Hsslive.co.in: Kerala Higher Secondary News, Plus Two Notes, Plus One Notes, Plus two study material, Higher Secondary Question Paper.

Monday, July 4, 2022

BSEB Class 8 Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Book Answers

BSEB Class 8 Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Book Answers
BSEB Class 8 Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Book Answers


BSEB Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbooks Solutions and answers for students are now available in pdf format. Bihar Board Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Book answers and solutions are one of the most important study materials for any student. The Bihar Board Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी books are published by the Bihar Board Publishers. These Bihar Board Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी textbooks are prepared by a group of expert faculty members. Students can download these BSEB STD 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी book solutions pdf online from this page.

Bihar Board Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbooks Solutions PDF

Bihar Board STD 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Books Solutions with Answers are prepared and published by the Bihar Board Publishers. It is an autonomous organization to advise and assist qualitative improvements in school education. If you are in search of BSEB Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Books Answers Solutions, then you are in the right place. Here is a complete hub of Bihar Board Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी solutions that are available here for free PDF downloads to help students for their adequate preparation. You can find all the subjects of Bihar Board STD 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbooks. These Bihar Board Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbooks Solutions English PDF will be helpful for effective education, and a maximum number of questions in exams are chosen from Bihar Board.

Bihar Board Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Books Solutions

Board BSEB
Materials Textbook Solutions/Guide
Format DOC/PDF
Class 8th
Subject Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी
Chapters All
Provider Hsslive


How to download Bihar Board Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbook Solutions Answers PDF Online?

  1. Visit our website - Hsslive
  2. Click on the Bihar Board Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Answers.
  3. Look for your Bihar Board STD 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbooks PDF.
  4. Now download or read the Bihar Board Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbook Solutions for PDF Free.


BSEB Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbooks Solutions with Answer PDF Download

Find below the list of all BSEB Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbook Solutions for PDF’s for you to download and prepare for the upcoming exams:

Bihar Board Class 8 Sanskrit संकल्प वीर: दशरथ माँझी Text Book Questions and Answers

जयन्ति कर्मवीरास्ते कृतभूरिपरिश्रमाः। सर्वेषामुपकाराय येषां संकल्पसिद्धयः ॥
अर्थ-जिन्होंने खूब परिश्रम किया ऐसे कर्मवीरो आपकी जय हो। क्योंकि आपके द्वारा किया गया कार्य का फल सबों के उपकार के लिए होता

दुर्बलकायः स्वदेमुख: रिक्तोदरः कौपीनवसनः कृषिकः ग्रामक्षेत्रेषु सर्वदा श्रमं करोति । ग्रामेषु प्रायेणार्थव्यवस्थायाः आधारः कृषिरेव वर्तते । किन्तु कृषिकाः आवश्यकवस्तूनि क्रेतुं निकटस्थान् अट्टान् आपणान् च. गच्छन्ति । बिहारप्रान्तस्य गयामण्डले उटजप्रधाने ग्रामे गहलौरनामके कश्चित् कृषिश्रमिकः न्यवसत् । तस्य नाम दशरथ माँझी इत्यासीत् । अतीव परिश्रमी संकल्पवान् चासीत् । सः तस्य ग्रामः राजगीर-पर्वतमालायाः एकभागे अवर्तत । तस्य ग्रामस्य आपणस्थानं वजीरगंजे आसीत् । उभयोः ।

