![]() |
BSEB Class 8 Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Book Answers |
Bihar Board Class 8th Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Textbooks Solutions PDF
Bihar Board STD 8th Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Books Solutions with Answers are prepared and published by the Bihar Board Publishers. It is an autonomous organization to advise and assist qualitative improvements in school education. If you are in search of BSEB Class 8th Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Books Answers Solutions, then you are in the right place. Here is a complete hub of Bihar Board Class 8th Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः solutions that are available here for free PDF downloads to help students for their adequate preparation. You can find all the subjects of Bihar Board STD 8th Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Textbooks. These Bihar Board Class 8th Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Textbooks Solutions English PDF will be helpful for effective education, and a maximum number of questions in exams are chosen from Bihar Board.Bihar Board Class 8th Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Books Solutions
Board | BSEB |
Materials | Textbook Solutions/Guide |
Format | DOC/PDF |
Class | 8th |
Subject | Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः |
Chapters | All |
Provider | Hsslive |
How to download Bihar Board Class 8th Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Textbook Solutions Answers PDF Online?
- Visit our website - Hsslive
- Click on the Bihar Board Class 8th Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Answers.
- Look for your Bihar Board STD 8th Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Textbooks PDF.
- Now download or read the Bihar Board Class 8th Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Textbook Solutions for PDF Free.
BSEB Class 8th Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Textbooks Solutions with Answer PDF Download
Find below the list of all BSEB Class 8th Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Textbook Solutions for PDF’s for you to download and prepare for the upcoming exams:Bihar Board Class 8 Sanskrit रघुदासस्य लोकबुद्धिः Text Book Questions and Answers
अस्ति रामभद्रनामकं समृद्ध नगरम् । तत्र बहवो जनाः स्व-स्व ग्रामान् परित्यज्य नगरनिवासाय परिवारेण सह समागताः। नगरे नाना सुविधाः सन्तीतति न सन्देहः । किन्तु नगरस्य नियमाः ग्रामजनान् पीडयन्ति तत्रैको ग्रामपरिवारः हरिप्रसादस्य निवसति । तस्य प्रतिवेशी च रघुदासः स्वपरिवारेण
विद्यालये सर्वदा कक्षायां प्रथमः आगतः, सम्प्रति नगरस्य महाविद्यालये अधीते । बिन्दुप्रकाशस्य मातापितरौ निजस्य सन्तानस्य उन्नतिं विलोक्य प्रमुदितौ भवतः । लघुपरिवारस्य कारणात् नातिसम्पन्नोपि रघुदासः नगरे सुखी वर्तते । यदा-कदा तद्गृहे ग्रामात् जनाः आगत्य तिष्ठन्ति । किन्तु परिवार: कदापि कष्टं नानुभवति ।
अर्थ-रामभद्र नामक सम्पन्न एक नगर है । वहाँ बहुत लोग अपने अपने गाँवों को छोड़कर शहर में रहने के लिए परिवार के साथ आये । नगर में अनेक सुविधाएँ हैं इसमें संदेह नहीं। किन्तु नगर के नियम ग्रामीण लोगों को पीड़ा पहुँचाते हैं। वहाँ हरिप्रसाद का एक ग्रामीण परिवार रहता है। उसका पड़ोसी
रघुदास अपने परिवार के साथ सुख से रहता है । रघुदास का पुत्र बिन्दु प्रकाश बहुत मेधावी है। स्कूल में सदैव वर्ग में प्रथम आता है। आजकल शहर के कॉलेज में पढ़ रहा है। बिन्दु प्रकाश के माता-पिता अपने संतान की उन्नति को देखकर प्रसन्न रहते हैं। छोटा परिवार के कारण अधिक सम्पन्न नहीं होने के बाद भी रघुदास शहर में सुखी है। कभी-कभी गाँव से लोग आकर उसके घर रहते हैं। किन्तु उसके परिवार के लोग कभी कष्ट का अनुभव नहीं करता है।
