![]() |
BSEB Class 8 Sanskrit Chapter 4 प्रहेलिकाः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 4 प्रहेलिकाः Book Answers |
Bihar Board Class 8th Sanskrit Chapter 4 प्रहेलिकाः Textbooks Solutions PDF
Bihar Board STD 8th Sanskrit Chapter 4 प्रहेलिकाः Books Solutions with Answers are prepared and published by the Bihar Board Publishers. It is an autonomous organization to advise and assist qualitative improvements in school education. If you are in search of BSEB Class 8th Sanskrit Chapter 4 प्रहेलिकाः Books Answers Solutions, then you are in the right place. Here is a complete hub of Bihar Board Class 8th Sanskrit Chapter 4 प्रहेलिकाः solutions that are available here for free PDF downloads to help students for their adequate preparation. You can find all the subjects of Bihar Board STD 8th Sanskrit Chapter 4 प्रहेलिकाः Textbooks. These Bihar Board Class 8th Sanskrit Chapter 4 प्रहेलिकाः Textbooks Solutions English PDF will be helpful for effective education, and a maximum number of questions in exams are chosen from Bihar Board.Bihar Board Class 8th Sanskrit Chapter 4 प्रहेलिकाः Books Solutions
Board | BSEB |
Materials | Textbook Solutions/Guide |
Format | DOC/PDF |
Class | 8th |
Subject | Sanskrit Chapter 4 प्रहेलिकाः |
Chapters | All |
Provider | Hsslive |
How to download Bihar Board Class 8th Sanskrit Chapter 4 प्रहेलिकाः Textbook Solutions Answers PDF Online?
- Visit our website - Hsslive
- Click on the Bihar Board Class 8th Sanskrit Chapter 4 प्रहेलिकाः Answers.
- Look for your Bihar Board STD 8th Sanskrit Chapter 4 प्रहेलिकाः Textbooks PDF.
- Now download or read the Bihar Board Class 8th Sanskrit Chapter 4 प्रहेलिकाः Textbook Solutions for PDF Free.
BSEB Class 8th Sanskrit Chapter 4 प्रहेलिकाः Textbooks Solutions with Answer PDF Download
Find below the list of all BSEB Class 8th Sanskrit Chapter 4 प्रहेलिकाः Textbook Solutions for PDF’s for you to download and prepare for the upcoming exams:Bihar Board Class 8 Sanskrit 4 प्रहेलिकाः Text Book Questions and Answers
1. रेफ आदौ मकारोऽन्ते बाल्मीकिर्यस्य गायकः।
सर्वश्रेष्ठं यस्य राज्यं वद कोऽसौ जनप्रियः॥
अर्थ – प्रारम्भ में रकार, अंत में मकार वाल्मीकि ने जिसका गायन किया है। सर्वश्रेष्ठ जिसका राज्य था वह जनप्रिय कौन था बोलो? (राम)
2. मेघश्यामोऽस्मि नो कृष्णो, महाकायो न पर्वतः ।
बलिष्ठोऽस्मि न भीमोऽस्मि, कोऽस्म्यहं नासिकाकरः॥
अर्थ – मेघ के समान साँवला हूँ मैं लेकिन कृष्ण नहीं हूँ (विशाल शरीर वाला हूँ लेकिन पर्वत नहीं हूँ। बलवान हूँ मैं लेकिन भीम नहीं हूँ। नाक रूपी हाथवाला मैं कौन हूँ। (हाथी)
