![]() |
BSEB Class 8 Sanskrit Chapter 2 संघे शक्तिः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 2 संघे शक्तिः Book Answers |
Bihar Board Class 8th Sanskrit Chapter 2 संघे शक्तिः Textbooks Solutions PDF
Bihar Board STD 8th Sanskrit Chapter 2 संघे शक्तिः Books Solutions with Answers are prepared and published by the Bihar Board Publishers. It is an autonomous organization to advise and assist qualitative improvements in school education. If you are in search of BSEB Class 8th Sanskrit Chapter 2 संघे शक्तिः Books Answers Solutions, then you are in the right place. Here is a complete hub of Bihar Board Class 8th Sanskrit Chapter 2 संघे शक्तिः solutions that are available here for free PDF downloads to help students for their adequate preparation. You can find all the subjects of Bihar Board STD 8th Sanskrit Chapter 2 संघे शक्तिः Textbooks. These Bihar Board Class 8th Sanskrit Chapter 2 संघे शक्तिः Textbooks Solutions English PDF will be helpful for effective education, and a maximum number of questions in exams are chosen from Bihar Board.Bihar Board Class 8th Sanskrit Chapter 2 संघे शक्तिः Books Solutions
Board | BSEB |
Materials | Textbook Solutions/Guide |
Format | DOC/PDF |
Class | 8th |
Subject | Sanskrit Chapter 2 संघे शक्तिः |
Chapters | All |
Provider | Hsslive |
How to download Bihar Board Class 8th Sanskrit Chapter 2 संघे शक्तिः Textbook Solutions Answers PDF Online?
- Visit our website - Hsslive
- Click on the Bihar Board Class 8th Sanskrit Chapter 2 संघे शक्तिः Answers.
- Look for your Bihar Board STD 8th Sanskrit Chapter 2 संघे शक्तिः Textbooks PDF.
- Now download or read the Bihar Board Class 8th Sanskrit Chapter 2 संघे शक्तिः Textbook Solutions for PDF Free.
BSEB Class 8th Sanskrit Chapter 2 संघे शक्तिः Textbooks Solutions with Answer PDF Download
Find below the list of all BSEB Class 8th Sanskrit Chapter 2 संघे शक्तिः Textbook Solutions for PDF’s for you to download and prepare for the upcoming exams:Bihar Board Class 8 Sanskrit संघे शक्तिः Text Book Questions and Answers
