![]() |
BSEB Class 8 Sanskrit Chapter 5 सामाजिकं कार्यम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 5 सामाजिकं कार्यम् Book Answers |
Bihar Board Class 8th Sanskrit Chapter 5 सामाजिकं कार्यम् Textbooks Solutions PDF
Bihar Board STD 8th Sanskrit Chapter 5 सामाजिकं कार्यम् Books Solutions with Answers are prepared and published by the Bihar Board Publishers. It is an autonomous organization to advise and assist qualitative improvements in school education. If you are in search of BSEB Class 8th Sanskrit Chapter 5 सामाजिकं कार्यम् Books Answers Solutions, then you are in the right place. Here is a complete hub of Bihar Board Class 8th Sanskrit Chapter 5 सामाजिकं कार्यम् solutions that are available here for free PDF downloads to help students for their adequate preparation. You can find all the subjects of Bihar Board STD 8th Sanskrit Chapter 5 सामाजिकं कार्यम् Textbooks. These Bihar Board Class 8th Sanskrit Chapter 5 सामाजिकं कार्यम् Textbooks Solutions English PDF will be helpful for effective education, and a maximum number of questions in exams are chosen from Bihar Board.Bihar Board Class 8th Sanskrit Chapter 5 सामाजिकं कार्यम् Books Solutions
Board | BSEB |
Materials | Textbook Solutions/Guide |
Format | DOC/PDF |
Class | 8th |
Subject | Sanskrit Chapter 5 सामाजिकं कार्यम् |
Chapters | All |
Provider | Hsslive |
How to download Bihar Board Class 8th Sanskrit Chapter 5 सामाजिकं कार्यम् Textbook Solutions Answers PDF Online?
- Visit our website - Hsslive
- Click on the Bihar Board Class 8th Sanskrit Chapter 5 सामाजिकं कार्यम् Answers.
- Look for your Bihar Board STD 8th Sanskrit Chapter 5 सामाजिकं कार्यम् Textbooks PDF.
- Now download or read the Bihar Board Class 8th Sanskrit Chapter 5 सामाजिकं कार्यम् Textbook Solutions for PDF Free.
BSEB Class 8th Sanskrit Chapter 5 सामाजिकं कार्यम् Textbooks Solutions with Answer PDF Download
Find below the list of all BSEB Class 8th Sanskrit Chapter 5 सामाजिकं कार्यम् Textbook Solutions for PDF’s for you to download and prepare for the upcoming exams:Bihar Board Class 8 Sanskrit सामाजिकं कार्यम् Text Book Questions and Answers