3. चक्री त्रिशुली न हरो न विष्णुः, महान् बलिष्ठो न च भीमसेनः।
स्वच्छन्दगामी न च नारदोऽपि, सीतावियोगी न च रामचन्द्रः।
अर्थ – चक्रबाला हूँ लेकिन विष्णु नहीं हूँ। त्रिशूल वाला हूँ लेकिन शिव नहीं हूँ। अत्यन्त बलवान हूँ लेकिन भीमसेन नहीं हूँ। स्वतंत्र रूप से भ्रमण करता हूँ, लेकिन नारद भी नहीं हूँ। सीता से अलग रहने वाला हूँ लेकिन रामचन्द्र नहीं हूँ। (साँढ़)
4. दन्तैीन: शिलाभक्षी निर्जीवो बहुभाषकः।
गुणस्यूतिसमृद्धोऽपि परपादेन गच्छति ॥
अर्थ – मैं दन्तहीन हूँ। पत्थर खाता हूँ, निर्जीव होकर भी बहुत बोलने वाला हूँ। धागों की सिलाई से युक्त होकर भी दूसरे के पैर से चलता हूँ। (जूता, चप्पल)
5. स्वच्छाच्छवदनं लोकाः द्रष्टुमिच्छन्ति मे यदा।
तत्रात्मानं हि पश्यन्ति खिन्नं, भद्रं यथायथम् ॥ ।
अर्थ – जब साफ अच्छा शरीर वाले लोग मुझे देखना चाहते हैं तो वहाँ अपने को देखते हैं, चाहे उदास हो या अच्छा (प्रसन्न) सही-सही दिखता है। (दर्पण)
शब्दार्थ
रेफ = रकार । आदौ = शुरू में । मकारोऽन्ते (मकारः + अन्ते) = मकार अन्त में हो। गायकः = गवैया, गानेवाला । सर्वश्रेष्ठम् = सबसे अच्छा । वद = बोलो । कोऽसौ (कः + असौ) = कौन वह । जनप्रियः = लोकप्रिय । मेघश्यामः = बादल की तरह साँवला । कृष्णः = श्रीकृष्ण । महाकायः = विशाल शरीर वाला । बलिष्ठोऽस्मि (बलिष्ठः + अस्मि) = बलवान हूँ। भीमोऽस्मि (भीमः + अस्मि) = भीम (पाण्डवों में से एक) हूँ, भयंकर हूँ। कोऽस्म्यहम् (कः + अस्मि + अहम्) = कौन हूँ मैं । नासिकाकरः = नाक रूपी हाथ वाला । चक्री = चक्रधारी, चक्र वाला। त्रिशूली = त्रिशूलधारी । हरो (हरः) = शिव । स्वच्छन्दगामी = स्वतन्त्र रूप से भ्रमण करने वाला । सीतावियोगी = हल से अलग, सीता से अलग । नारदः = देवर्षि, ब्रह्माजी के पुत्र (जो हमेशा घूमते रहते हैं) । दन्तहीनः (दन्तैः + हीनः) = दाँतों से रहित । शिलाभक्षी = चट्टानों को खाने वाला । निर्जीव = प्राण रहित । बहुभाषकः = बहुत बोलने वाला । गुणस्यूतिसमृद्धः = धागों (गुण) की सिलाई से युक्त । परपादेन = दूसरों के पैर से । स्वच्छाच्छवदनम् (स्वच्छ + अच्छवदनम्) = साफ व अच्छा मुख । द्रष्टुमिच्छन्ति (द्रष्टुम् + इच्छन्ति) = देखना चाहते हैं। आत्मानम् = अपने को। खिन्नम् = दु:खी/उदास । भद्रम् = अच्छा । यथायथम् = जैसा हो वैसा
सन्धिविच्छेद
मकारोन्ते = मकारः + अन्ते (विसर्ग-सन्धि) । वाल्मीकिर्यस्य = वाल्मीकिः + यस्य (विसर्ग-सन्धि) । कोऽसौ = कः + असौ (विसर्ग-सन्धि)। मेघश्यामोऽस्मि = मेघश्यामः + अस्मि (विसर्ग-सन्धि) । बलिष्ठोऽस्मि = बलिष्ठः + अस्मि (विसर्ग-सन्धि)। भीमोऽस्मि = भीमः + अस्मि (विसर्ग-सन्धि)। कोऽस्म्यहम् = कः + अस्मि = अहम् (विसर्ग-सन्धि, यण् सन्धि) । दन्तहीनः = दन्तैः + हीनः (विसर्ग-सन्धि) । गुणस्यूतिसमृद्धोऽपि = गुणस्यूतिसमृद्धः + अपि (विसर्ग-सन्धि) । स्वच्छाच्छवदनम् = स्वच्छ + अच्छवदनम् (दीर्घ-सन्धि) । नारदोऽपि = नारद: + अपि (विसर्ग-सन्धि)।
प्रकृति-प्रत्यय-विभाग :
अभ्यास
मौखिक
प्रश्न 1.