अस्ति गङ्गायाः रमणीये तीरे पुष्कलनामको ग्रामः । तत्र बहुधनसम्पन्न: हरिहरो नाम कृषिकः । कृषिकर्मणा तेन प्रभूता सम्पत्तिरर्जिता । ग्रामे तत्परिसरे च तेन महती प्रतिष्ठा सम्प्राप्ता । तस्य चत्वारः पुत्राः अभवन्। पितुः कार्ये सहायतां नाकुर्वन्, प्रत्युत परस्परं नित्यं कलहायन्ते । एकः कथयति-त्वामेव पिता अधिकं मन्यते । त्वमेव तस्य विपुलां सम्पत्ति प्राप्यसि । अपरः वदति-त्वम् अतीव अलसः । कदापि किमपि हितकरम् उपयोगि कार्य न करोषि । तृतीयः तथैव विद्याध्ययनस्य निन्दा करोति, चतुर्थः विद्याध्ययनाय पितुः धनयाचना करोति तदा तृतीयः पितरं वारयति । एवमेव किमपि समाश्रित्य चतुर्ष भ्रातष कलहः प्रवर्तते स्म । अनेन ‘बुद्धिमान् पिता सततं चिन्तितस्तिष्ठति ।
अर्थ – गंगा के रमणीय तीर पर पुष्कल नामक गाँव है । वहाँ बहुत धन सम्पन्न हरिहर नामक किसान था। उसने खेती से खूब सम्पत्ति अर्जित की। गाँव और उसके चारों ओर के गाँवों में उसकी खूब प्रतिष्ठा थी। उसके चार पुत्र हुए। वे सब पिता के काम में सहायता नहीं करते थे । बल्कि चारों परस्पर : झगड़ते रहते थे। एक कहता था-तुझे ही पिता अधिक मानते हैं। तुम ही उनके विपुल धन (सब धन) को प्राप्त करोगे । दूसरा कहता था-तुम बहुत आलसी हो । कभी कुछ भी हितकर उपयोगी कार्य नहीं करते हो । तीसरा उसी. प्रकार विद्याध्ययन की निन्दा करता था। चौथा पढ़ाई के लिए पिता से पैसा माँगता था तो तीसरा पिता को मना करता था। इस प्रकार किसी भी कारण को लेकर चारों भाईयों में झगड़ा होता रहता था। इससे बुद्धिमान पिता सदैव चिन्तित रहा करता था।
वृद्धः पिता स्वपुत्रान् कृषिकर्मणः संचालनाय भूयो भूयः प्रेरयति किन्तु सर्वेऽपि अलसा: न शृण्वन्ति । एकदा स वार्धक्यजनितेन रोगेण ग्रस्तः शय्यासीनो जातः। स कलहायमानेषु पुत्रेषु संघबद्धतायाः महत्त्वस्य बोधनाय उपायमचिन्तयत्। सर्वानपि पुत्रानाहूय स एकस्मै सुबद्धं दण्डचतुष्टयं दत्वा प्राह-त्वमेनं भञ्जय । स कथमपि भक्तुं नाशक्नोत् । तदा अपरः पुत्रः तथैव आदिष्टः ।
अर्थ-बूढ़ा बाप अपने पुत्रों को खेती के लिए बार-बार प्रेरित करता था। किन्तु सभी आलसी नहीं सुनते (समझते) थे। एक बार वह बुढ़ापा रोग से ग्रस्त होकर बिछावन पकड़ लिया। वह झगड़ते हुए पुत्रों में एकता का महत्व समझाने का उपाय सोचा । सभी पुत्रों को बुलाकर चार डण्डा जो एक जगह कसकर बँधा था उठाकर एक पुत्र को देकर बोला–तुम इसको तोड़ दो। वह किसी भी प्रकार से तोड़ नहीं सका। इसके बाद दूसरे पुत्र को उसी प्रकार आदेश दिया।
सोपि तद् दण्डचतुष्टयं भक्तुं न समर्थो जातः। इयमेव दशा अपरयोरपि पुत्रयोरभवत् । तदा वृद्धः पिता दण्डचतुष्टयं निर्बध्य एकैकं. दण्डम् एकैकस्मै पुत्राय दत्तवान् । किञ्च तं दण्डं बोटयितुं पुन: आदिष्टवान् । सर्वे पुत्राः स्व-स्व हस्तस्थं दण्डं भक्तुं समर्थाः जाताः । तदा पिता कथितवान्-पुत्रा ! एवमेव बुध्यध्वम् । यदि यूयं पृथक्-पृथक् तिष्ठथ, तदा कश्चित् शत्रुः युष्मान् एकैकान् विनाशयिष्यति । यदि पुनः यूयं सर्वे मिलित्वा सुबद्धाः तिष्ठथ, तदा कोऽपि बाह्यजनः युष्मान् विनाशयितुं न समर्थः । अयमुपदेश:-संहतिः श्रेयसी पुंसाम् ।