अनेन संकल्पेन दशरथं प्रति ग्रामीणाः जनाः उपहासं कृतवन्तः । किन्तु निरक्षरोऽपि दशरथः दृढसंकल्पवान् जातः। यद्यपि स कुठारेण काष्ठानयनस्य कार्याणि कृत्वा क्षेत्राणां कर्षणं च कृत्वा जीवनं यापयति, तथापि तस्मात् दिवसात् प्रस्तरछेदनाय अपि उपकरणानि क्रीत्वा स स्वसंकल्पस्य पूरणे प्रवृत्तः । दिनानि व्यतीतानि वर्षानि च गतानि । शैनः-शनैः अस्य श्रमिकस्य परिश्रमः प्रत्यक्षो जातः । द्वाविंशतिवर्षेषु एकः विस्तीर्णः मार्ग: पर्वतमध्ये निर्मितः, नाव कस्यापि शारीरिकः सहयोगः प्राप्तः । प्रस्तरखण्डानि भग्नानि । गहलौरात् वजीरगंजस्य मार्ग: अल्पीभूतः । एतेषु वर्षेषु दशरथ माँझी बहून सम्मानान् लब्धवान् । पर्वतमार्गश्च तस्य नाम्ना अभिहितः । ग्रामे प्रशासनेन तदनु सामुदायिक भवनं निर्मितं चिकित्सालयश्च तस्य नाम्ना स्थापितः । राज्यप्रशासनं तस्मै ‘पर्वतपुरुष’ इति सम्मानोपाधिम् अयच्छत् । दशरथस्य उदाहरणेन स्पष्टं भवति यत् कोऽपि जनः दृढेन संकल्पेन कठिनं किञ्च असम्भवमपि कार्य कृत्वा यशो लभते एतादृशाः कर्मवीराः एव समाजस्य वास्तविकाः सेवकाः

अर्थ इस निश्चय को जानकर ग्रामीण लोगों ने दशरथ मांझी का उपहास भी किया। लेकिन निरक्षर दशरथ दृढ़ निश्चयी हो गया। जबकि वह कुल्हाड़ी से काटकर लकड़ी लाने का काम और खेतों को जोतकर जीवन-यापन किया करता था। इसके बाद भी उसी दिन से पत्थर काटने के लिए उपकरणों (छेनी, हथौड़ा) खरीदकर वह अपने संकल्प को पूरा करने में लग गया । दिन बीता और वर्ष भी बीतने चला । इस मजदूर का परिश्रम दिखने लगा । बाईस वर्षों में एक चौड़ा मार्ग पहाड़ के बीच में निर्माण हो गया। इसमें किसी का शारीरिक सहयोग नहीं प्राप्त हुआ। पत्थर के टुकड़े-टुकड़े होकर टूट गये।

गहलौर से वजीरगंज का मार्ग छोटा हो गया । इन वर्षों में दशरथ माँझी बहुत सम्मान पाये । वह पर्वतीय मार्ग उन्हीं के नाम से जाना जाता है। उसके बाद ग्राम प्रशासन के द्वारा सामुदायिक भवन और अस्पताल निर्माण उन्हीं के नाम से किया गया। राज्य सरकार उनको ‘पर्वत पुरुष’ इस सम्मानजनक उपाधि से विभूषित किया । दशरथ माँझी के उदाहरण से स्पष्ट होता है कि कोई भी व्यक्ति दृढ़ संकल्प से कुछ भी असम्भव कार्य को करने का यश प्राप्त कर सकता है। ऐसे कर्मवीर लोग ही समाज के वास्तविक सेवक होते हैं।

शब्दार्थ

कृतभूरिपरिश्रमाः = जिन्होंने खूब परिश्रम किये हैं। सर्वेषाम् = सबका/सबकी, सबके । उपकाराय = उपकार के लिए । संकल्पसिद्धयः = संकल्पित कार्य के फल । दुर्बलकायः = दुबले शरीर वाला । स्वेदमुखः = पसीना युक्त मुँह । रिक्तोदरः = खाली पेट । कौपीनवसनः = लंगोटी धारण किये हुए । कृषिकः = किसान । ग्रामक्षेत्रेषु = ग्रामीण इलाकों में । केतुम् = खरीदने हेतु । निकटस्थान = समीप स्थित (को) । अट्टान् = हाटों को। आपणान् = दुकानों को । उटजप्रधाने = झोपड़ी बहुल । कृषिश्रमिकः = खेतिहर मजदूर । न्यवसत् = निवास करता था। संकीर्णः = सँकरा, तंग। बाधारूपः = बाधा पहुँचाने वाला । पदयात्रिकाः = पदयात्री लोग, पैदल चलने वाले । चलितुम् = चलने में ।