विज्ञानस्य विकासेन अद्य संसारः यद्यपि नाना सुविधाः लभते किन्तु मनुष्येषु सामाजिकः सम्पर्कः क्रमश: अल्पीकृतः । स्वगृहे एव जनः अनेकानि विज्ञानोपकरणानि प्रयुञ्जानः अन्यान् तुच्छान् मन्यते । कदाचित् एतेषाम् उपकरणानाम् अभावे परिवारे सदस्याः एव उपकारकाः अभवन् । क्रमेण मानवस्य एकाकित्वेन स्वार्थवादः उदितः । इदानीं मनुष्यः स्वकीयं हितमेव सर्वोपरि मन्यते । किन्तु समाजस्य सदस्यरूपेण सर्वेषां कर्त्तव्यं वर्तते यत् एकैकस्य जनस्य हिताहितं चिन्तयेयुः। कश्चित् संकटापन्नः वर्तते, कश्चिन्मार्गे दुर्घटनाग्रस्तः, क्वचित् जलपूरेण सम्पूर्णस्य ग्रामस्य विनाशः, क्वचित् निर्धनः जनः परिवारपालने असमर्थः, क्वचित् वृद्धाः जनाः उपेक्षिताः, कदाचित् गृहेषु अग्निदाहः, क्वचित् यातायातमार्गः अवरुद्धः, क्वचित् मार्गे वृक्षाः पतिताः, क्वचित् अनाथा: शिशवः, दुर्बलाः महिलाश्च सहायताम् अपेक्षन्तेइत्येवं समाजे नाना समस्याः जनस्य ध्यानाकर्षणाय वर्तन्ते ।
अर्थ – विज्ञान के विकास से आज संसार जबकि अनेक सुविधा प्राप्त करता है। लेकिन मनुष्यों में सामाजिक सम्पर्क कम से कम हो गया है । अपने घर में ही मनुष्य अनेक वैज्ञानिक उपकरणों का उपयोग कर दूसरों को नीच (कमजोर) मानते हैं। कभी इन उपकरणों के अभाव में परिवार में सदस्य भी उपकार करने वाले हो जाते थे । धीरे-धीरे (क्रम से) मानव के अकेलापन के कारण स्वार्थवाद का उदय हुआ। इस समय मनुष्य अपना हित को ही श्रेष्ठ मानते हैं। लेकिन समाज के सदस्य होने के कारण सबों का कर्त्तव्य है कि हरेक व्यक्ति के हित-अहित का चिन्तन करना चाहिए। कोई संकट से घिरा है। कोई मार्ग में दुर्घटनाग्रस्त हो जाता है। कहीं बाढ़ से समूचे गाँव का विनाश हो जाता है। कहीं निर्धन लोग परिवार पालने में असमर्थ हैं। कहीं बूढ़े लोग उपेक्षित हैं। कभी घरों में आग लग गया। कहीं आने-जाने का मार्ग अवरुद्ध हो जाता है। कहीं रास्ते में पेड़ गिर गया है। कहीं अनाथ बच्चे और दुर्बल महिलाएँ हैं। सब सहायता की अपेक्षा रखते हैं। इसी प्रकार के ही समाज में
अनेक समस्या लोगों को ध्यानाकर्षण के लिए हैं। एताः स्वार्थवादेन न समाधेयाः सन्ति, प्रत्युत उपकारपरेण जनेन कल्याणकारिण्या संस्था वा गृह्यन्ते । सर्वदा न सुखं दृश्यते, संकटोपि
जनैः अपेक्षितं भवति । नेदं यत् सामाजिक कार्य संकटकाले एव भवति प्रत्युत समाजस्य विकासाय स्वग्रामस्य नगरस्य वा गौरवाय अपि इदं क्रियते । यथा काचित् सामाजिकी संस्था सम्पूर्ण ग्राम स्वच्छं कुर्यात्, मार्गेषु वृक्षारोपणम्, कूपतडागदिजलाशयानां व्यवस्थाम्, रिक्तेषु क्षेत्रेषु उद्यानानां विन्यासम्, क्वचित् पुस्तकालयस्य, व्यायामशालायाः सामुदायिकभवनस्य वा प्रबन्धनं कुर्यात् । यदि ग्रामे मार्गव्यवस्था नास्ति तदा ग्रामजनानां स्वैच्छिक-श्रमेण मार्ग निर्मातुं प्रभवन्ति सामाजिकसंस्थाः । तदर्थम् एकोऽपि मनुष्यः कार्यारम्भे समर्थः ।।
अर्थ- इन सबों का समाधान स्वार्थवाद नहीं है। लेकिन परोपकार में लगे लोगों या कल्याण के काम में लगे रहने वाली संस्था से सम्भव है। सदैव सुख नहीं दिखता है। संकट किसी को भी कहीं भी हो सकता है। ऐसे समय में ही सामाजिक कार्यों का लोग अपेक्षा करते हैं। ये सब सामाजिक कार्य संकट काल में ही नहीं होता बल्कि समाज के विकास के लिए अपने गाँव या शहर की उन्नति के लिए भी यह किया जाता है। जैसे कोई सामाजिक संस्था सम्पूर्ण गाँव को स्वच्छ करता है। रास्ते में वृक्षारोपण, कुआँ, तालाब आदि जलाशयों की व्यवस्था, खाली (परती) खेतों में बगीचे का लगाना, कहीं पुस्तकालय, व्यायामशाला या सामुदायिक भवन का प्रबन्ध भी किसी को करना चाहिए । यदि गाँव में मार्ग व्यवस्था नहीं है तो सामाजिक संस्था गाँव के लोगों से श्रम के द्वारा निर्माण कराने में समर्थ होते हैं। इस कार्य को आरम्भ करने में एक ही मनुष्य समर्थ है।
