Hsslive.co.in: Kerala Higher Secondary News, Plus Two Notes, Plus One Notes, Plus two study material, Higher Secondary Question Paper.

Monday, July 4, 2022

BSEB Class 8 Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Book Answers

BSEB Class 8 Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Book Answers
BSEB Class 8 Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Book Answers


BSEB Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbooks Solutions and answers for students are now available in pdf format. Bihar Board Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Book answers and solutions are one of the most important study materials for any student. The Bihar Board Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि books are published by the Bihar Board Publishers. These Bihar Board Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि textbooks are prepared by a group of expert faculty members. Students can download these BSEB STD 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि book solutions pdf online from this page.

Bihar Board Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbooks Solutions PDF

Bihar Board STD 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Books Solutions with Answers are prepared and published by the Bihar Board Publishers. It is an autonomous organization to advise and assist qualitative improvements in school education. If you are in search of BSEB Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Books Answers Solutions, then you are in the right place. Here is a complete hub of Bihar Board Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि solutions that are available here for free PDF downloads to help students for their adequate preparation. You can find all the subjects of Bihar Board STD 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbooks. These Bihar Board Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbooks Solutions English PDF will be helpful for effective education, and a maximum number of questions in exams are chosen from Bihar Board.

Bihar Board Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Books Solutions

Board BSEB
Materials Textbook Solutions/Guide
Format DOC/PDF
Class 8th
Subject Sanskrit Chapter 11 विज्ञानस्य उपकरणानि
Chapters All
Provider Hsslive


How to download Bihar Board Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbook Solutions Answers PDF Online?

  1. Visit our website - Hsslive
  2. Click on the Bihar Board Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Answers.
  3. Look for your Bihar Board STD 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbooks PDF.
  4. Now download or read the Bihar Board Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbook Solutions for PDF Free.


BSEB Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbooks Solutions with Answer PDF Download

Find below the list of all BSEB Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbook Solutions for PDF’s for you to download and prepare for the upcoming exams:

Bihar Board Class 8 Sanskrit विज्ञानस्य उपकरणानि Text Book Questions and Answers

अधुना वैज्ञानिक युगं सर्वे अनुभवन्ति । अद्य मानवः तथैव नास्ति यथा शतं वर्षाणि पूर्वमासीत् । विज्ञानप्रभवाणि उपकरणानि सर्वेषां जीवने प्रविष्टानि सन्ति । नगरेषु वा ग्रामेषु वा सर्वे स्व-स्व-कार्येषु विज्ञानस्य साध नानि व्यवहरन्ति । आधुनिकानि वैज्ञानिकान्युपकरणानि सर्वाण्यपि वैदेशिकैः जनैराविष्कृतानि सन्ति । रेलयानं सम्प्रति लोकप्रियं वाहनं दूरं गन्तुम् । देशे बहूनि रेलस्थानकानि वर्तन्ते । प्रथम रेलचालकयन्त्रं जार्ज स्टीफेन्सनेन निर्मितमासीत् ।

एवमेव मुद्रणयन्त्रैः पुस्तकानि शीघ्रमेवासंख्यानि मुद्रितानि भवन्ति । कैक्सटनेन तस्य यन्त्रस्य आविष्कारेण संसारस्योपकारः कृतः । एडीसन नामकः आंग्लदेशीयो वैज्ञानिकः ग्रामोफोनस्य विद्युबल्बस्य चाविष्कारं कृतवान् । विद्युतः उत्पादनाय डायनेमोनामक यन्त्रमनिवार्य वर्तते । तदाविष्काराय वयं माइकल फेराडे नामकं वैज्ञानिकं प्रति कृतज्ञाः । दूरस्थितानां वस्तुना साक्षात्करणाय दूरबीन-नामकस्य उपकरणस्य आविष्कारम् इटलीदेशवासी गैलीलियो नामकः वैज्ञानिकः कृतवान् । रेडियो यन्त्रेण दूरस्थाः शब्दाः गृह्यन्ते । अस्य आविष्कारः इटलीवासिना मारकोनी