अर्थ – वह भी बँधे चारों डण्डों को तोड़ नहीं सका। यही दशा अन्य दो पुत्रों की भी हुई। इसके बाद बूढा बाप ने चारों डण्डों को खोलकर एक-एक डण्डा एक-एक पुत्रों को दिया। उसके बाद उस डण्डे को फिर से तोड़ने का आदेश दिया। सभी पुत्र अपने-अपने हाथ का डण्डा को तोड़ने में सफल हो गये । तब पिता ने कहा-पुत्रो ! ऐसा ही तुमलोग समझो । यदि तुम सब अलग-अलग रहोगे तो कोई भी शत्र तम सबको एक-एक कर विनाश
कर सकता है। फिर यदि तुम लोग सभी मिलकर एकता में बंधे रहोगे तो कोई – भी बाहरी लोग तुम सबों का विनाश करने में समर्थ नहीं हो सकता है । यही उपदेश है कि.-मनुष्य के लिए सबसे अच्छी एकता है।
तस्माद् दिवसात् प्रभृति सर्वेऽपि चत्वारः पुत्राः स्व-स्व दुष्टविचारन् त्यक्त्वा परस्पर मेलनेन गृहेऽवर्तन्त पितुश्च सेवया तम् अरोगं कृतवन्तः ।
अर्थ – उसी दिन से सभी चारों पुत्र अपने-अपने बुरे विचारों को त्याग कर परस्पर मेल से घर में रहने लगे और पिता की सेवा करके उसे नीरोग कर दिया।
Bihar Board Class 8 Sanskrit Solution शब्दार्थ
रमणीये = सुन्दर (सप्तमी विभक्ति) । ग्रामः = गाँव । तत्र = वहाँ । बहुधनसम्पन्नः = बहुत सम्पत्ति से युक्त, धनी । कृषिकः = किसान । प्रभूता = बहुत, पर्याप्त । सम्पत्तिः = धन । अर्जिता = कमायी गयी। परिसरे = प्रांगण में/आस-पास । महती = बहुत, बड़ी । सम्प्राप्ता = प्राप्त हुई । चत्वारः = चार । अभवन् = हुए । अकुर्वन् = किये । प्रत्युत = अपितु, बल्कि । परस्परम् = आपस में । कलहायन्ते = लड़ते हैं। अपरम् = दूसरे को । कथयति = कहता है। त्वाम् = तुम्हें । एव = ही । मन्यते = मानता है। विपुलाम् = बहुत । प्रापयसि = पाओगे । अतीव = बहुत । अलसः = आलसी। किमपि = कुछ भी। हितकरम् = भला । करोषि = करते हो । तथैव = वैसे ही । धनयाचनाम् = धन की मांग । तदा = तब । पितरम् = पिता को । वारयति = रोकता है, मना करता है। एवम् = इस प्रकार । समाश्रित्य = आश्रय लेकर ।
कलहः = लड़ाई । प्रवर्तते स्म = होती थी। सततम् + लगातार । तिष्ठति = रहता है । कृषिकर्मणः = खेती के काम के । संचालनाय = करने के लिए । भूयो भूयः = बार-बार । प्रेरयति = प्रेरित करता है। शृण्वन्ति = सुनते हैं। एकदा = एक बार । वार्धक्यजनितेन = बुढ़ापे से उत्पन्न । शय्यासीनः = बिछावन पर लेटा हुआ। जातः = हुआ । संघबद्धतायाः = मिलकर रहने के । बोधनाय = समझने के लिए। अचिन्तयत् = सोचा, विचार किया। आहूय = बुलाकर । सुबद्धम् = अच्छी तरह बंधा : हुआ। दण्डचतुष्टयम् = चार दण्डों को (दण्डम् = डण्डा)। दत्वा = देकर । प्राह = कहा । एनम् = इसको, इसे । भञ्जय = तोड़ो। भक्तम् = तोड़ने के लिए/में । नाशक्नोत् = (न + अशक्नोत्) समर्थ नहीं हुआ । तदा = तब । आदिष्टः = आदेश दिया । निर्बध्य = बन्धनरहित करके, खोलकर । एकैकम् = एक-एक को । दत्तवान् = दिया। त्रोटयितुम् = तोड़ने के लिए। किञ्च = तदनन्तर । पुनः = फिर । आदिष्टवान् = आदेश दिया । हस्तस्थम्
