![]() |
BSEB Class 8 Sanskrit धातुरूपाणि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit धातुरूपाणि Book Answers |
Bihar Board Class 8th Sanskrit धातुरूपाणि Textbooks Solutions PDF
Bihar Board STD 8th Sanskrit धातुरूपाणि Books Solutions with Answers are prepared and published by the Bihar Board Publishers. It is an autonomous organization to advise and assist qualitative improvements in school education. If you are in search of BSEB Class 8th Sanskrit धातुरूपाणि Books Answers Solutions, then you are in the right place. Here is a complete hub of Bihar Board Class 8th Sanskrit धातुरूपाणि solutions that are available here for free PDF downloads to help students for their adequate preparation. You can find all the subjects of Bihar Board STD 8th Sanskrit धातुरूपाणि Textbooks. These Bihar Board Class 8th Sanskrit धातुरूपाणि Textbooks Solutions English PDF will be helpful for effective education, and a maximum number of questions in exams are chosen from Bihar Board.Bihar Board Class 8th Sanskrit धातुरूपाणि Books Solutions
Board | BSEB |
Materials | Textbook Solutions/Guide |
Format | DOC/PDF |
Class | 8th |
Subject | Sanskrit धातुरूपाणि |
Chapters | All |
Provider | Hsslive |
How to download Bihar Board Class 8th Sanskrit धातुरूपाणि Textbook Solutions Answers PDF Online?
- Visit our website - Hsslive
- Click on the Bihar Board Class 8th Sanskrit धातुरूपाणि Answers.
- Look for your Bihar Board STD 8th Sanskrit धातुरूपाणि Textbooks PDF.
- Now download or read the Bihar Board Class 8th Sanskrit धातुरूपाणि Textbook Solutions for PDF Free.
BSEB Class 8th Sanskrit धातुरूपाणि Textbooks Solutions with Answer PDF Download
Find below the list of all BSEB Class 8th Sanskrit धातुरूपाणि Textbook Solutions for PDF’s for you to download and prepare for the upcoming exams:BSEB Bihar Board Class 8 Sanskrit व्याकरणम् धातुरूपाणि
दृश् – देखना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – पश्यति – पश्यतः – पश्यन्ति
- मध्यमपुरुषः – पश्यसि – पश्यथः – पश्यथ
- उत्तमपुरुष: – पश्यामि – पश्यावः – पश्यामः ।
लुट्लकारः (सामान्य भविष्यत्काल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – द्रक्ष्यति – द्रक्ष्यतः – द्रक्ष्यन्ति
- मध्यमपुरुष: – द्रक्ष्यसि – द्रक्ष्यथः – द्रक्ष्यथ
- उत्तमपुरुष: – द्रक्ष्यामि – द्रक्ष्यावः – द्रक्ष्यामः
ललकारः (अनद्यतन भूतकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – अपश्यत् – अपश्यताम् – अपश्यन्
- मध्यमपुरुष: – अपश्यः – अपश्यतम् – अपश्यत
- उत्तमपुरुषः – अपश्यम् – अपश्याव – अपश्याम
लोट्लकारः (आदेशवाचक)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – पश्यतु – पश्यताम् – पश्यन्तु
- मध्यमपुरुषः – पश्य – पश्यतम् – पश्यत
- उत्तमपुरुषः – पश्यानि – पश्याव – पश्याम
विधिलिङ्लकारः (चाहिए अर्थ में)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – पश्येत् – पश्येताम् – पश्येयुः
- मध्यमपुरुषः – पश्ये: – पश्येतम् – पश्येत
- उत्तमपुरुषः पश्ययम् पश्येव पश्येम
याच् – माँगना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – याचति – याचतः – याचन्ति
- मध्यमपुरुषः – याचथः – याचथ – उनमपुरुषः
- उत्तमपुरुषः – याचामि – याचावः – याचाम:
लुट्लकारः (सामान्य भविष्यत्काल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – याचिष्यति – याचिष्यतः – याचिष्यन्ति
- मध्यमपुरुषः – याचिष्यसि – याचिष्यथः – याचिष्यथ
- उत्तमपुरुषः – याचिष्यासि – याचिष्याव: – याचिष्यामः
लङ्लकारः (अनद्यतन भूतकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- अयाचताम् – अयाचन् – अयाचतम् – अयाचन्
- मध्यमपुरुष: – अयाचः – अयाचतम् – अयाचत
- उत्तमपुरुष: – अयाचम् – अयाचाव – अयाचाम
लोट्लकारः (आदेशवाचक)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – याचतु – याचताम् – याचन्तु