महोदयेन कृतः । मोटरकारस्य आविष्काराय ऑस्टिनमहोदयः प्रसिद्धः । वायुयानम् अमेरिकावासिनौ राइटभ्रातारौ आविष्कृतवन्तौ ।

अर्थ – आजकल वैज्ञानिक युग का सभी अनुभव कर रहे हैं। आज का मानव वैसा नहीं है जैसा कि सौ वर्ष पूर्व था । विज्ञान से उत्पन्न उपकरण सबों के जीवन में प्रवेश कर लिया है (स्थान पा चुका है) । नगरों या गाँवों में सभी अपने-अपने कार्यों में विज्ञान के साधनों का व्यवहार (उपयोग) कर रहे हैं। आधुनिक वैज्ञानिक सभी उपकरण विदेशियों के द्वारा आविष्कृत हैं। रेलगाड़ी आजकल लोकप्रिय वाहन है जो दूर-दूर तक जाता है। देश में बहुतों रेल स्टेशनें हैं। प्रथम रेल इंजन जार्ज स्टीफेन्सन के द्वारा निर्माण किया गया था। उसी प्रकार छापे का यंत्र के आविष्कार ने संसार का उपकार किया । एडीसन नामक अंग्रेज वैज्ञानिक ग्रामोफोन का और बिजली-बल्ब का आविष्कार किया। बिजली उत्पादन के लिए डायनेमो नामक यंत्र अनिवार्य है।

उसके आविष्कार के लिए हमलोग माईकल फेरार्ड नामक वैज्ञानिक के प्रति कृतज्ञ (ऋणी) हैं। दूर में स्थित वस्तुओं को निकट का दिखाने वाला दूरबीन नामक उपकरण का आविष्कार इटली देशवासी गैलीलियो नामक वैज्ञानिक ने किया था । रेडियो यंत्र से दूर में स्थित शब्दों को ग्रहण किया जाता है (सुना जाता है)। इसका आविष्कार इटलीवासी मारकोनी महोदय के द्वारा किया गया था। मोटरकार के आविष्कार के लिए ऑस्टीन महोदय प्रसिद्ध हैं। वायुयान को अमेरिका निवासी राइट नामक दो भाइयों ने आविष्कार किया।

अधुना टेलीविजनयन्त्रं महदुपकारकं सिध्यति तेन गृहे स्थिताः वयं चित्राणि, पश्यामः चित्रस्थपात्राणां वचनानि च शृणुमः । जे. एल. बेयर्ड महोदयः अस्य यन्त्रस्य आविष्कारकः तथैव कम्प्यूटरयन्त्रं लघुकायमपि गणनाकार्ये, श्रेणीकरणे, विषलेषणे, तालिकादिनिर्माणे, मुद्रणे, स्मृतिसंग्रहणे च आधुनिकयुगे महदुपकारकं वर्तते । यद्यपि भारतवर्षे बिलम्बेन समागतं किन्तु अस्य आविष्कारः 1946 वर्षे एव. ब्रेनर्ड इंकटमैन्युली महोदयाभ्यां कृतः आसीत् । हेलीकाप्टरनामकं वायुयानं दुर्गम स्थलेष्वपि यानवाहनयोः कार्य संचालयति । तस्याविष्कार: एटीन ओहमिसेन नामकेन वैज्ञानिकेन अभवत् । जी. ब्रैड शॉ महोदयः अत्युपयोगिनः स्कूटरयानस्य आविष्कारमकरोत् । डायनामाइट-नामकेन प्रभावशालिना चूर्णेन कठोराः पर्वताः अपि भज्यन्ते । तस्य आविष्कारम् अल्फ्रेड नोबेल महोदयः स्वीडेन निवासी कृतवान् । तस्यैव नाम्ना तेन दत्तेन राशिना च विश्वप्रसिद्धः नोबलपुरस्कार प्रदीयते ।