संचालनाय = करने के लिए । भूयो भूयः = बार-बार । प्रेरयति = प्रेरित करता है। शृण्वन्ति = सुनते हैं। एकदा = एक बार । वार्धक्यजनितेन = बुढ़ापे से उत्पन्न । शय्यासीनः = बिछावन पर लेटा हुआ । जातः = हुआ। संघबद्धतायाः = मिलकर रहने के । बोधनाय = समझने के लिए । अचिन्तयत् = सोचा, विचार किया। आहूय = बुलाकर । सुबद्धम् = अच्छी तरह बंधा हुआ। दण्डचतुष्टयम् = चार दण्डों को (दण्डम् = डण्डा) । दत्वा = देकर । प्राह = कहा । एनम् = इसको, इसे । भञ्जय = तोड़ो । भङ्क्तुम् = तोड़ने के लिए/में । नाशक्नोत् = (न + अशक्नोत्) समर्थ नहीं हुआ । तदा = तब । आदिष्टः = आदेश दिया । निर्बध्य = बन्धनरहित करके, खोलकर । एकैकम् = एक-एक को । दत्तवान् = दिया । त्रोटयितुम् = तोड़ने के लिए। . किञ्च = तदनन्तर । पुनः = फिर । आदिष्टवान् = आदेश दिया । हस्तस्थम् = हाथ में स्थित, हाथ में रहने वाले । बुध्यध्वम् = तुमलोग समझो । तिष्ठथ = रहते हो । कश्चित् = कोई । एकैकान् = एक-एक को । विनाशयिष्यति = नष्ट कर देगा। मिलित्वा = मिलकर । बाह्यजनः = बाहरी मनुष्य । विनाशयितुम् = नष्ट करने के लिए में । संहतिः = एकता । श्रेयसी = अधिक अच्छी । पुंसाम् = मनुष्यों का/की/के । प्रभृति = से लेकर इत्यादि । सर्वे = सभी । त्यक्त्वा = छोड़कर । परस्परम् = आपस में । मेलनेन = मेल-मिलाप से । अवर्तन्त = थे, रहते थे। अरोगम् = रोगरहित । कृतवन्तः = किये।
Bihar Board Solution Class 8 Sanskrit व्याकरणम्
सन्धिविच्छेद
- सम्पत्तिरर्जिता = सम्पत्तिः + अर्जिता (विसर्ग-सन्धिः)
- त्वामेव = त्वाम् + एव ।
- त्वमेव = त्वम् + एव
- किमपि = किम् + अपि
- कदापि = कदा + अपि (दीर्घ – सन्धिः)
- तथैव = तथा + एव (वृद्धि – सन्धिः )
- विद्याध्ययनस्य = विद्या + अध्ययनस्य (दीर्घ-सन्धिः)
- एवमेव = एवम् + एव
- चिन्तितस्तिष्ठति = चिन्तितः + तिष्ठति (विसर्ग-सन्धिः)
- सर्वेपि = सर्वे + अपि (पूर्वरूप एकादेश)
- कथमपि = कथम् + अपि
- सोपि = सः + अपि (विसर्ग-सन्धिः )
- इयमेव = इयम् + एव
- अपरयोरपि = अपरयोः + अपि (विसर्ग-सन्धिः )
- पुत्रयोरभवत् = पुत्रयोः + अभवत् (विसर्ग-सन्धिः )
- एकैकम् = एक + एकम् (वृद्धि-सन्धिः )
- किञ्च = किम् + च (व्यञ्जन-सन्धिः )
- कश्चित् = कः + चित् (विसर्ग-सन्धिः )
- कोऽपि . = कः + अपि (विसर्ग-सन्धिः )
- अयमुपदेशः = अयम् + उपदेशः
- गृहेऽवर्तन्त = गृहे + अवर्तन्त (पूर्वरूप-सन्धिः ) ।
- पितुश्च = पितुः + च (विसर्ग-सन्धिः )
Bihar Board 8th Class Sanskrit Solution प्रकृति-प्रत्यय-विभाग
Class 8 Sanskrit Chapter 2 Question Answer Bihar Board अभ्यास
मौखिक
Sanskrit Class 8 Chapter 2 Bihar Board प्रश्न 1.