संकटकाले तु सुतरां वर्धते सामाजिक कार्यम् । क्वचित् निर्धने परिवारे विवाहयोग्यानां किशोरीणां किशोराणां च सामूहिको विवाहोऽपि सार्वजनिकस्थलेषु आयोज्यते । तब विवाहस्य सरला रीतिः आडम्बरविहीना दृश्यते। किञ्च काश्चित् संस्थाः निर्धनान् छात्रान् प्रतियोगितापरीक्षार्थ प्रस्तुवन्ति निःशुल्कम्। तदपि महत्त्वपूर्ण कार्यम् । किञ्च क्वचित् यानानां दुर्घटनासु सत्वरं सहायतार्थ समागच्छन्ति, आहतान् चिकित्सालयं प्रापयन्ति, अनाथीभूतान् बालकान् उचितं स्थान प्रापयन्ति काश्चित् संस्थाः ।
अर्थ – संकट के समय में सामाजिक कार्य और भी अधिक बढ़ जाते हैं। कहीं गरीब परिवार के विवाह योग्य लड़कियों का और लड़कों का सामूहिक विवाह भी सार्वजनिक स्थलों पर आयोजन किये जाते हैं । वहाँ के विवाह सरल रीति और आडम्बर विहीन दिखते हैं। कहीं कोई संस्था गरीब छात्रों की प्रतियोगिता परीक्षा निःशुल्क लेता है। यह सब भी महत्त्वपूर्ण कार्य हैं । कहीं कोई संस्था यान दुर्घटना के अवसर पर तेजी में सहायता के लिए आ जाते हैं। घायलों को अस्पताल पहुंचाते हैं । अनाथ बच्चों को उचित स्थान दिलाते हैं।
भारते वर्षे नदीनां जलपूरेण यदा विनाशलीला दृश्यते, विशेषेण विहारराज्ये, तदानीमपि सामाजिकसंस्था: दूरस्थाः अपि समागत्य विविधा सहायतां धनजनसामग्रीरूपां कुर्वन्ति । एकैकेनापि पुरुषेण यदि अपरस्योपकारः क्रियते तदा जीवनं सफलं मन्येता भारतस्य प्राचीन: आदर्शः आसीत्
“कामये दुःखतप्तानां प्राणिनामातिनाशनम्”। यत्र भारते सर्वे प्राणिनः सहायतां संकटकाले लभन्ते तत्र सम्प्रति मनुष्याः अवश्यमेव उपकर्त्तव्याः । अर्थ-भारतवर्ष में बाढ़ से जब विनाश की लीला दिखाई पड़ती है विशेषकर बिहार राज्य में, उस समय दूर में रहने वाली सामाजिक संस्था आकर : विविध प्रकार की सहायता धन-जन के द्वारा करते हैं । हरेक व्यक्ति के द्वारा यदि दूसरों का उपकार किया जाता है तो मानव का जीवन सफल माना जाएगा। भारत का प्राचीन आदर्श था कि दुःख से दुःखी लोगों का दुःख दूर … करने की कामना करता हूँ।
जिस भारत में संकटकाल में प्राणी एक-दूसरों से सहायता प्राप्त करते रहे हैं वहाँ के मनुष्यों को उपकार अवश्य करना चाहिए।
शब्दार्थ