अपरत्र प्रतिवेशिन: हरिप्रसादस्य परिवारवृत्तं विचित्रम् । तस्य परिवारे षट् कन्याः द्वौ च पुत्रौ वर्तन्ते । तेषां सर्वेषां भरणे पोषणे च सम्पन्नोऽपि हरिप्रसादः सदा चिन्तितः तिष्ठति । कन्यासु तिस्त्र एव विद्यालये गच्छन्ति, अपराः तिस्त्रः प्रवेशिकापरीक्षोत्तीर्णाः गृहे एव तिष्ठन्ति । हरिप्रसादः चिन्तयति यत् अधिकाध्ययनेन तासां विवाहसमस्या महती भविष्यति । गृहे स्थिताः ता: परिवारकार्याणि कुर्वन्ति किन्तु सदा परस्परं कलहं कुर्वन्ति । हरिप्रसादस्य पुत्रौ विद्यालये पठतः किन्तु तयोः महत्वाकांक्षा सदैव पितरं पीडयति । माता तावेव सर्वाधिकं मन्यते । तदवलोक्य कन्याः सर्वाः अपि अतीत दुःखिताः भवन्ति । एवं सम्पन्नः हरिप्रसादः प्रतिवेशिनः रघुदासस्य निर्धनस्यापि प्रसन्नतायै ईय॑ति । हरिप्रसादस्य विशालेऽपि गृहे आगताः तस्य ग्रामीणाः न प्रसीदन्ति । एतस्य परिवारस्य दुःखस्य चर्चा ते कुर्वन्ति ।
अर्थ-वहीं पर पड़ोसी हरिप्रसाद के परिवार की कहानी विचित्र है। उसके परिवार में छ: बेटी और दो बेटे हैं। उन सबों के भरण-पोषण करने में सम्पन्न होकर भी हरिप्रसाद सदैव चिन्तित रहता है। लड़कियों में तीन ही स्कूल जाती है। अन्य तीन लड़कियाँ मैट्रिक परीक्षा पास कर घर में ही रहती हैं। हरि प्रसाद सदैव चिन्तित रहते हैं कि अधिक पढ़ाने से उन सबों के विवाह में बड़ी समस्या होगी। घर में रहने वाली वे सब बेटियाँ घर के कामों को करती हैं किन्तु सदैव परस्पर झगड़ा करती हैं। हरिप्रसाद के दोनों पुत्र स्कूल में पढ़ते हैं किन्तु उन दोनों की महत्त्वाकांक्षा सदैव पिता को पीड़ा पहुँचाता है। माता भी उन्हीं दोनों को अधिक मानती है । यह देखकर सभी लड़कियाँ बहुत दु:खी होती हैं। इस प्रकार सम्पन्न हरिप्रसाद पड़ोसी निर्धन रघुदास की प्रसन्नता के लिए ईर्ष्या करते हैं।
हरिप्रसाद के विशाल घर में भी आये हुए उसके ग्रामीण लोग प्रसन्न नहीं रहते हैं। इस परिवार की दुःख की चर्चा वे लोग करते हैं।
अन्ततः हरिप्रसादः स्वकीयं विशालं परिवारं सदा निन्दति “रघुदासस्य लघुपरिवारः ।” धिक् मां विशालपरिवारजनकम् । वर्तमानकाले ते एव ध न्याः सन्ति येषां जनानां परिवारः अल्पकायः । सत्यमुच्यते. अर्थ-अन्ततः हरिप्रसाद रघुदास के छोटे परिवार की तुलना में अपने ही विशाल परिवार की सदैव निन्दा करते दिखते हैं। विशाल परिवार के पिता मुझे धिक्कार है । वर्तमान में वही लोग धन्य हैं जिस व्यक्ति का परिवार छोटा है। सत्य ही कहा गया है कि परिवारस्य सौभाग्यं यत्र संख्या लघीयसी।
विशाल परिवारस्य भरणे पीडितो जनः । अर्थ उस परिवार का सौभाग्य है जिस परिवार की संख्या कम है। विशाल परिवार का भरण-पोषण करने में लोग दुःखी होते हैं। देशेपि परिवारेषु जनसंख्यानियन्त्रणात ।
संसाधनानि सर्वेषां सुलभान्येव सर्वथा ॥ अर्थ – देश या परिवार में जनसंख्या को नियन्त्रित करने से सदैव सबों को संसाधन आसानी से प्राप्त हो जाते हैं।
शब्दार्थ
बहवः = अनेक । परित्यज्य = छोड़कर । सह = साथ । समागताः = आये । प्रतिवेशिनः = पड़ोसी । अधीते = पढ़ता है । विलोक्य = देखकर । प्रमुदितौ = प्रसन्न । यदा-कदा = कभी-कभी। आगत्य = आकर । इदानीम् = इस समय । सम्प्रति = इस समय । तिम्रः = तीन (स्त्रीलिङ्ग) । अपराः = दूसरी । महती = बहुत । अवलोक्य = देखकर । प्रसीदन्ति = प्रसन्न होते हैं। ईष्यति = डाह करते हैं । लघीयसी = छोटी (तुलनात्मक) । अल्पकायः = छोटा । सर्वथा = सब प्रकार से । यतसंख्यकः = कम संख्या वाला । भरणे = पालन करने वाला ।
व्याकरणम्
सन्धिविच्छेद
सन्तीति = सन्ति + इति (दीर्घ-सन्धिः) । नातिसम्पन्नोऽपि = न + अतिसम्पन्नः + अपि (दीर्घ सन्धिः, विसर्ग सन्धिः) । कदापि = कदा + अपि (दीर्घ-सन्धिः )। नानुभवति = न + अनुभवति (दीर्घ-सन्धिः ) । प्रवेशिकापरीक्षोत्तीर्णाः = प्रवेशिकापरीक्षा + उत्तीर्णाः (गुण सन्धिः) । तदवलोक्य = तत् + अवलोक्य (व्यञ्जन सन्धिः) । विशालेऽपि = विशाले + अपि । सदैव = सदा + एव (वृद्धि सन्धिः ) । तावेव = तौ + एव (अयादि सन्धिः) । सर्वाधिकम् = सर्व + अधिकम् (दीर्घ सन्धिः) । सत्यमुच्यते = सत्यम् + उच्यते ।
प्रकृति-प्रत्यय, विभाग
अभ्यास
मौखिक
प्रश्न 1.