निम्नलिखितानां शब्दानाम् उच्चारणं कुरुत (निम्नलिखित शब्दों का उच्चारण करो):
उत्तरम्:
कृषिकर्मणा, सम्पत्तिरर्जिता, समाश्रित्य, चिन्तितस्तिष्ठति, शृण्वन्ति, दण्डचतुष्टयम्, एकैकस्मै, सर्वेपि, गृहेऽवर्तन्त
Class 8 Sanskrit Chapter 2 Bihar Board प्रश्न 2.
‘संघे शक्तिः भवति’-इति विषयम् आश्रित्य संस्कृतभाषायां द्वे वाक्ये वदत।
उत्तरम्:
- एकतां ऋते सफलतां न मिलति ।
- संघे शक्तिः कलियुगे।
Sanskrit Chapter 2 Class 8 Bihar Board प्रश्न 3.
निम्नलिखितानां शब्दानाम् अर्थं वदत् : तथैव, विपुलाम्, कदापि, एवमेव, सततम्, एकदा, कथमपि, तदा, किञ्च।
उत्तरम्:
तथैव = उसी प्रकार । विपुलाम् = बहुत । कदापि = कभी भी। एवमेव = इसी प्रकार ही। सततम् = सदैव । एकदा = एक बार । कथमपि = कोई भी। तदा = तब । किञ्च = इसके बाद ।।
लिखित
Bihar Board Class 8 Sanskrit Book Solution प्रश्न 4.
वाक्यनिर्माणं कुरुत :
पितरम्, ग्रामः, कृषिकः, करोषि, एकदा, पिता, त्यक्त्वा ।
उत्तरम्:
- पितरम् = सः पितरम् प्रति अपश्यत् ।
- ग्रामः = पुष्कलो नामः एकः ग्रामः अस्ति।
- कृषिकः = तत्र हरिहर: नाम कृषिक: वसति ।
- करोषि = त्वं किम् करोषि ।
- एकदा = एकदा सः अत्र आगच्छत् ।
- पिता = पिता पुत्रेण सह गच्छति ।।
- त्यक्त्वा = जनाः धनं त्यक्त्वा न सुखी भवेत।
Class 8 Sanskrit Bihar Board प्रश्न 5.
सन्धिविच्छेदं कुरुत :
तथैव, चिन्तितस्तिष्ठति, सर्वेऽपि, सोपि, सम्पत्तिरर्जिता।
उत्तरम्:
तथैव = तथा. + एव ।
चिन्तितास्तष्ठति = चिन्तितः + तिष्ठति ।
सर्वेपि = सर्वे + अपि ।
सोपि = स: + अपि ।
सम्पत्तिरर्जिता = सम्पत्तिः + अर्जिता।
Sanskrit Class 8 Bihar Board प्रश्न 6.
मञ्जूषातः शब्दं चित्वा रिक्त स्थानानि पूरयत् :
(संहतिः, गङ्गयाः, चत्वारः, ग्रामे, शृण्वन्ति, कृषिकः)
उत्तरम्:
- अस्ति गङ्गायाः तीरे पुष्कल नामको ग्रामः ।
- तत्र बहुधनसम्पन्नः हरिहरो नाम कृषिकः ।
- ग्रामे तेन महती प्रतिष्ठा सम्प्राप्ता ।
- तस्य चत्वारः पुत्राः अभवन् ।
- सर्वेऽपि अलसा: न शृण्वन्ति ।।
- संहतिः श्रेयसी पुंसाम् ।
Class 8 Chapter 2 Sanskrit Bihar Board प्रश्न 7.
