![]() |
BSEB Class 8 Sanskrit Chapter 14 कृषिगीतम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 14 कृषिगीतम् Book Answers |
Bihar Board Class 8th Sanskrit Chapter 14 कृषिगीतम् Textbooks Solutions PDF
Bihar Board STD 8th Sanskrit Chapter 14 कृषिगीतम् Books Solutions with Answers are prepared and published by the Bihar Board Publishers. It is an autonomous organization to advise and assist qualitative improvements in school education. If you are in search of BSEB Class 8th Sanskrit Chapter 14 कृषिगीतम् Books Answers Solutions, then you are in the right place. Here is a complete hub of Bihar Board Class 8th Sanskrit Chapter 14 कृषिगीतम् solutions that are available here for free PDF downloads to help students for their adequate preparation. You can find all the subjects of Bihar Board STD 8th Sanskrit Chapter 14 कृषिगीतम् Textbooks. These Bihar Board Class 8th Sanskrit Chapter 14 कृषिगीतम् Textbooks Solutions English PDF will be helpful for effective education, and a maximum number of questions in exams are chosen from Bihar Board.Bihar Board Class 8th Sanskrit Chapter 14 कृषिगीतम् Books Solutions
Board | BSEB |
Materials | Textbook Solutions/Guide |
Format | DOC/PDF |
Class | 8th |
Subject | Sanskrit Chapter 14 कृषिगीतम् |
Chapters | All |
Provider | Hsslive |
How to download Bihar Board Class 8th Sanskrit Chapter 14 कृषिगीतम् Textbook Solutions Answers PDF Online?
- Visit our website - Hsslive
- Click on the Bihar Board Class 8th Sanskrit Chapter 14 कृषिगीतम् Answers.
- Look for your Bihar Board STD 8th Sanskrit Chapter 14 कृषिगीतम् Textbooks PDF.
- Now download or read the Bihar Board Class 8th Sanskrit Chapter 14 कृषिगीतम् Textbook Solutions for PDF Free.
BSEB Class 8th Sanskrit Chapter 14 कृषिगीतम् Textbooks Solutions with Answer PDF Download
Find below the list of all BSEB Class 8th Sanskrit Chapter 14 कृषिगीतम् Textbook Solutions for PDF’s for you to download and prepare for the upcoming exams:Bihar Board Class 8 Sanskrit कृषिगीतम् Text Book Questions and Answers
वयं गायाम कृषिगीतं धरा परिधानयुक्तेयम्।
अर्थ – परिधान युक्त (हरी-भरी) धरती का कृषिगीत हमलोग गाते हैं।
1. तदासीद् या विकृतवेषा कुरूपा निर्जला चेयम् ।
इदानीं नः श्रमेणाप्ता धरा परिधानयुक्तेयम् ॥
अर्थ – उस समय (खेती से पूर्व) जो यह धरती खराब वेश-भूषावाली, कुरूप और निर्जला थी वह धरती इस समय हमारे परिश्रम से हरीतिमा परिधान (पहनाया) से युक्त हो गई है।
2. समेषां चिन्तयास्माकं कथंचित् कर्मणा फलितम् ।
बहूनां कर्षकाणां नः श्रमैः सस्यं समाकलितम् ॥
अर्थ-सबों की चिन्ता और हमारे कर्म से किसी तरह फल प्राप्त हुआ है। हमारे अनेक किसानों के श्रम से यह फसल प्राप्त हुई है।
3. परं ते मध्यमाः सर्वे समेषामन्नराशीनाम्।
क्रयं कृत्वाल्पमूल्येन, पुनर्नो निर्धनान् कुर्युः ॥
अर्थ–लेकिन वे सब बिचौलिये (दलालों) ने अल्प मूल्य से (कम दाम पर) अन्नों को खरीदकर फिर हमें गरीब बना दिया है।