उच्चारण नापि,
उत्तरम्-
नानुभवायात, यतसंग, नातिसम्पन्नोपि, नानुभवति, चिन्ताग्रस्तः, प्रवेशिकापरीक्षोत्तीर्णाः, तावेव, तदवलोक्य, निर्धनस्यापि, प्राप्नुयात्, यतसंख्यकः
प्रश्न 2.
एकपदेन उत्तरं वदत
(क) रामभद्रनामकं नगरं कुत्र अस्ति?
उत्तरम्-
भारतवर्ष ।
(ख) हरिप्रसादस्य प्रतिवेशी कः अस्ति?
उत्तरम्-
रघुदासः।
(ग) रघुदासस्य पुत्रः कः अस्ति ?
उत्तरम्-
बिन्दुप्रकाश।
(घ) कस्य द्वौ पुत्रौ स्त:?
उत्तरम्-
हरिप्रसादस्य।
(ङ) हरिप्रसादस्य परिवारे कियत्यः कन्याः सन्ति ।
उत्तरम्-
षष्टी।
लिखित
प्रश्न 3.
मञ्जूषातः अव्ययपदं चित्वा वाक्यानि पुरयत
(एव, च, सदा, अपि, एवम्, अति)
प्रश्नोत्तर :
- तस्य परिवारे षट् कन्या द्वौ च पुत्रौ वर्तन्ते ।
- कन्यासु तिस्रः एव विद्यालये गच्छन्ति ।
- हरिप्रसादः सदा चिन्ताग्रस्तो वर्तते ।
- एवम् सम्पन्नः हरिप्रसादः प्रतिवेशिनः रघुदासस्य निर्धनस्य प्रसन्नतायै ईय॑ति ।
- बिन्दु प्रकाशः अति मेघावी वर्तते ।
प्रश्न 4.
निम्नलिखितानां शब्दानां प्रकृति-प्रत्यय-विभागं कुरुत
आगत्य, विहस्य, आगताः, कुर्वन्, तिष्ठन्, पिबन्, मृतः
उत्तरम्-
प्रश्न 5.
अधोलिखितानां शब्दानां प्रयोगेन वाक्यं निर्माणं कुरुत
प्रश्नोत्तरम्-
- गृहे = सः गृहे वसति ।
- सदा = सदा सत्यम् वद् ।
- जनाः = जनाः अत्र न निवसन्ति ।
- सह = रामेण सह सीता वनं आगच्छत् ।
- तत्र = तत्र एक: कूपः अस्ति ।।
- यदा-कदा = यदा-कदा मम् गृहे अतिथिः आगच्छति ।
- वर्तते = पाटलिपुत्रे गोलगृहं वर्तते ।।
प्रश्न 6.
निम्नलिखितानां प्रश्नानाम् उत्तरं एकवाक्येन लिखत
(क) रघुदासस्य पुत्रः कीदृशः अस्ति ?
उत्तरम्-
रघुदासस्य पुत्रः मेधावी अस्ति.
(ख) कस्य मातापितरौ निजस्य सन्तानस्य उन्नतिं विलोक्य प्रमुदितौ भवतः?
उत्तरंम्-
बिन्दु प्रकाशस्य माता-पितरौ निजस्य संतानस्य उन्नतिं विलोक्य प्रमुदितौ भवतः।
(ग) कः स्वकीयं विशालं परिवारं सदा निन्दति ?
उत्तरम्-
हरिप्रसादः स्वकीयं विशालं परिवारं सदा निन्दति ।
(घ) वर्तमानकाले के जनाः धन्याः?
उत्तरम्-
वर्तमान काले ते जनाः धन्याः यस्य परिवारं अल्पकायः।
(ङ) कस्य परिवारः बहुसंख्यकः अस्ति?
उत्तरम्-
हरिप्रसादस्य परिवारः बहुसंख्यकः अस्ति ।
प्रश्न 7.