प्रकृति-प्रत्यय-विभागं कुरुत :
दत्वा, जातः, समाश्रित्य, आहूय, आदिष्टः।
उत्तरम्:
कक्षा 8 संस्कृत पाठ 2 Bihar Board प्रश्न 8.
अधोलिखितानां प्रश्नानाम् उत्तरं पूर्णवाक्येन लिखत
(क) पुष्कलनामको ग्रामः कुत्र अस्ति ?
उत्तरम्:
पुष्कलो नामको ग्राम: गंगायाः तीरे अस्ति ।
(ख) कृषिकर्मणा केन प्रभूता सम्पत्तिरर्जिता?
उत्तरम्:
कृषिकर्मणा हरिहरेन प्रभूता सम्पत्तिरर्जिता ।
(ग) हरिहरस्य कति पुत्राः आसन् ?
उत्तरम्:
हरिहरस्य चत्वारः पुत्राः आसन् ।
(घ) के अति अलसा: आसन् ?
उत्तरम्:
चत्वारो पुत्राः अलसाः आसन् ।
(च) सर्वे पुत्राः सेवया कम् अरोगं कृतवन्तः ?
उत्तरम्:
सर्वे पुत्राः सेवया पितरं अरोगं कृतवन्तः ।
Ch 2 Sanskrit Class 8 Bihar Board प्रश्न 9.
सुमेलनं कुरुत: अ
उत्तरम्:
(क) – (6)
(ख) – (1)
(ग) – (5)
(घ) – (3)
(ङ) – (4)
(च) – (2)
क्लास 8 संस्कृत चैप्टर 2 Bihar Board प्रश्न 10.
उदाहरणानुसारम् अव्ययपदानि चिनुत
यथा – सः अद्य पाटलिपुत्रं गच्छति । अद्य
प्रश्नोत्तरं :
- त्वम् अत्र किं करोषि ? अत्र
- सः कदा गृहं गमिष्यति ? कदा
- शीला करीना वा चित्रं द्रक्ष्यति ? वा
- असत्यं मा वद ।… मा
- शकीलेन साकं सः अगच्छत् । साकं
Sanskrit Class 8 Chapter 2 Question Answer Bihar Board प्रश्न 11.
अधोलिखितानां निर्देशानुसारं रूपाणि लिखत
यथा-मातृ – (द्वितीया-एकवचने) – मातरम्
- पुत्र – (सप्तमी एकवचने) – पुत्रे
- फल – (षष्ठी बहुवचने) – फलानाम् ।
- नदी – (चतुर्थी द्विवचने) – नदीभ्यां।
- लता – (सप्तमौ बहुवचने) – लतासु ।
- युष्मद् – (पंचमी द्विवचने) – युवाभ्याम् ।
Sanskrit Ch 2 Class 8 Bihar Board प्रश्न 12.
अधोलिखित-वाक्यानि घटनाक्रमानुसारं लिखत
- तत्र हरिहरो नाम कृषिकः वर्तते ।
- एकदा हरिहरः रोगग्रस्तः अभवत् ।
- गङ्गायाः तीरे पुष्कलो नामको ग्रामः अस्ति।
- हरिहरस्य चत्वारः पुत्राः आसान् ।
- सर्वे पुत्राः अतीव अलसां: आसन् ।
- हरिहरः पुत्रान् आहूय अवदत् ।
- सर्वे पुत्राः दुष्ट विचारान् अत्यजन् ।
उत्तरम्:
- गङ्गायाः तीरे पुष्कलो नामको ग्रामः अस्ति ।
- तत्र हरिहरो नाम कृषिकः वर्तते ।
- हरिहरस्य चत्वारः पुत्राः आसन् ।
- सर्वे पुत्राः अतीव अलसाः आसन् ।
- एकदा हरिहरः रोगग्रस्तः अभवत् ।
- हरिहरः पुत्रान् आहूय अवदत् ।
- सर्वे पुत्राः दुष्ट विचारान् अत्यजन् ।
Class 8 Sanskrit Chapter 2 Ka Hindi Arth Bihar Board प्रश्न 13.