अर्थ – आजकल टेलीविजन यंत्र अत्यन्त उपकारी सिद्ध हुआ है । उससे हमलोग घर में बैठकर चित्रों को देख लेते हैं और चित्र में स्थित पात्रों की बोली को भी सुनते हैं । जे. एल. बेयर्ड महोदय इस यंत्र के आविष्कारक हैं। उसी प्रकार कम्प्यूटर यंत्र छोटा होकर भी गणना के लिए, वर्गीकरण करने में, विश्लेषण करने में, तालिका आदि निर्माण में, छापने में और याद रखने योग्य बातों को संग्रहण (स्टॉक) करने में आधुनिक युग में बहुत उपयोगी है।

यद्यपि भारतवर्ष में विलम्ब से आया लेकिन इसका आविष्कार 1946 ई. सन् में ही ब्रेनड और इंकटमैन्युली महोदय के द्वारा किया गया था। हेलीकॉप्टर नामक वायुयान को दुर्गम स्थलों पर भी यात्री और माल ढोने के कार्य में संचालित किया जाता है। उसका आविष्कार एटीन ओहमिसेज नामक वैज्ञानिकों के द्वारा हुआ । जी ब्रेड शॉ महोदय अत्यन्त उपयोगी स्कूटरयान का आविष्कार किया था। डायनामाइट नामक प्रभावशाली चर्ण से कठोर पत्थर भी टट जाते हैं। इसका आविष्कार स्वीडेन निवासी अल्फ्रेड नोबल महोदय ने किया था। उसी के नाम से और उन्हीं के द्वारा दी गयी राशि से विश्व प्रसिद्ध नोबल पुरस्कार दिया जाता है।

आविष्कारैः रोगा: दूरीक्रियन्ते जीवनावधिश्च जनानां वर्धितः । अत्र कानिचनैव उपकरणानि सुचितानि ।
अर्थ – जबकि हजारों से अधिक विज्ञान उपकरणों का प्रयोग दिन-रात हो रहा है और प्रतिदिन नये-नये आविष्कार सुविधा के लिए लोग कर रहे हैं। आयुर्विज्ञान के आविष्कार से रोगों को दूर किया जाता है और लोगों के जीवन अवधि बढ़ रही है। यहाँ पर कुछ ही उपकरणों को बताया गया है।

शब्दार्थ

अधुना = आजकल । शतम् = सौ। विज्ञानप्रभवाणि = विज्ञान से । उत्पन्न । प्रविष्टानि = प्रवेश किये हुए। वैदेशिकैः = विदेशियों द्वारा । सम्प्रति = आजकल । रेलस्थानकानि = रेल-स्टेशन । रेलचालकयन्त्रम् = रेल इंजन । विद्युबल्बस्य = बिजली-बल्ब का । विद्युतः = बिजली का/की/के । कृतज्ञाः = किये गये उपकार को जानने वाले, ऋणी । कृतवान् = किया गया । गृह्यन्ते = ग्रहण किये जाते हैं। कृतः = किया। आविष्कृतवन्तौ = आविष्कार/खोज किये (द्विवचन) । महदुपकारकम् = बड़ा उपयोगी, महान उपकारक । सिध्यति = सिद्ध होता है। चित्रस्थपात्राणाम् = चित्र स्थित पात्रों/व्यक्तियों का/के/की ।

शृणुमः = (हम) सुनते हैं। लघुकायमपि (लघुकायम् + अपि) = छोटा शरीर होने पर भी। श्रेणीकरणे = वर्गीकरण में । स्मृतिसंग्रहणे = याद करने योग्य (तथ्यों) को इकट्ठा करने में । समागतम् = आया । यानवाहनयोः कार्यम् = सवारी एवं माल ढुलाई के काम को। . अत्युपयोगिनः = अधिक उपयोगी (का/की/के)। भज्यन्ते = तोड़े जाते हैं। तस्यैव (तस्य + एव) = उसके ही । सहस्राधिकानाम् = हजार से अधिक (का/की/के) । अहर्निशम् = दिन-रात । आयुर्विज्ञानस्य = चिकित्साशास्त्र का । जीवनावधिश्च = आयु, जीवनकाल । कानिचनैव (कानिचन + एव) = कुछ ही । सूचितानि = बताये गये (हैं)।