4. धराऽस्माकं भवेत्कामं न चान्नं नो हितायेदम ।
वयं गायाम कृषिगीतं तथापीत्थं सुखायेदम् ॥
अर्थ – इस धरती से उत्पन्न अन्न निश्चय ही (भले ही) हमारे हित के लिए (उपकार के लिए) नहीं हो। इसके बाद भी हमलोग यह सुखकारी (आनन्ददायक) कृषिगीत को गाते हैं।
5. ऋतूनां कष्टमाघातैः वयं सर्वे समाभ्यस्ताः ।
शरीरे नास्ति परिधानं कृषिः परिधानयुक्तेयम् ॥
अर्थ – हमलोग ऋतुओं के आधातों (चोटों) से उत्पन्न कष्ट को सहने में अभ्यस्त हैं। हमारे शरीर पर वस्त्र नहीं हैं लेकिन यह धरती हमारी कृषि से परिधान (वस्त्र) युक्त (हरीतिमा) हो गई है।
6. सुखं सन्तोषवाचा यत् प्रशस्यं कल्पयामस्तत् ।
समेषामन्नभाजां सा कृषिः सुखलब्धे भूयात ॥
अर्थ – अन्न खाने वाले (उपभोक्ता) सभी लोगों को सन्तोष एवं सुख ‘प्राप्ति हो, यही कल्पना हमलोग (किसान) करते हैं कि सुख प्राप्ति के लिए हो।
अन्वयः-
- तदा या इयम् विकृतवेषा कुरूपा निर्जला च आसीत् (सा इयं धरा इदानीं न श्रमेण (हरीतिमारूपिणी) परिधानयुक्ता आप्ता ।
- समेषां चिन्तया अस्माकं कर्मणा कथंचित् फलितम् । नः बहूनां कर्षकाणां श्रमैः सस्यं समाकलितम् ।।
- परं ते सर्वे मध्यमाः अल्पमूल्येन समेषाम् अन्नराशीनां क्रयं कृत्वा पुनः नः निर्धनान् कुर्युः।
- अस्माकं कलं (यत्) ………… गायामः ।
- वयं सर्वे ऋतूनाम् आघातैः कष्टं (प्रति) समाभ्यस्ताः । शरीरे परिधानं नास्ति । इयं कृषिः परिधानयुक्ता ।
- समेषाम् अन्नभाजां सन्तोषवाचा यत् सुखं तत् प्रशस्तं (वयं) कल्पयामः । सा कृषिः सुखलब्धये भूयात् ।
शब्दार्थ
धरा = धरती । परिधानम् = पहनावा । विकृतवेषा = खराब वेषभूषा वाला । समेषाम् = सबका/की/के । कथंचित् = किसी तरह । कर्षकाणाम् = किसानों का । रास्यम् = फसल । समाकलितम् = प्राप्त हुआ । मध्यमाः = बीच वाले, बिचौलिये । नः = हमारा/री/रे । कामम् = निश्चय ही । आघातैः = आघातों/चोटों से । समाभ्यस्ताः = अभ्यस्त, आदी । प्रशस्यम् = अच्छा, प्रशंसनीय । कल्पयामः = करते हैं, कर सकते हैं (हमलोग) । सुखलब्धये = सुख पाने के लिए । अन्नभाजाम् = अन्न खाने वालों का।
व्याकरणम्
सन्धिविच्छेद
तदासीत् = तदा + आसीत् (दीर्घ सन्धि).। चेयम् = च + इयम् (गुण सन्धि) । श्रमेणाप्ता = श्रमेण + आप्ता (दीर्घ सन्धि) । परिधानयुक्तेषम् = परिधानयुक्ता + इयम् (गुण सन्धि) । चिन्तयास्माकम् = चिन्तया + अस्माकम् (दीर्घ सन्धि) : कृत्वाल्पमूल्येन = कृत्वा + अल्पमूल्येन (दीर्घ सन्धि)। पुनर्नो (पुनर्नः) = पुनः + नः (विसर्ग सन्धि) । धराऽस्माकम् = धरा + अस्माकम् (दीर्घ सन्धि) । चान्नम् = च + अन्नम् (दीर्घ सन्धि) । हितायेदम् = हिताय + इदम् (गुण सन्धि) । नास्ति = न + अस्ति (दीर्घ सन्धिः ) । कल्पयामस्तत् = कल्पयामः + तत् (विसर्ग सन्धिः) । तथापीत्थम् = तथा + अपि + इत्थम् (दीर्घ सन्धिः)
प्रकृति-प्रत्यय-विभागः
अभ्यासः
मौखिक
- गीतं सस्वरं गायत (गीत को स्वर, लय के साथ गाएँ।)
- स्वमातृभाषायां कृषिगीतं श्रावयत ।
अपनी मातृभाषा में कृषि गीतों को सुनाएँ।
लिखित
3. गीतांशेषु रिक्त स्थानानि स्मरणेन पूरयत :
उत्तरम्-
समेषां चिन्तयास्माकं कथंचित कर्मणा फलितम् । धराऽस्माकं भवेत्कामं न चान्नं नी हितायेदम् । वयं गायाम कृषिगीतं तथापीत्थं सुखायेदम् । ऋतूनां कष्टमाघातैः वयं सर्वे समाभ्यस्ताः
प्रश्न 4.