मञ्जूषायाः उचितानि पदानि योजयित्वा वाक्य निर्माणं कुरुत
- सः – गच्छतः
- त्वम् – गच्छामि
- अहम् – गच्छन्ति
- ते – गच्छसि
- वयम् – गृहम्
- तौ – गच्छति
- आवाम – गच्छाम
गच्छावः
- प्रश्नोत्तरम्
- स: गच्छति ।
- त्वम् गच्छसि।
- अहम् गच्छामि।
- ते गच्छन्ति ।
- वयम् गृहम् गच्छामः।
- यूयम् गच्छथ।
- तौ गच्छतः।
- आवाम् गच्छावः।
BSEB Textbook Solutions PDF for Class 8th
- BSEB Class 8 Textbook Solutions PDF: Download Bihar Board STD 8th Book Answers
- BSEB Class 8 Sanskrit Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Book Answers
- BSEB Class 8 Sanskrit Chapter 1 मंगलम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 1 मंगलम् Book Answers
- BSEB Class 8 Sanskrit Chapter 2 संघे शक्तिः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 2 संघे शक्तिः Book Answers
- BSEB Class 8 Sanskrit Chapter 3 अस्माकं देश: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 3 अस्माकं देश: Book Answers
- BSEB Class 8 Sanskrit Chapter 4 प्रहेलिकाः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 4 प्रहेलिकाः Book Answers
- BSEB Class 8 Sanskrit Chapter 5 सामाजिकं कार्यम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 5 सामाजिकं कार्यम् Book Answers
- BSEB Class 8 Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Book Answers
- BSEB Class 8 Sanskrit Chapter 7 प्राचीनाः विश्वविद्यालयः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 7 प्राचीनाः विश्वविद्यालयः Book Answers
- BSEB Class 8 Sanskrit Chapter 8 नीति श्लोका: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 8 नीति श्लोका: Book Answers
- BSEB Class 8 Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Book Answers
- BSEB Class 8 Sanskrit Chapter 10 गुरु-शिष्य-संवाद: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 10 गुरु-शिष्य-संवाद: Book Answers
- BSEB Class 8 Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Book Answers
- BSEB Class 8 Sanskrit Chapter 12 सदाचार: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 12 सदाचार: Book Answers
- BSEB Class 8 Sanskrit Chapter 13 रविषष्टि-व्रतोत्सवः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 13 रविषष्टि-व्रतोत्सवः Book Answers
- BSEB Class 8 Sanskrit Chapter 14 कृषिगीतम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 14 कृषिगीतम् Book Answers
- BSEB Class 8 Sanskrit वर्णविचारः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit वर्णविचारः Book Answers
- BSEB Class 8 Sanskrit सन्धिविचारः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit सन्धिविचारः Book Answers
- BSEB Class 8 Sanskrit सर्वनाम विशेषणं क्रियाविशेषणं च Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit सर्वनाम विशेषणं क्रियाविशेषणं च Book Answers
- BSEB Class 8 Sanskrit समासस्य अवधारणा Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit समासस्य अवधारणा Book Answers
- BSEB Class 8 Sanskrit पत्रलेखनम (आवश्यक निर्देश) Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit पत्रलेखनम (आवश्यक निर्देश) Book Answers
- BSEB Class 8 Sanskrit शब्दरूपाणि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit शब्दरूपाणि Book Answers
- BSEB Class 8 Sanskrit धातुरूपाणि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit धातुरूपाणि Book Answers
- BSEB Class 8 Sanskrit संस्कृत-सम्भाषणम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit संस्कृत-सम्भाषणम् Book Answers
0 Comments:
Post a Comment