अनुभूतवन्तः = अनुभव करते थे। विस्तारीकरणे = चौड़ा करने में। नीत्वा = लेकर । भग्नो (भग्नः) जातः = टूट गया। मानसे = मन में । मार्गमेतम् (मार्गम् + एतम्) = इस रास्ते को । अहमेव (अहम् + एव) = मैं ही । विनाश्य = नाश/समाप्त करके । निर्मास्यामि = बनाऊँगा, निर्माण करूँगा। उपहासम् = मजाक । दृढसंकल्पवान् = दृढ़ निश्चय वाला । काष्ठामयनस्य = लकड़ी ढोने का । कुठारेण = कुल्हाड़ी से। कर्षणम् = जुताई । क्षेत्राणाम् = खेतों का/की/के । यापयति = बिताता है । प्रस्तरछेदनाय = पत्थर काटने के लिए । पूरणे = पूरा करने में । प्रवृत्तः = लग गया । व्यतीतानि = बिताये गये/बीत गये । गतानि = गये । अल्पीभूतः = छोटा हो गया । द्वाविंशतिवर्षेषु = बाइस वर्षों में । नाम्ना = नाम से । अभिहितः = पुकारा गया । तदनु = उसके बाद । अयच्छत् = दिया । किञ्च = इसके अतिरिक्त । एतादशाः = इस प्रकार के।’

व्याकरणम्

सन्धिविच्छेद

कर्मवीरास्ते = कर्मवीराः + ते (विसर्ग सन्धि)। रिक्तोदरः = रिक्त + उदरः (गुण-सन्धि) । प्रायेणार्थव्यवस्थायाः = प्रायेण + अर्थव्यवस्थायाः (दीर्घ सन्धि) । कृषिरेव = कृषिः + एव (विसर्ग सन्धि) । इत्यासीत् = इति + आसीत् (यण् सन्धि) । चासीत् = च + आसीत् (दीर्घ सन्धि) । यद्यपि = यदि + अपि (यण् सन्धि)। नासन् = न. + आसन् (दीर्घ सन्धि)। कृषिकाश्च = कृषिकाः + च (विसर्ग सन्धि)। कठोरस्यापि = कठोरस्य + अपि (दीर्घ सन्धि) । निरक्षरोऽपि = निः + अक्षरः + अपि (विसर्ग सन्धि)। काष्ठानयनस्य = काष्ठ + आनयनस्य (दीर्घ सन्धि) । तथापि = तथा + अपि (दीर्घ सन्धि) । कस्यापि = कस्य + अपि (दीर्घ सन्धि) । चिकित्सालयश्च = चिकित्सा + आलयः + च (दीर्घ सन्धि)। सम्मानोपाधिम् = सम्मान + उपाधिम् (गुण + सन्धि)।
प्रकृति-प्रत्यय-विभाग :

अभ्यास

मौखिक

प्रश्न 1.
अधोलिखितानां शब्दानाम् उच्चारणं कुरुत
(निम्नलिखित शब्दों का उच्चारण करें):
रिक्तोदरः आपणस्थानम्, इत्यासीत्, प्रायेणार्थव्यवस्थायाः, अट्टान्, निर्मास्यामि, द्वाविंशतिवर्षेषु, असम्भवमपि, सम्मानोपाधिम्।

प्रश्न 2.
कृषिकस्य विषये संस्कृतभाषायां द्वे वाक्ये वदत
उत्तरम्-

  1. कृषिकाः ग्रामवासिनः भवन्ति ।
  2. कृषिकाः कृषिकार्यं कुर्वन्ति ।

प्रश्न 3.
निम्नलिखितानां शब्दानाम् अर्थं वदत:
अट्टान, कौपीनः, स्वेदः, आपणम्, चलितुम्, कर्षणम्, अयच्छत्
उत्तरम्-

  1. अट्टान = हाट (बाजार) ।
  2. कौपीनः = लंगोटी ।
  3. स्वेदः = पसीना ।
  4. आपणम् = दुकान ।
  5. चलितुम् = चलने के लिए ।
  6. कर्षणम् = जुताई ।
  7. अयच्छत् = दिया, प्रदान किया।