अद्य = आज । नाना = अनेक । लभते = प्राप्त करता है । अल्पीकृतः = कम हो गया है। प्रयुञ्जानः = प्रयोग करते हुए। तुच्छान् = नीच, महत्त्वहीन । मन्यते = मानता है, समझता है । कदाचित् = कभी । उपकारकाः = उपकार करने वाले । एकाकित्वेन = अकेलापन के कारण । उदितः = उत्पन्न हुआ, प्रकट हुआ । इदानीम् = इस समय । स्वकीयम् = अपना । सर्वोपरि = सबसे ऊपर । जलपूरेण = जल भरने से, बाढ़ से । क्वचित् = कहीं । अवरुद्धः = रुका हुआ, बंद । पतिताः = गिरे हुए । शिशवः = बच्चे । अनाथाः = जिनके माता-पिता नहीं हैं । अपेक्षन्ते = चाहते हैं । एवम् = इस प्रकार । वर्तन्ते = हैं । एताः = ये । प्रत्युत = अपितु, वरन् । उपकारपरेण = दूसरों की भलाई करने वाले (तृतीया विभक्ति) ।
दृश्यते = दिखलाई देता है। कस्यापि = किसी का भी । कुत्रापि = कहीं भी । भवितुम् = होने के लिए, होने में । शक्नोति = सकता है । क्रियते = किया जाता है । काचित् = कोई (स्त्रीलिङ्ग) । कुर्यात् = करें । कूपः = कुआँ । तडागः = तालाब । रिक्तेषु = खाली (सप्तमी विभक्ति) । क्षेत्रेषु = स्थानों में, विषयों में, खेतों में। उद्यानानाम् = बगीचों की। विन्यासम् = रचना, निर्माण । निर्मातुम् = बनाने के लिए । प्रभवन्ति = समर्थ/उत्पन्न होते हैं। सुतराम् = बहुत । वर्धते = बढ़ता है। आयोज्यन्ते = मनाये जाते हैं, किये जाते है। किञ्च = इसके अतिरिक्त । सत्वरम् = शीघ्र । समागच्छन्ति = आते हैं। प्रापयन्ति = ले जाते हैं, पहुँचाते हैं। तदानीम् = उस समय । दूरस्थाः = दूर में रहने वाले । समागत्य = आकर । विविधाम् = विभिन्न (द्वितीया विभक्ति)। एकैकेनापि = एक-एक के द्वारा भी। अपरस्य = दूसरे का । कामये = कामना करता हूँ। दुःखतप्तानाम् = दु:ख से आतों का, दुःख से पीड़ितों का । यत्र = जहाँ । उपकर्त्तव्याः = उपकृत करना चाहिए।
व्याकरणम्
सन्धि-विच्छेद
यद्यपि = यदि + अपि (यण् सन्धिः) । विज्ञानोपकरणानि = विज्ञान + उपकरणानि (गुण-सन्धिः) । एकैकस्य = एक + एकस्य (वृद्धि-सन्धिः) । कश्चित् = कः + चित् (विसर्ग-सन्धिः) । संकटापन्नः = संकट + आपन्न: (दीर्घ-सन्धिः) । कश्चिन्मार्गे = कः + चित् + मार्गे (विसर्ग-सन्धिः, व्यञ्जन-सन्धिः) । निर्धनः = निः + धनः (विसर्ग-सन्धिः) । दुर्बलाः = दुः + बलाः (विसर्ग-सन्धिः) । महिलाश्च = महिलाः + च (विसर्ग-सन्धि)। इत्येवम् = इति + एवम् (यण-सन्धिः) । ध्यानाकर्षणाय = ध्यान + आकर्षणाय (दीर्घ-सन्धिः) । संकटोऽपि = संकटः + अपि (विसर्ग-सन्धिः) । कस्यापि = कस्य + अपि (दीर्घ-सन्धिः)। कुत्रापि = कुत्र + अपि (दीर्घ-सन्धिः ) । नेदम् = न + इदम् (दीर्घ-सन्धिः ) । पुस्तकालयस्य = पुस्तक + आलयस्य (दीर्घ-सन्धिः)। नास्ति = न + अस्ति (दीर्घ-सन्धिः) । तदर्थम् = तत् + अर्थम् (व्यञ्जन-सन्धिः ) । एकोऽपि = एकः + अपि (विसर्ग-सन्धिः) । कार्यारम्भे = कार्य + आरम्भे (दीर्घ-सन्धिः) । किञ्च = किम् + च (व्यंजन-सन्धिः) । काश्चित् = काः + चित् (विसर्ग-सन्धिः) । तदपि = तत् + अपि (व्यञ्जन-सन्धिः) । चिकित्सालयम् = चिकित्सा + आलयम् (दीर्घ-सन्धिः ) । समागत्य = सम् + आगत्य । एकैकेनापि = एक + एकेन + अपि (वृद्धि-सन्धि, दीर्घ-सन्धिः ) । अपरस्योपकारः = अपरस्य + उपकारः (गुण-सन्धिः ) । अवश्यमेव = अवश्यम्: + एव ।
प्रकृति-प्रत्यय-विभाग:
अभ्यास
मौखिक
प्रश्न 1.
