा 8 संस्कृत पाठ 1 Bihar Board 6.
वाक्यानि रचयत :
यथा-ऋतुराज: वसन्तः ऋतुराजः कथ्यते ।
- दृष्ट्वा = चौरः राजपुरुषं दृष्ट्वा अपलायत् ।
- महोत्सवः = दीपावली महोत्सवः भवति ।
- शनैः शनैः = वायुः शनैः शनैः चलति ।
- गच्छन्ति = बालकाः गृहं गच्छन्ति ।
- वेदेषु = वेदेषु ऋग्वेदः श्रेष्ठः अस्ति ।
Class 8 Sanskrit Ch 1 Bihar Board 7.
उदाहरणानुसारं पदानि पृथक् कुरुत :
यथा-सर्वेषामेव = सर्वेषाम् + एव ।
- अधीतमस्तु = अधीतम् + अस्तु ।
- अध्ययनमेव = अध्ययनम् + एव ।
- वर्षमस्ति. = वर्षम् + अस्ति ।
- समुद्रमिव = समुद्रम् + इव ।
Sanskrit Chapter 1 Class 8 Bihar Board 8.
भिन्न प्रकृतिकं पदं चिनुत :
- सिंहः, कुक्कुरः, गर्दभः, भल्लूकः, शुकः ।
- जम्बुः, आम्रम्, नारिकेलम्, ओदनम्, अमृतफलम्।
- रजकः, नापितः, लौहकारः, स्वर्णकारः, वस्त्रम्।
- मस्तकम्, ग्रीवा, ओष्ठः, पौत्रः, कपोलः ।
- दशाननः, सप्त, शतम्, विंशतिः, द्वादश ।
उत्तरम्:
- शुकः ।
- ओदनम् ।
- वस्त्रम् ।
- पौत्रः ।
- दशाननः।
Class 8 Chapter 1 Sanskrit Bihar Board 9.
कोष्ठे दत्तानां लपाणां लङ् रूपाणि (एकवचने लिखत):
यथा – (उज्ज्वलः पुस्तकं पठति)
उत्तरम्:
उज्ज्वल: पुस्तकम् अपठत् ।
(क) शाम्भवी जलं (पिबति)।
उत्तरम्:
शाम्भवी जलं अपिबत् ।
(ख) आलोकः उच्चैः (हसति)।
उत्तरम्:
आलोकः उच्चैः अहसत् ।
(ग) इकबालः पत्रं (लिखति)।
उत्तरम्:
इकबाल: पत्रं अलिखत् ।
(घ) आफताबः कुत्र (गच्छति) ?
उत्तरम्:
आफताबः कुत्र अगच्छत् ?
(ङ) अनुष्का श्लोकं (वदति)।
उत्तरम्:
अनुष्का श्लोकं अवदत् ।
Class 8 Sanskrit Chapter 1 Question Answer Bihar Board 10.
भवान्/भवती विद्यालयस्य प्राङ्गणस्य चित्रे किं किं पश्यति ?
यथा
- अहं चित्रे एक वृक्षं पश्यामि ।
- अहं चित्रे एक नलकूपं पश्यामि ।
- अहं चित्रे एकं खेलक्षेत्रं पश्यामि ।
- अहं चित्रे विद्यालयस्य भवनं पश्यामि ।
- अहं चित्रे बालकान् पश्यामि ।
- अहं चित्रे शिक्षकान् पश्यामि ।
BSEB Textbook Solutions PDF for Class 8th
- BSEB Class 8 Textbook Solutions PDF: Download Bihar Board STD 8th Book Answers
- BSEB Class 8 Sanskrit Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Book Answers
- BSEB Class 8 Sanskrit Chapter 1 मंगलम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 1 मंगलम् Book Answers
- BSEB Class 8 Sanskrit Chapter 2 संघे शक्तिः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 2 संघे शक्तिः Book Answers
- BSEB Class 8 Sanskrit Chapter 3 अस्माकं देश: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 3 अस्माकं देश: Book Answers
- BSEB Class 8 Sanskrit Chapter 4 प्रहेलिकाः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 4 प्रहेलिकाः Book Answers
- BSEB Class 8 Sanskrit Chapter 5 सामाजिकं कार्यम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 5 सामाजिकं कार्यम् Book Answers
- BSEB Class 8 Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Book Answers
- BSEB Class 8 Sanskrit Chapter 7 प्राचीनाः विश्वविद्यालयः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 7 प्राचीनाः विश्वविद्यालयः Book Answers
- BSEB Class 8 Sanskrit Chapter 8 नीति श्लोका: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 8 नीति श्लोका: Book Answers
- BSEB Class 8 Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Book Answers
- BSEB Class 8 Sanskrit Chapter 10 गुरु-शिष्य-संवाद: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 10 गुरु-शिष्य-संवाद: Book Answers
- BSEB Class 8 Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Book Answers
- BSEB Class 8 Sanskrit Chapter 12 सदाचार: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 12 सदाचार: Book Answers
- BSEB Class 8 Sanskrit Chapter 13 रविषष्टि-व्रतोत्सवः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 13 रविषष्टि-व्रतोत्सवः Book Answers
- BSEB Class 8 Sanskrit Chapter 14 कृषिगीतम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 14 कृषिगीतम् Book Answers
- BSEB Class 8 Sanskrit वर्णविचारः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit वर्णविचारः Book Answers
- BSEB Class 8 Sanskrit सन्धिविचारः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit सन्धिविचारः Book Answers
- BSEB Class 8 Sanskrit सर्वनाम विशेषणं क्रियाविशेषणं च Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit सर्वनाम विशेषणं क्रियाविशेषणं च Book Answers
- BSEB Class 8 Sanskrit समासस्य अवधारणा Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit समासस्य अवधारणा Book Answers
- BSEB Class 8 Sanskrit पत्रलेखनम (आवश्यक निर्देश) Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit पत्रलेखनम (आवश्यक निर्देश) Book Answers
- BSEB Class 8 Sanskrit शब्दरूपाणि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit शब्दरूपाणि Book Answers
- BSEB Class 8 Sanskrit धातुरूपाणि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit धातुरूपाणि Book Answers
- BSEB Class 8 Sanskrit संस्कृत-सम्भाषणम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit संस्कृत-सम्भाषणम् Book Answers
0 Comments:
Post a Comment