लिखित

प्रश्न 4.
अधोलिखितानां प्रश्नानाम् उत्तरम् एकेन पदेन लिखत :
(क) अस्मिन पाठे संकल्पवीरः कः ?
उत्तरम्-
दशरथ माँझी।

(ख) सम्प्रति भारतवर्षे ग्रामीण क्षेत्रे अर्थ व्यवस्थायाः मख्याधार कः?
उत्तरम्-
कृषिकार्यम् ।

(ग) ग्रामीण: क्षेत्रे कृषिका: आवश्यक वस्तूनि क्रेतुं कुत्र गच्छन्ति ?
उत्तरम्-
अट्टान ।

(घ) दशरथ मांझी कस्मिन् ग्रामे वसति स्म?
उत्तरम्-
गहलौरे।

(ङ) राज्य प्रशासनं कस्मै ‘पर्वत पुरुष’ इति सम्मानोपाधिम् अयच्छत् ?
उत्तरम्-
दशरथाय।

प्रश्न 5.
निम्नलिखितानां प्रश्नानाम् उत्तरं पूर्णवाक्येन लिखत
(क) दशरथ मांझी कीदृशः आसीत् ?
उत्तरम्-
दशरथ माँझी परिश्रमी दृढ़ संकल्पः च आसीत् ।

(ख) दशरथ माँझी महोदयस्य ग्रामः कुत्र स्थितः आसीत् ?
उत्तरम्-
दशरथ माँझी महोदयस्य ग्रामः राजगीर पर्वतमालायाः मध्ये स्थितः आसीत् ।

(ग) कयोः स्थानयोः मध्ये पर्वतस्य संकीर्णः मार्गः बाधा रूपः आसीत् ?
उत्तरम्-
गहलौर वजीरगंजयोः मध्ये पर्वतस्य संकीर्णः मार्गः बाधारूप: आसीत्।

(घ) कं प्रति ग्रामीणाः जनाः उपहासं कृतवन्तः ?
उत्तर-
दशरथ माँझी महोदयं प्रति ग्रामीणाः जनाः उपहासं कुलवन्तः ।

(ङ) दशरथस्य उदाहरणेन का शिक्षा मिलति ?
उत्तरम्-
दशरथस्य उदाहरणेन शिक्षा मिलति यत्-कोपि जन: दृढ़ेन संकल्पेन कठिनं कार्यं कृत्वा यशः लभते ।

(च) कस्याः कष्टं दृष्ट्वा दशरथः संकल्पं कृतवान् ?
उत्तरम्-
पत्न्याः कष्टं दृष्ट्वा दशरथ: संकल्पं कृतवान् ।

प्रश्न 6.
मञ्जूषायाः उचितपदानि चित्वा वाक्यानि पूरयत
(वजीरगंजे, संकीर्णः, कृषिरेव, दशरथ माँझी, राजगीर पर्वतमालायाः, गहलौर, अल्पीभूतः)
प्रश्नोत्तरम्-

  1. ग्रामेषु प्रायेणार्थ व्यवस्थायाः आधारः कृषिरेव वर्तते ।।
  2. तस्य ग्रामस्य आपणस्थानं वजीरगंजे आसीत् ।
  3. गहलौरात् वजीरगंजस्य मार्गः अल्पीभूतः।
  4. उभयोः स्थानयोः मध्ये पर्वतस्य संकीर्णः मार्गः बाधारूपः अभवत् ।
  5. तस्य ग्रामः राजगीर पर्वतमालायाः एकभागे अवर्तत। पंचमी..
  6. उटज प्रधाने ग्रामे गहलौर नामके कश्चित् कृषि श्रमिक: न्यवसत् ।
  7. तस्य नाम दशरथ माँझी इत्यासीत् ।

प्रश्न 7.
अधोलिखितेषु पदेषु प्रयुक्तां विभक्ति वचनं च लिखत :
पदानि – विभक्तिः – वचनम्

यथा-
क्षेत्रेषु – सप्तमी – बहुवचनम्
प्रश्नोत्तरम् :