अधोलिखितानां पदानां लिङ्गम् विभक्ति वचनं च लिखत :
पदानि – लिङ्गम् – विभक्तिः – वचनम्
यथा-
कर्षकाणाम् – पुंल्लिङ्ग – षष्ठी – बहुवचनम्
पदानि – लिङ्गम् – विभक्तिः – वचनम्
- शरीरे – नपुंसकलिङ्गम् – सप्तमी – एकवचनम्
- सुखाय – नपुंसकलिङ्गम् – चतुर्थी – एकवचनम्
- कर्मणा – नपुंसकलिङ्गम् – तृतीया – एकवचनम्
- आघातैः – पुंल्लिङ्ग – पंचमी – एकवचनम्
- उपलब्धये – पुल्लिङ्ग – चतुर्थी – एकवचनम्
प्रश्न 5.
रेखाङ्कित पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) तदा धरा विकृतवेषा आसीत् ।
उत्तरम्-
तदा विकृतवेषा का आसीत् ?
(ख) इदानीं धरा परिधानयुक्ता अस्ति ।
उत्तरम्-
इदानीं धरा कस्य युक्ता अस्ति ?
(ग) कर्षकाणां श्रमैः सस्यं प्राप्यते ।
उत्तरम्-
केषां श्रमैः सस्यं प्राप्यते ?
(घ) वयं कृषिगीतं गायाम ।
उत्तरम्-
वयं किम् गायाम?
(ङ) कर्षकाणां कृषिकर्म अस्माकं सुखाय भवति ।
उत्तरम्-
कर्षकाणां कृषिकर्म अस्माकं कस्मै भवति ?
प्रश्न 6.
निम्नवाक्येषु अव्यय पदानि चित्वा लिखत :
यथा-
तटा वसुधा कुरूपा आसीत् ।
प्रश्नोत्तरं :
(क) अस्माकं श्रमेण इदानीं धरा श्यामला अस्ति।
उत्तरम्-
इदानीम् ।
(च) कर्षकाणां परिश्रमः कथंचित् सफलो जातः ।
उत्तरम्-
कचित् ।
(ट) परं मध्यमाः अल्पमूल्येन अन्नं क्रीणन्ति ।
उत्तरम्-
पुनः।
(त) ते अस्मान् पुनः निर्धनान् कुर्वन्ति ।
उत्तरम्-
पुनः।
(प) वसुन्धरा सुरूपा सजला च वर्तते ।
उत्तरम्-
च।
प्रश्न 7.
समुचितं विपरीतार्थक पदं चित्वा मेलयत
प्रश्नोत्तरम् :
- इदानीम् = बहूनां
- निर्जला = इदम्
- दुःखाय = केषांचित्
- अल्पानाम् = तदा
- समेषाम् = निर्धनान्
- धनिनः = सजला
- तत् = सुखाय
प्रश्न 8.
कोष्ठात् पदानि चित्वा वाक्यानि पूरयत :
मिलति, गंगायाः, वर्तते, हिमालयात्, देशस्य।
उत्तरम्-
- बिहारस्य राजधानी पाटलिपुत्रम् वर्तते ।
- इदं नगरं गंगायाः तटे अवस्थितमस्ति ।
- गंगा अस्माकं देशस्य पवित्रतमा नदी वर्तते ।
- अयं हिमालयात् निःसृत्य बंगोपसागरे मिलति ।
प्रश्न 9.