व्याकरणम्

सन्धिविच्छेदः

तथैव = तथा + एव (वृद्धि सन्धि)। नास्ति = न + अस्ति (दीर्घ सन्धि) । पूर्वमासीत् = पूर्वम् + आसीत् । वैज्ञानिकान्युपकरणानि = वैज्ञानिकानि + उपकरणानि (यण् सन्धि) । सर्वाण्यपि = सर्वाणि + अपि (यण् सन्धिः) । जनैराविष्कृतानि = जनैः + आविष्कृतानि (विसर्ग सन्धि) । निर्मितमासीत् = निर्मितम् + आसीत् । एवमेव = एवम् + एव । शीघ्रमेवासंख्यानि = शीघ्रम् + एव + असंख्यानि (दीर्घ सन्धि) । संसारस्योपकारः = संसारस्य + उपकारः (गुण सन्धि) । चाविष्कारम् = च + आविष्कारम् (दीर्घ सन्धि) । यन्त्रमनिवार्यम् == यन्त्रम् + अनिवार्यम् । तदाविष्काराय = तत् + आविष्काराय (व्यञ्जन सन्धि)। महदुपकारकम् = महत् + उपकारकम् (व्यञ्जन सन्धि)। दुर्गमस्थलेष्वपि = दुर्गमस्थलेषु + अपि (यण् सन्धि) । तस्याविष्कारः = तस्य + आविष्कारः (दीर्घ सन्धि) । अत्युपयोगिनः = अति + उपयोगिनः (यण सन्धि)। आविष्कारमकरोत् = आविष्कारम् + अकरोत् । तस्यैव = तस्य + एव (वृद्धि सन्धि) । सहस्राधिकानाम् = सहस्र + अधिकानाम (दीर्घ सन्धिः) । विज्ञानोपकरणानाम् = विज्ञान + उपकरणानाम् (गुण सन्धि)। अहर्निशम् = अहः + निशम् (विसर्ग सन्धि) । जीवनावधिश्च = जीवन + अवधि: + च (दीर्घ सन्धि, विसर्ग सन्धि)।

प्रकृति-प्रत्यय-विभागः


अभ्यासः

मौखिक 

प्रश्न 1.
निम्नलिखितानां पदानाम् अर्थं वदत् :
अधुना, सम्प्रति, विज्ञानप्रभवानि, गृहीयन्ते, लघुकायमपि, सहस्राधिकानाम्, आयुर्विज्ञानस्य, सिध्यति, समागतम्।
उत्तरम्-
अधुना = आजकल । सम्प्रति = इस समय । विज्ञान प्रभवानि = विज्ञान से उत्पन्न । गृहीयन्ते = ग्रहण किया जाता है । लघुकायमपि = छोटा स्वरूप होकर भी । सहस्राधिकानाम् = हजारों से अधिकों का । आयुर्विज्ञानस्य = आयुर्विज्ञान का । सिध्यति = सिद्ध होता है। समागतम् = आया ।

प्रश्न 2.
निम्नलिखितानाम् उपकरणानाम् आविष्कारकानां नामानि वदत :
प्रश्नोत्तरम् :

  1. रेलचालकयन्त्रम् = जार्ज स्टीफेन्सन महोदयः ।
  2. विद्यदबल्बः = एडीसन महोदयः ।
  3. दूरबीन = गैलीलियो महोदयः ।
  4. रेडियो यन्त्रम् = मारकोनी महोदयः ।
  5. मोटरकारः = ऑस्टीन महोदयः ।
  6. डायनामाइट = अल्फ्रेड नोबल महोदयः।

प्रश्न 3.
निम्नलिखितानां धातुरूपाणां पाठं कुरुत
उत्तरम्-

  1. अकरोत् – अकुरुताम् – अकुर्वन्
  2. अकरोः – अकुरुतम् – अकुरुत
  3. अकुर्वम् – अकुर्व – अकुर्म्