  1. ग्रामेषु – सप्तमी – बहुवचनम्
  2. दुर्बलकायः – प्रथमा – एकवचनम्
  3. क्षेत्राणाम् – षष्ठी – बहुवचनम्
  4. तस्मात् – पंचमी – एकवचनम्
  5. नाम्ना – तृतीया – एकवचनम्
  6. तस्य – षष्ठी – एकवचनम्
  7. पर्वतस्य – षष्ठी – एकवचनम्
  8. तस्मिन् – सप्तमी – एकवचनम्

प्रश्न 8.
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत

(सर्वदा, कृषकः, उभयोः, ग्रामेषु, अतीव)
प्रश्नोत्तरम्-

  1. सर्वदा – सर्वदा बालकाः पठेयुः।
  2. कृषकः – कृषक: कृषिकर्म करोति ।
  3. उभयोः – गंगायाउभयोः तट्योः नगरानि सन्ति ।
  4. ग्रामेषु – ग्रामेषु कृषिका: वसन्ति ।
  5. अतीव: – स: अतीव परिश्रमी आसीत् ।

प्रश्न 9.
सुमेलनं कुरुत :

उत्तरम्-
(क) – (2)
(ख) – (5)
(ग) – (1)
(घ) – (6)
(ङ) – (4)
(च) – (3)

प्रश्न 10.
अधोलिखितानां पदानां सन्धिं सन्धि विच्छेदं वा कुरुत
प्रश्नोत्तरम-

  1. यदि + अपि = यद्यपि ।
  2. च + आसीत् = चासीत् ।
  3. न + आसन = नासन् ।
  4. रिक्त + उदरः = रिक्तोदरः।
  5. इति + आसीत् = इत्यासीत् ।
  6. क: + चित् = कश्चित् ।

प्रश्न 11.
वचन-परिवर्तनं कुरुत:।

एकवचनम् – बहुवचनम्
यथा-
करोति – कुर्वन्ति ।
उत्तरम्-
एकवचनम् – बहुवचनम्

  1. गच्छति । – गच्छन्ति ।
  2. आगीत – आसन्
  3. वर्तते – वर्तन्ते.
  4. अगच्छत् । – अगच्छन्
  5. करिष्यामि – करिष्यामः
  6. अकरोत् – अकुर्वन्
  7. रक्षतु – रक्षन्तु
  8. भवसि – भवथ

प्रश्न 12.
उदाहरणानुसारं अव्यय पदानि चिनुत
यथा –
दुर्बलकायः कृषिकः ग्रामक्षेत्रेषु सर्वदा श्रमं करोति । = सर्वदा
प्रश्नोत्तर:

  1. ग्रामेषु अर्थव्यवस्थायाः आधारः प्रायेण कृषिः वर्तते । = प्रायेण ।
  2. दशरथः परिश्रमी संकल्पवान च आसीत् । = च।
  3. शनैः शनैः अस्य श्रमिकस्य परिश्रमः प्रत्यक्षो जातः । = शनैः-शनैः ।
  4. एतादृशाः कर्मवीराः एव समाजस्य वास्तविकाः सेवकाः । = एव ।
  5. यात्रिकाः अपि चलितुम् असमर्थाः आसन् । = अपि ।

BSEB Textbook Solutions PDF for Class 8th


Bihar Board Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbooks for Exam Preparations

Bihar Board Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbook Solutions can be of great help in your Bihar Board Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी exam preparation. The BSEB STD 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbooks study material, used with the English medium textbooks, can help you complete the entire Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Books State Board syllabus with maximum efficiency.

FAQs Regarding Bihar Board Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbook Solutions


How to get BSEB Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbook Answers??

Students can download the Bihar Board Class 8 Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Answers PDF from the links provided above.

Can we get a Bihar Board Book PDF for all Classes?

Yes you can get Bihar Board Text Book PDF for all classes using the links provided in the above article.