निम्नलिखितानां शब्दानाम् अर्थं वदत :
प्रश्नोत्तर :
- अल्पीकृतः = कम हो गया है।
- प्रयुञ्जानः = प्रयोग करते हैं।
- एकाकित्वेन = अकेलापन के कारण।
- हिताहितम् = हित और अहित ।
- क्वचित् = कहीं ।
- प्रत्युत = बल्कि, अपितु ।
- सर्वदा = सदैव ।
- सुतराम् = बहुत, अत्यन्त ।
- विन्यासम् = रचना, निर्माण ।
- वर्धते = बढ़ता है ।
- आसीत् = था।
प्रश्न 2.
निम्नलिखितानां पदानां एकवचन रूपं वदत
प्रश्नोत्तर :
- प्रापयन्ति = प्रापयति ।
- प्रभवन्ति = प्रभवति ।
- अभवनम् = अभवत् ।
- सन्ति = अस्ति ।
- आसन् = आसीत् ।
- समागच्छन्ति = समागच्छति ।
- कुर्वन्ति = करोति।
प्रश्न 3.
निम्नलिखितानां पदानां बहुवचन रूपं वदत
प्रश्नोत्तर :
- विज्ञानोपकरणम् = विज्ञानोपकरणानि ।
- महिला = महिलाः ।
- जनस्य = जनानाम् ।
- बालकाय = बालकेभ्यः ।
- ग्रामे = ग्रामेषु ।
- फलम् = फलानि ।
- नदी = नद्यः।
लिखित
प्रश्न 4.
सन्धिं कुरुत:
प्रश्नोत्तर:
- न + इदम् = नेदम् ।
- कः + चित् = कश्चित् ।
- एकः + अपि = एकोऽपि ।
- एकेन + अपि = एकेनापि ।
- निः + धन: = निर्धनः ।
- इति + एवम् = इत्येवम् ।
प्रश्न 5.
सन्धि विच्छेदं कुरुत
प्रश्नोत्तर :
- महिलाश्च = महिलाः + च ।
- कश्चिन्मार्गे = कः + चित् + मार्गे।
- एकैकस्य = एक + एकस्य ।
- यद्यपि = यदि + अपि ।
- किञ्च = किम् + च ।
- काश्चित् = काः + चित् ।
- संकटोऽपि = संकटः + अपि ।
प्रश्न 6.
वाक्य निर्माणं कुरुत ।
प्रश्नोत्तर :
- असमर्थः = सः कार्यं कर्तुम असमर्थः अस्ति ।
- इदानीम् = इदानीम् परोपकारकः न दृश्यते ।
- वृद्धः = वृद्धः जनः सेवा योग्यः भवति ।
- पतति = वृक्षात् पत्रं पतति ।
- गमिष्यामि = अहं गृहं गमिष्यामि।
- वर्तते = भारतस्य उत्तरे हिमालयः वर्तते ।
- आसीत् = भरतः एकः नृपः आसीत् ।
प्रश्न 7.
मञ्जूषातः शब्द चित्वा रिक्तस्थानानि पूरथत :
(गच्छन्ति, सन्ति, दृश्यते, रोहितः, जनाः, नद्यः ।
प्रश्नोत्तर :
- सर्वदा सुखं न दृश्यते ।
- जनाः गृहं गच्छन्ति ।
- वृक्षे आम्रफलानि सन्ति।
- रोहितः छात्रः अस्ति ।
- नद्यः प्रवहन्ति ।
- जना. सत्वरं सहायतार्थं समागच्छन्ति ।
प्रश्न 8.
प्रकृति-प्रत्यय-विभागं कुरुत
प्रश्न 9.
सुमेलनं कुरुत
उत्तरम्:
(क) – (2)
(ख) – (5)
(ग) – (1)
(घ) – (3)
(ङ) – (4)
प्रश्न 10.
विपरीतार्थक शब्दयोः सुमेलनं कुरुत
उत्तरम्:
(क) – (7)
(ख) – (1)
(ग) – (6)
(घ) – (5)
(ङ) – (4)
(च) – (3)
(छ) – (2)
प्रश्न 11.