लिखित

प्रश्न 4.
निम्नलिखितानां प्रश्नानाम् उत्तरं एकपदेन लिखत
(क) विद्युबल्बस्य आविष्कारः कः कृतवान् ?
उत्तरम्-
एडीसनः।।

(ख) कम्प्यूटर यन्त्रस्य आविष्कार: कस्मिन् वर्षे अभवत् ?
उत्तरम्-
1946 ई० तमे ।

(ग) कस्य नाम्ना नोबेल पुरस्कारः प्रदीयते?
उत्तरम् -अल्फ्रेड नोबलस्य ।

(घ) मोटरकारस्य आविष्कारं कः कृतवान् ?
उत्तरम्-
ऑस्टीन:

(ङ) जी ब्रैड शॉ महोदयः किम् आविष्कारम् अकरोत् ? ।
उत्तरम्-
स्कूटर यानम् ।

प्रश्न 5.
पठित पाठमाश्रित्य निम्नलिखितानां प्रश्नानाम् उत्तरं लिखत :
(क) माइकल फेराडे नामकः वैज्ञानिकः किम् आविष्कारकम् अकरोत् ?
उत्तरम्-
गाइकल फेराडे नामक: वैज्ञानिकः डायनेमो नामक यन्त्रं आविष्कार अकरोत् ।

(ख) दूरबीन नामकस्य उपकरणस्य आविष्कारं कः कतवान् ?
उत्तरम्-
दूरबीन नामकस्य उपकरणस्य आविष्कारं गैलीलियो महोदयः कृतवान् ।

(ग) केन गृहे स्थिताः वयं चित्राणि पश्यामः?
उत्तरम्-
टेलीविजन यन्त्रेण गृहे स्थिताः वयं चित्राणि पश्यामः ।

(घ) कम्प्यूटर यन्त्रस्य आविष्कारं कः कृतवान् ?
उत्तरम्-
कम्प्यूटर यन्त्रस्य आविष्कारं ब्रेनर्ड इंकटमैन्युलीय कृतवान् ।

(ङ) हेलीकाप्टर नामकं वायुयानस्य आविष्कारं कः कृतवान् ?
उत्तर-
हेलीकॉप्टर नामकं वायुयानस्य आविष्कार एटीन ओहमिसः कृतवान् ।

(च) केन चूर्णेन कठोराः पर्वताः अपि भज्यन्ते ?
उत्तरम्-
‘डायनामाइटेन चूर्णेन कठोराः पर्वताः अपि भज्यन्ते ।

(छ) जे. एल. बेयर्ड महोदयः कस्य यन्त्रस्य आविष्कारं अकरोत् ?
उत्तरम्-
जे. एल. बेयर्ड महोदयः टेलीविजन यन्त्रस्य आविष्कारं अकरोत् ।

प्रश्न 6.
लङ्लकारे परिवर्तनं कुरुत
लट्लकार – लङ्लकार
यथा-
सः करोति – सः अकरोत्
प्रश्नोत्तरम् :
लट्लकार – लङ्लकार

  1. अहं गच्छामि – अहं अगच्छम्
  2. त्वं पश्यसि – त्वं अपश्यः
  3. यूयं चलथ – यूयं अचलत
  4. युवां मिलथः – युवां अमिलतम्
  5. के पश्यन्ति – के अपश्यन्

प्रश्न 7.
मञ्जूषायाः उचित पदानि चित्वा वाक्यानि पूरयत :

(जॉर्ज स्टीफेन्सनेन, रेलस्थानकानि, महत्, एटीन ओहमिसेन रेडियो, स्कूटरयानस्य, रोगाः)
प्रश्नोत्तर:

  1. देशे बहूनि रेलस्थानकानि वर्तन्ते ।
  2. रेल चालक यंत्र जार्ज स्टीफेन्सनेन निर्मितमासीत्।
  3. विद्युतः उत्पादनाय डायनेमो नामकं यन्त्र अनिवार्य वर्तन्ते ।
  4. अधुना टेलीविजनयन्त्रं महत् उपकारक सिध्यति ।
  5. हेलीकॉप्टरनामकं वायुयानं एटीन ओहमिसेन नामकेन वैज्ञानिकेन । कृतः।
  6. रेडियो यन्त्रेण दूरस्थाः शब्दाः गृहीयन्ते ।।
  7. आयुर्विज्ञानस्य आविष्कारैः रोगाः दूरी क्रियन्ते