Important Terms

Bihar Board Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी, BSEB Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbooks, Bihar Board Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी, Bihar Board Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbook solutions, BSEB Class 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbooks Solutions, Bihar Board STD 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी, BSEB STD 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbooks, Bihar Board STD 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी, Bihar Board STD 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbook solutions, BSEB STD 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbooks Solutions,
Share:

0 Comments:

Post a Comment

Plus Two (+2) Previous Year Question Papers

Plus Two (+2) Previous Year Chapter Wise Question Papers, Plus Two (+2) Physics Previous Year Chapter Wise Question Papers , Plus Two (+2) Chemistry Previous Year Chapter Wise Question Papers, Plus Two (+2) Maths Previous Year Chapter Wise Question Papers, Plus Two (+2) Zoology Previous Year Chapter Wise Question Papers, Plus Two (+2) Botany Previous Year Chapter Wise Question Papers, Plus Two (+2) Computer Science Previous Year Chapter Wise Question Papers, Plus Two (+2) Computer Application Previous Year Chapter Wise Question Papers, Plus Two (+2) Commerce Previous Year Chapter Wise Question Papers , Plus Two (+2) Humanities Previous Year Chapter Wise Question Papers , Plus Two (+2) Economics Previous Year Chapter Wise Question Papers , Plus Two (+2) History Previous Year Chapter Wise Question Papers , Plus Two (+2) Islamic History Previous Year Chapter Wise Question Papers, Plus Two (+2) Psychology Previous Year Chapter Wise Question Papers , Plus Two (+2) Sociology Previous Year Chapter Wise Question Papers , Plus Two (+2) Political Science Previous Year Chapter Wise Question Papers, Plus Two (+2) Geography Previous Year Chapter Wise Question Papers, Plus Two (+2) Accountancy Previous Year Chapter Wise Question Papers, Plus Two (+2) Business Studies Previous Year Chapter Wise Question Papers, Plus Two (+2) English Previous Year Chapter Wise Question Papers , Plus Two (+2) Hindi Previous Year Chapter Wise Question Papers, Plus Two (+2) Arabic Previous Year Chapter Wise Question Papers, Plus Two (+2) Kaithang Previous Year Chapter Wise Question Papers , Plus Two (+2) Malayalam Previous Year Chapter Wise Question Papers

Plus One (+1) Previous Year Question Papers

Plus One (+1) Previous Year Chapter Wise Question Papers, Plus One (+1) Physics Previous Year Chapter Wise Question Papers , Plus One (+1) Chemistry Previous Year Chapter Wise Question Papers, Plus One (+1) Maths Previous Year Chapter Wise Question Papers, Plus One (+1) Zoology Previous Year Chapter Wise Question Papers , Plus One (+1) Botany Previous Year Chapter Wise Question Papers, Plus One (+1) Computer Science Previous Year Chapter Wise Question Papers, Plus One (+1) Computer Application Previous Year Chapter Wise Question Papers, Plus One (+1) Commerce Previous Year Chapter Wise Question Papers , Plus One (+1) Humanities Previous Year Chapter Wise Question Papers , Plus One (+1) Economics Previous Year Chapter Wise Question Papers , Plus One (+1) History Previous Year Chapter Wise Question Papers , Plus One (+1) Islamic History Previous Year Chapter Wise Question Papers, Plus One (+1) Psychology Previous Year Chapter Wise Question Papers , Plus One (+1) Sociology Previous Year Chapter Wise Question Papers , Plus One (+1) Political Science Previous Year Chapter Wise Question Papers, Plus One (+1) Geography Previous Year Chapter Wise Question Papers , Plus One (+1) Accountancy Previous Year Chapter Wise Question Papers, Plus One (+1) Business Studies Previous Year Chapter Wise Question Papers, Plus One (+1) English Previous Year Chapter Wise Question Papers , Plus One (+1) Hindi Previous Year Chapter Wise Question Papers, Plus One (+1) Arabic Previous Year Chapter Wise Question Papers, Plus One (+1) Kaithang Previous Year Chapter Wise Question Papers , Plus One (+1) Malayalam Previous Year Chapter Wise Question Papers
Copyright © HSSlive: Plus One & Plus Two Notes & Solutions for Kerala State Board About | Contact | Privacy Policy