उदाहरणानुसारम् अव्ययपदानि चिनुत :
यथा – शीला श्वः ग्रामं गमिष्यति-श्वः ।
प्रश्नोत्तर :
- वैभवी कुत्र गमिष्यति ? – कुत्र। ।
- शाम्भवी कदा पठिष्यति ? – कदा ।
- आयुषी चैतन्यः च लिखतः – च ।
- जावेदः उच्चैः अहसत् – उच्चैः ।
- जॉनः सर्वदा सत्यं वदति – सर्वदा।
प्रश्न 12.
रेखांकितपदेषु प्रयुक्तां विभक्ति लिखत
प्रश्नोत्तर :
- मनुष्येषु सामाजिकः सम्पर्कः क्रमशः अल्पीकृतः।
- समाजस्य सदस्यरूपेण सर्वेषां कर्त्तव्यं वर्तते ।
- सर्वेषां जनानां विकासाय कार्यं कर्त्तव्यम्
- मम ग्रामे एका सामाजिकी संस्था अस्ति।
- जनैः सामाजिक कार्यं कर्तव्यम् ।
प्रश्न 13.
अधोलिखित तद्भव-शब्दानां तत्समशब्दान् चिनुत
यथा
- गाँव – ग्राम
प्रश्नोत्तर
- गाँव – ग्राम
- आग – अग्नि
- कुआँ – कूप
- खेत – क्षेत्र
- पाँचवाँ – पंचम
- सब – सर्व
- बूढ़ा – वृद्ध
BSEB Textbook Solutions PDF for Class 8th
- BSEB Class 8 Textbook Solutions PDF: Download Bihar Board STD 8th Book Answers
- BSEB Class 8 Sanskrit Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Book Answers
- BSEB Class 8 Sanskrit Chapter 1 मंगलम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 1 मंगलम् Book Answers
- BSEB Class 8 Sanskrit Chapter 2 संघे शक्तिः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 2 संघे शक्तिः Book Answers
- BSEB Class 8 Sanskrit Chapter 3 अस्माकं देश: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 3 अस्माकं देश: Book Answers
- BSEB Class 8 Sanskrit Chapter 4 प्रहेलिकाः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 4 प्रहेलिकाः Book Answers
- BSEB Class 8 Sanskrit Chapter 5 सामाजिकं कार्यम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 5 सामाजिकं कार्यम् Book Answers
- BSEB Class 8 Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Book Answers
- BSEB Class 8 Sanskrit Chapter 7 प्राचीनाः विश्वविद्यालयः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 7 प्राचीनाः विश्वविद्यालयः Book Answers
- BSEB Class 8 Sanskrit Chapter 8 नीति श्लोका: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 8 नीति श्लोका: Book Answers
- BSEB Class 8 Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Book Answers
- BSEB Class 8 Sanskrit Chapter 10 गुरु-शिष्य-संवाद: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 10 गुरु-शिष्य-संवाद: Book Answers
- BSEB Class 8 Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Book Answers
- BSEB Class 8 Sanskrit Chapter 12 सदाचार: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 12 सदाचार: Book Answers
- BSEB Class 8 Sanskrit Chapter 13 रविषष्टि-व्रतोत्सवः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 13 रविषष्टि-व्रतोत्सवः Book Answers
- BSEB Class 8 Sanskrit Chapter 14 कृषिगीतम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 14 कृषिगीतम् Book Answers
- BSEB Class 8 Sanskrit वर्णविचारः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit वर्णविचारः Book Answers
- BSEB Class 8 Sanskrit सन्धिविचारः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit सन्धिविचारः Book Answers
- BSEB Class 8 Sanskrit सर्वनाम विशेषणं क्रियाविशेषणं च Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit सर्वनाम विशेषणं क्रियाविशेषणं च Book Answers
- BSEB Class 8 Sanskrit समासस्य अवधारणा Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit समासस्य अवधारणा Book Answers
- BSEB Class 8 Sanskrit पत्रलेखनम (आवश्यक निर्देश) Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit पत्रलेखनम (आवश्यक निर्देश) Book Answers
- BSEB Class 8 Sanskrit शब्दरूपाणि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit शब्दरूपाणि Book Answers
- BSEB Class 8 Sanskrit धातुरूपाणि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit धातुरूपाणि Book Answers
- BSEB Class 8 Sanskrit संस्कृत-सम्भाषणम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit संस्कृत-सम्भाषणम् Book Answers
0 Comments:
Post a Comment