निम्नलिखितानां पदानाम् उच्चारणं कुरुत (निम्नलिखित शब्दों का उच्चारण करें):
उत्तरम्:
- मकारोन्ते
- कोसौ
- बलिष्ठोस्मि
- भीमोस्मि
- दन्तै-नः
- गुणस्यूतिसमृद्धः
- स्वच्छाच्छवदनम्द्र
- ष्टुमिच्छन्ति
- स्वच्छन्दगामी
- नारदोपि ।
प्रश्न 2.
मातृभाषायाम् एकां प्रहेलिकां वदत :
उत्तरम्:
तीन वर्ण का मेरा नाम उल्टा सीधा एक समान । (जहाज)
प्रश्न 3.
निम्नलिखितानां पदानां द्विवचनं वदत :
प्रश्नोत्तरं
- इच्छति = इच्छतः ।
- पश्यति = पश्यतः ।
- वदसि = वदथः ।
- आगच्छामि = आगच्छावः ।
- गच्छति = गच्छतः ।
- भवति = भवतः ।
प्रश्न 4.
अधोलिखितानां प्रश्नानाम् उत्तरम् एकपदेन लिखत
प्रश्नोत्तरं:
(क) कः पशुः नासिकया शाखां त्रोटयति?
उत्तरम्:
गजः ।
(ख) जनाः कस्मिन् स्वमुखं पश्यन्ति ?
उत्तरम्:
दर्पणे ।
(ग) जनाः पादयोः किम् धारयन्ति ?
उत्तरम्:
उपानहम् ।
(घ) भीमसेनः कीदृशः आसीत् ?
उत्तरम्:
बलिष्ठः।
(ङ) कः महाकायः अत्र वर्णितः?
उत्तरम्:
गजः
(च) कः जनप्रियः ?
उत्तरम्:
रामः।
प्रश्न 5.
अधोलिखितानां प्रश्नानाम् उत्तरम् पूर्णवाक्येन लिखत
प्रश्नोत्तरम्
(क) कस्य राज्यं सर्वश्रेष्ठम् ?
उत्तरम्:
रामस्य राज्यं सर्वश्रेष्ठम् ।
(ख) श्री रामचन्द्रस्य पत्नी का आसीत् ?
उत्तरम्:
श्री रामचन्द्रस्य पत्नी सीता आसीत् ।
(ग) गजात् भिन्नः कः मेघवत् श्यामः अस्ति?
उत्तरम्:
गजात् भिन्नः श्रीकृष्ण मेघवत् श्यामः अस्ति ।
(घ) पादरक्षकः केषां भक्षणं करोति ?
उत्तरम्:
पादरक्षक : शिलां भक्षणं करोति ।
(ङ) लोका: दर्पणे आत्मानं कथं पश्यन्ति ?
उत्तरम्:
लोकाः दर्पणे आत्मानं यथायथम् पश्यन्ति ।
(च) वाल्मीकिः कस्य गायकः?
उत्तरम्:
वाल्मीकिः रामस्य (रामायणस्य) गायकः।
प्रश्न 6.
अधोलिखितानां पदानां संधिं कुरुत :
प्रश्नोत्तरम् :
- वाल्मीकिः + यस्य = वाल्मीकिर्यस्य ।
- भीमः + अस्मि = भीमोस्मि ।
- कः + असौ = कोऽसौ।
- दन्तैः + हीनः = दन्तैहीनः ।
- मकार: + अन्ते = मकारोऽन्ते ।
- नारद: + अपि = नारदोऽपि ।
प्रश्न 7.
मंजूषायाः उचितपदानि चित्वा वाक्यानि पूरयत : निर्जीवो, सीतावियोगी, पर्वतः, पश्यन्ति, कृष्णो, गायकः विष्णुः
प्रश्नोत्तर :
- महाकायो न पर्वतः।
- दन्तैीन: शिलाभक्षी निर्जीवो बहुभाषकः ।
- सीतावियोगी न च रामचन्द्रः।
- मेघश्यामोऽस्मि नो कृष्णः।
- तत्रात्मानं हि पश्यन्ति खिन्नम्।
- वाल्मीकिर्यस्य गायकः ।
- चक्री त्रिशूली न हरो न विष्णु ।
प्रश्न 8.