अधोलिखितानां पदानां लकारं पुरुषं वचनञ्च लिखत
उत्तरम्-
प्रश्न 8.
अधोलिखितानां पदानां लिङ्ग विभक्तिञ्च लिखत्
उत्तरम्-
प्रश्न 9.
विशेष्य-विशेषणानाम् उचितं मेलनं कुरुत
उत्तरम्-
विशेष्य पदानि – विशेषण पदानि
- विशाले – ग्रामपरिवारः
- एक: – गुहा
- स्वकीयम् – सन्तानस्य
- निजस्य – विशालम्
- महती – कारणात्
- अस्मात् – समस्या
- उत्तरम्
- विशाले – गुहा
- एक: – ग्रामपरिवारः
- स्वकीयम् -विशालम्
- निजस्य – सन्तानस्य
- महती – समस्या
- अस्मात् – कारणात्
प्रश्न 10.
उदाहरणानुसृत्य लकार परिवर्तनं कुरुत
वर्तमान कालः – भूतकाल:
यथा-
तत्र एकः नरः अस्ति – तत्र एकः नरः आसीत् ।
उत्तरम्-
- सः कुत्र गच्छति? – सः कुत्र अगच्छत् ।
- ते फलं खादन्ति । – ते फलं अखादन्
- रीता विद्यालये पठति । – रीता विद्यालये अपठत्
- वृक्षात् पत्राणि पतन्ति । – वृक्षात् पत्राणि अपतन्
- स: स्वपरिवारेण सह सुखेन – सः स्वपरिवारेण सह
प्रश्न 11.
अधोलिखितानां पदानां विलोमपदानि लिखत
यथा-
गच्छन्ति – आगच्छन्ति
- सर्वदा – एकदा
- सम्पन्नः – विपन्न:
- निजः – परः
- मूर्खः – पण्डितः
- धनवान् – धनहीनः
BSEB Textbook Solutions PDF for Class 8th
- BSEB Class 8 Textbook Solutions PDF: Download Bihar Board STD 8th Book Answers
- BSEB Class 8 Sanskrit Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Book Answers
- BSEB Class 8 Sanskrit Chapter 1 मंगलम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 1 मंगलम् Book Answers
- BSEB Class 8 Sanskrit Chapter 2 संघे शक्तिः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 2 संघे शक्तिः Book Answers
- BSEB Class 8 Sanskrit Chapter 3 अस्माकं देश: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 3 अस्माकं देश: Book Answers
- BSEB Class 8 Sanskrit Chapter 4 प्रहेलिकाः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 4 प्रहेलिकाः Book Answers
- BSEB Class 8 Sanskrit Chapter 5 सामाजिकं कार्यम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 5 सामाजिकं कार्यम् Book Answers
- BSEB Class 8 Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Book Answers
- BSEB Class 8 Sanskrit Chapter 7 प्राचीनाः विश्वविद्यालयः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 7 प्राचीनाः विश्वविद्यालयः Book Answers
- BSEB Class 8 Sanskrit Chapter 8 नीति श्लोका: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 8 नीति श्लोका: Book Answers
- BSEB Class 8 Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Book Answers
- BSEB Class 8 Sanskrit Chapter 10 गुरु-शिष्य-संवाद: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 10 गुरु-शिष्य-संवाद: Book Answers
- BSEB Class 8 Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Book Answers
- BSEB Class 8 Sanskrit Chapter 12 सदाचार: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 12 सदाचार: Book Answers
- BSEB Class 8 Sanskrit Chapter 13 रविषष्टि-व्रतोत्सवः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 13 रविषष्टि-व्रतोत्सवः Book Answers
- BSEB Class 8 Sanskrit Chapter 14 कृषिगीतम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 14 कृषिगीतम् Book Answers
- BSEB Class 8 Sanskrit वर्णविचारः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit वर्णविचारः Book Answers
- BSEB Class 8 Sanskrit सन्धिविचारः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit सन्धिविचारः Book Answers
- BSEB Class 8 Sanskrit सर्वनाम विशेषणं क्रियाविशेषणं च Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit सर्वनाम विशेषणं क्रियाविशेषणं च Book Answers
- BSEB Class 8 Sanskrit समासस्य अवधारणा Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit समासस्य अवधारणा Book Answers
- BSEB Class 8 Sanskrit पत्रलेखनम (आवश्यक निर्देश) Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit पत्रलेखनम (आवश्यक निर्देश) Book Answers
- BSEB Class 8 Sanskrit शब्दरूपाणि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit शब्दरूपाणि Book Answers
- BSEB Class 8 Sanskrit धातुरूपाणि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit धातुरूपाणि Book Answers
- BSEB Class 8 Sanskrit संस्कृत-सम्भाषणम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit संस्कृत-सम्भाषणम् Book Answers
0 Comments:
Post a Comment