प्रश्न 8.
उचित कथनानां समक्षम ‘आमू’ अनुचित कथनानां समक्षं ‘न’ इति
लिखत-
यथा –
विज्ञान प्रभवानि उपकरणानि सर्वेषां जीवने प्रविष्टानि सन्ति । (आम्)
प्रश्नोत्तर :

  1. गैलेलियो नामक: वैज्ञानिकः इटली देशवासी आसीत् । – (आम्)
  2. एडीसन नामक: वैज्ञानिकः अपि इटली देशवासी आसीत् । – (न)
  3. मोटरकारस्य आविष्कारं माइकल फेराडे कृतवान। – (न)
  4. टेलीविजनयन्त्रस्य आविष्कारकः आस्टीन महोदयः आसीत् । – (न)
  5. कम्प्यूटरयन्त्रस्य आविष्कारः 1946 वर्षे अभवत्। – (आम्)
  6. स्कूटर यानस्य आविष्कारं जगदीशचन्द्र बोस महोदयः अकरोत् । – (न)

प्रश्न 9.
अर्थानुसारेण पदानि सुमेलयत् :
पद – अर्थ

  1. अधुना – सौ।
  2. शतम् – आया
  3. कृतवान् – इस समय
  4. अहर्निशम् – सिद्ध होता है
  5. समागतम् – उसके ही
  6. सिध्यति – बिजली का
  7. विद्युतः – दिन-रात
  8. तस्यैव – किया

उत्तरम् –

  1. अधुना – इस समय ।
  2. शतम् – सौ।
  3. कृतवान् – किया ।
  4. अहर्निशम् – दिन-रात ।
  5. समागतम् – आया ।
  6. सिध्यति – सिद्ध होता है।
  7. विद्युतः – बिजली का ।
  8. तस्यैव – उसके ही।

प्रश्न 10.
अधोलिखितानां पदानां सन्धि सन्धि विच्छेदं वा कुरुत :
प्रश्नोत्तरम् :

  1. न + अस्ति = नास्ति ।
  2. अति + उपयोगिनः = अत्युपयोगिनः ।
  3. तस्य + आविष्कारः = तस्याविष्कारः ।
  4. अहः + निशम् = अहर्निशम् ।
  5. एक + एकम् = एकैकम् ।
  6. तस्य + एव = तस्यैव ।

प्रश्न 11.
‘क्त’ प्रत्ययस्थ प्रयोगं कृत्वां त्रिषु लिङ्गेषु रूपाणि लिखन्तु

प्रश्न 12.
अधोलिखितानि अशुद्धानि पदानि शुद्धानि कृत्वा लिखत :

  1. सूचितानि
  2. अहर्निशम्स्मृ
  3. तिसंग्रहणे
  4. श्रेणीकरणे
  5. सर्वाण्यपि
  6. आविष्कारम्य
  7. न्त्रमनिवार्यम्गृ
  8.  ह्यन्ते।

BSEB Textbook Solutions PDF for Class 8th


Bihar Board Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbooks for Exam Preparations

Bihar Board Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbook Solutions can be of great help in your Bihar Board Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि exam preparation. The BSEB STD 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbooks study material, used with the English medium textbooks, can help you complete the entire Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Books State Board syllabus with maximum efficiency.

FAQs Regarding Bihar Board Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbook Solutions


How to get BSEB Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbook Answers??

Students can download the Bihar Board Class 8 Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Answers PDF from the links provided above.

Can we get a Bihar Board Book PDF for all Classes?

Yes you can get Bihar Board Text Book PDF for all classes using the links provided in the above article.