अधोलिखित पदानां बहुवचनं लिखत :
एकवचनम् – बहुवचनम्
यथा – रुदति
प्रश्नोत्तर :
- गच्छति – गच्छन्ति
- पश्यति – पश्यन्ति
- वदामि – वदामः
- भवसि – भवथ
- तिष्ठामि – तिष्ठामः
- इच्छति – इच्छन्ति
- नमामि – नमामः
प्रश्न 9.
विपरीतार्थकशब्दयोः सुमेलनं कुरुत :
उत्तरम्:
(क) – (3)
(ख) – (4)
(ग) – (2)
(घ) – (1)
(ङ) – (6)
(च) – (5)
प्रश्न 10.
अधोलिखितानां शब्दानां लोट् लकारे रूपं लिखत :
- रघुवीरः
- शीला
- राजीवः
- अनीता
- जावेदः
- सुरेशः
- वीरभद्रः
- राजेन्द्रः
- तनवीरः
- रमेशः ।
- पुस्तकम् – लता
- वस्त्रम् – रणधीरः
- लेखनी – रुणा
- उपनेत्रम् – मुकेशः
- गृहम् – शुभाङ्गी
- (च) आम्राणि – आफताबः
- घटी – बबीता
- अङ्गुलीयकम्। – ललिता
- घट: – मनोज:
प्रश्न 11.
उपरि केषाञ्चित् वस्तूनां नामानि सन्ति । पार्वे तेषां स्वामिनः अपि
निर्दिष्टाः । उदाहरणानुसारं किं कस्य इति निर्दिशत ।
यथा-
BSEB Textbook Solutions PDF for Class 8th
- BSEB Class 8 Textbook Solutions PDF: Download Bihar Board STD 8th Book Answers
- BSEB Class 8 Sanskrit Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Book Answers
- BSEB Class 8 Sanskrit Chapter 1 मंगलम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 1 मंगलम् Book Answers
- BSEB Class 8 Sanskrit Chapter 2 संघे शक्तिः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 2 संघे शक्तिः Book Answers
- BSEB Class 8 Sanskrit Chapter 3 अस्माकं देश: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 3 अस्माकं देश: Book Answers
- BSEB Class 8 Sanskrit Chapter 4 प्रहेलिकाः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 4 प्रहेलिकाः Book Answers
- BSEB Class 8 Sanskrit Chapter 5 सामाजिकं कार्यम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 5 सामाजिकं कार्यम् Book Answers
- BSEB Class 8 Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Book Answers
- BSEB Class 8 Sanskrit Chapter 7 प्राचीनाः विश्वविद्यालयः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 7 प्राचीनाः विश्वविद्यालयः Book Answers
- BSEB Class 8 Sanskrit Chapter 8 नीति श्लोका: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 8 नीति श्लोका: Book Answers
- BSEB Class 8 Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Book Answers
- BSEB Class 8 Sanskrit Chapter 10 गुरु-शिष्य-संवाद: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 10 गुरु-शिष्य-संवाद: Book Answers
- BSEB Class 8 Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Book Answers
- BSEB Class 8 Sanskrit Chapter 12 सदाचार: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 12 सदाचार: Book Answers
- BSEB Class 8 Sanskrit Chapter 13 रविषष्टि-व्रतोत्सवः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 13 रविषष्टि-व्रतोत्सवः Book Answers
- BSEB Class 8 Sanskrit Chapter 14 कृषिगीतम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 14 कृषिगीतम् Book Answers
- BSEB Class 8 Sanskrit वर्णविचारः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit वर्णविचारः Book Answers
- BSEB Class 8 Sanskrit सन्धिविचारः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit सन्धिविचारः Book Answers
- BSEB Class 8 Sanskrit सर्वनाम विशेषणं क्रियाविशेषणं च Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit सर्वनाम विशेषणं क्रियाविशेषणं च Book Answers
- BSEB Class 8 Sanskrit समासस्य अवधारणा Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit समासस्य अवधारणा Book Answers
- BSEB Class 8 Sanskrit पत्रलेखनम (आवश्यक निर्देश) Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit पत्रलेखनम (आवश्यक निर्देश) Book Answers
- BSEB Class 8 Sanskrit शब्दरूपाणि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit शब्दरूपाणि Book Answers
- BSEB Class 8 Sanskrit धातुरूपाणि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit धातुरूपाणि Book Answers
- BSEB Class 8 Sanskrit संस्कृत-सम्भाषणम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit संस्कृत-सम्भाषणम् Book Answers
0 Comments:
Post a Comment