निम्नलिखितम् अनुच्छेदं पठित्वा प्रश्नानां निर्माणं कुरुत :
भारतवर्ष कृषिप्रधान देशः वर्तते । अत्र षट् ऋतवः भवन्ति । वसन्तः ऋतुनां राजा कथ्यते । विविधेषु ऋतुषु विविधानि सस्यानि फलानि च उत्पद्यन्ते । अत्रत्या धरा सर्वदा सस्यश्यामला भवति । कृषिकाश्च परिश्रमिणः सन्ति ।
यथा-
भारतवर्ष कीदृशः देशः वर्तते ?
प्रश्नोत्तरम् :
- अत्र कति ऋतवः भवन्ति ?
- ऋतूणां राजा कः कथ्यते?
- विविधेषु ऋतुषु विविधानि कानि-कानि च उत्पयन्ते ?
- अत्रत्या धरा सर्वदा कीदृशा भवति ?
कृषिकाश्च कीदृशाः सन्ति ?
BSEB Textbook Solutions PDF for Class 8th
- BSEB Class 8 Textbook Solutions PDF: Download Bihar Board STD 8th Book Answers
- BSEB Class 8 Sanskrit Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Book Answers
- BSEB Class 8 Sanskrit Chapter 1 मंगलम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 1 मंगलम् Book Answers
- BSEB Class 8 Sanskrit Chapter 2 संघे शक्तिः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 2 संघे शक्तिः Book Answers
- BSEB Class 8 Sanskrit Chapter 3 अस्माकं देश: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 3 अस्माकं देश: Book Answers
- BSEB Class 8 Sanskrit Chapter 4 प्रहेलिकाः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 4 प्रहेलिकाः Book Answers
- BSEB Class 8 Sanskrit Chapter 5 सामाजिकं कार्यम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 5 सामाजिकं कार्यम् Book Answers
- BSEB Class 8 Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Book Answers
- BSEB Class 8 Sanskrit Chapter 7 प्राचीनाः विश्वविद्यालयः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 7 प्राचीनाः विश्वविद्यालयः Book Answers
- BSEB Class 8 Sanskrit Chapter 8 नीति श्लोका: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 8 नीति श्लोका: Book Answers
- BSEB Class 8 Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Book Answers
- BSEB Class 8 Sanskrit Chapter 10 गुरु-शिष्य-संवाद: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 10 गुरु-शिष्य-संवाद: Book Answers
- BSEB Class 8 Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Book Answers
- BSEB Class 8 Sanskrit Chapter 12 सदाचार: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 12 सदाचार: Book Answers
- BSEB Class 8 Sanskrit Chapter 13 रविषष्टि-व्रतोत्सवः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 13 रविषष्टि-व्रतोत्सवः Book Answers
- BSEB Class 8 Sanskrit Chapter 14 कृषिगीतम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 14 कृषिगीतम् Book Answers
- BSEB Class 8 Sanskrit वर्णविचारः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit वर्णविचारः Book Answers
- BSEB Class 8 Sanskrit सन्धिविचारः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit सन्धिविचारः Book Answers
- BSEB Class 8 Sanskrit सर्वनाम विशेषणं क्रियाविशेषणं च Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit सर्वनाम विशेषणं क्रियाविशेषणं च Book Answers
- BSEB Class 8 Sanskrit समासस्य अवधारणा Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit समासस्य अवधारणा Book Answers
- BSEB Class 8 Sanskrit पत्रलेखनम (आवश्यक निर्देश) Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit पत्रलेखनम (आवश्यक निर्देश) Book Answers
- BSEB Class 8 Sanskrit शब्दरूपाणि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit शब्दरूपाणि Book Answers
- BSEB Class 8 Sanskrit धातुरूपाणि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit धातुरूपाणि Book Answers
- BSEB Class 8 Sanskrit संस्कृत-सम्भाषणम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit संस्कृत-सम्भाषणम् Book Answers
0 Comments:
Post a Comment