Important Terms

Bihar Board Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि, BSEB Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbooks, Bihar Board Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि, Bihar Board Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbook solutions, BSEB Class 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbooks Solutions, Bihar Board STD 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि, BSEB STD 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbooks, Bihar Board STD 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि, Bihar Board STD 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbook solutions, BSEB STD 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbooks Solutions,
Share:

0 Comments:

Post a Comment

Plus Two (+2) Previous Year Question Papers

Plus Two (+2) Previous Year Chapter Wise Question Papers, Plus Two (+2) Physics Previous Year Chapter Wise Question Papers , Plus Two (+2) Chemistry Previous Year Chapter Wise Question Papers, Plus Two (+2) Maths Previous Year Chapter Wise Question Papers, Plus Two (+2) Zoology Previous Year Chapter Wise Question Papers, Plus Two (+2) Botany Previous Year Chapter Wise Question Papers, Plus Two (+2) Computer Science Previous Year Chapter Wise Question Papers, Plus Two (+2) Computer Application Previous Year Chapter Wise Question Papers, Plus Two (+2) Commerce Previous Year Chapter Wise Question Papers , Plus Two (+2) Humanities Previous Year Chapter Wise Question Papers , Plus Two (+2) Economics Previous Year Chapter Wise Question Papers , Plus Two (+2) History Previous Year Chapter Wise Question Papers , Plus Two (+2) Islamic History Previous Year Chapter Wise Question Papers, Plus Two (+2) Psychology Previous Year Chapter Wise Question Papers , Plus Two (+2) Sociology Previous Year Chapter Wise Question Papers , Plus Two (+2) Political Science Previous Year Chapter Wise Question Papers, Plus Two (+2) Geography Previous Year Chapter Wise Question Papers, Plus Two (+2) Accountancy Previous Year Chapter Wise Question Papers, Plus Two (+2) Business Studies Previous Year Chapter Wise Question Papers, Plus Two (+2) English Previous Year Chapter Wise Question Papers , Plus Two (+2) Hindi Previous Year Chapter Wise Question Papers, Plus Two (+2) Arabic Previous Year Chapter Wise Question Papers, Plus Two (+2) Kaithang Previous Year Chapter Wise Question Papers , Plus Two (+2) Malayalam Previous Year Chapter Wise Question Papers

Plus One (+1) Previous Year Question Papers

Plus One (+1) Previous Year Chapter Wise Question Papers, Plus One (+1) Physics Previous Year Chapter Wise Question Papers , Plus One (+1) Chemistry Previous Year Chapter Wise Question Papers, Plus One (+1) Maths Previous Year Chapter Wise Question Papers, Plus One (+1) Zoology Previous Year Chapter Wise Question Papers , Plus One (+1) Botany Previous Year Chapter Wise Question Papers, Plus One (+1) Computer Science Previous Year Chapter Wise Question Papers, Plus One (+1) Computer Application Previous Year Chapter Wise Question Papers, Plus One (+1) Commerce Previous Year Chapter Wise Question Papers , Plus One (+1) Humanities Previous Year Chapter Wise Question Papers , Plus One (+1) Economics Previous Year Chapter Wise Question Papers , Plus One (+1) History Previous Year Chapter Wise Question Papers , Plus One (+1) Islamic History Previous Year Chapter Wise Question Papers, Plus One (+1) Psychology Previous Year Chapter Wise Question Papers , Plus One (+1) Sociology Previous Year Chapter Wise Question Papers , Plus One (+1) Political Science Previous Year Chapter Wise Question Papers, Plus One (+1) Geography Previous Year Chapter Wise Question Papers , Plus One (+1) Accountancy Previous Year Chapter Wise Question Papers, Plus One (+1) Business Studies Previous Year Chapter Wise Question Papers, Plus One (+1) English Previous Year Chapter Wise Question Papers , Plus One (+1) Hindi Previous Year Chapter Wise Question Papers, Plus One (+1) Arabic Previous Year Chapter Wise Question Papers, Plus One (+1) Kaithang Previous Year Chapter Wise Question Papers , Plus One (+1) Malayalam Previous Year Chapter Wise Question Papers
Copyright © HSSlive: Plus One & Plus Two Notes & Solutions for Kerala State Board About | Contact | Privacy Policy