- मध्यमपुरुषः – याच – याचतम् – याचत
- उत्तमपुरुषः – याचानि – याचाव – याचाम्
विधिलिङ्लकारः (चाहिए अर्थ में)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – याचेत् – याचेताम् – याचेयुः
- मध्यमपुरुष: – याचेः – याचेतम् – याचेत
- उत्तमपुरुषः – याचेयम् – याचेव – याचम
या – गाना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – याति – यातः – यान्ति
- मध्यमपुरुषः – यासि – याथ: – याथ
- उत्तमपुरुषः – यामि – याव: – यामः
लट्लकारः (भविष्यत्काल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – यास्यति – यास्यतः – यास्यन्ति
- मध्यमपुरुषः – यास्यसि – यास्यथः – यास्यथ
- उत्तमपुरुषः – यास्यामि – यास्यावः – यास्यामः
ललकारः (भूतकाल)
पुरुषः – एकवचनम्। – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – अयात् – अयाताम् – अयान्, – अयुः
- मध्यमपुरुषः – अया: – अयातम् – अयात
- उत्तमपुरुषः – अयाम् – अयाव – अयाम
लोट्लकारः (आदेशवाचक)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – यातु – याताम् – यान्तु
- मध्यमपुरुषः – याहि – यातम् – यात
- उत्तमपुरुषः – यानि – याव – याम
विधिलिङ्लकारः (चाहिए अर्थ में)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – यायात् – यायाताम् – यायुः
- मध्यमपुरुषः – यायाः – यायातम् – यायात
- उत्तमपुरुषः – यायाम् – यायाव – यायाम
दिव् – चमकना, जुआ खेलना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – दीव्यति – दीव्यतः – दीव्यन्ति
- मध्यमपुरुषः – दीव्यसि – दीव्यथः – दीव्यथ
- उत्तमपुरुष: – दीव्यामि – दीव्यावः – दीव्यामः
लुट्लकारः (भविष्यत्काल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – देविष्यति – देविष्यतः – देविष्यन्ति
- मध्यमपुरुष: – देविष्यसि – देविष्यथः – देविष्यथ
- उत्तमपुरुष: – देविष्यामि – देविष्याव: – देविष्यामः
लङ्लकारः (भूतकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुष: – अदीव्यत् – अदीव्यताम् – अदीव्यन्
- मध्यमपुरुष: – अदीव्यः – अदीव्यतम् – अदीव्यत
- उत्तमपुरुष: – अदीव्यम् – अदीव्याव – अदीव्याम
लोट्लकारः (आदेशवाचक)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – दीव्यतु – ‘दीव्यताम् – दीव्यन्तु
- मध्यमपुरुषः – दीव्य – दीव्यतम् – दीव्यत
- उत्तमपुरुषः – दीव्यानि – दीव्याव – दीव्याम
विधिलिङ्लकारः (चाहिए अर्थ में)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – दीव्येत् – दीव्येताम् – दीव्येयुः
- मध्यमपुरुषः – दीव्ये – दीव्यतम् – दीव्येत
- उत्तमपुरुष: – दीव्येयम् दीव्येव – दीव्येम
आप – प्राप्त करना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुष: – आप्नोति – आप्नुतः – आप्नुवन्ति
- मध्यमपरुषः – आप्नोषि – आप्नुथः – आप्नुथ
- उत्तमपुरुषः – आप्नोमि – आप्नुवः – आप्नुमः
लुट्लकारः (भविष्यत्काल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – आप्स्यति – आप्स्यतः – आप्स्यन्ति
- मध्यमपुरुषः – आप्स्यसि – आप्स्यथः – आप्स्यथ
- उत्तमपुरुषः – आप्स्यामि – आप्स्यावः – आप्स्यामः
लङ्लकारः (भूतकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – आप्नोत् – आप्नुताम् – आप्नुवन्
- मध्यमपुरुषः – आप्नाः – आप्नुतम् – आप्नुत
- उत्तमपुरुषः – आप्नुवम् – आप्नुव – आप्नुम
लोट्लकार:
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – आप्नोतु – आप्नुताम् – आप्नुवन्तु
- मध्यमपुरुषः – आप्नुहि – आप्नुतम् – आप्नुत.
- उत्तमपुरुषः – आप्नवानि – आप्नवाव – आप्नवाम
विधिलिङ्लकारः (चाहिए अर्थ में)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – आप्नुयात् – आप्नुयाताम् – आप्नुयुः
- मध्यमपुरुषः – आप्नुयाः – आप्नुयातम् – आप्नुयात
- उत्तमपुरुषः – आप्नुयाम् – आप्नुयाव – आप्नुयाम
इष् – इच्छा करना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – इच्छति इच्छतः – इच्छन्ति
- मध्यमपुरुषः – इच्छसि – इच्छथः – इच्छथ
- उत्तमपुरुषः – इच्छामि – इच्छावः – इच्छामः
लट्लकारः (भविष्यत्काल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – एषिष्यति – एषिष्यतः – एषिष्यन्ति
- मध्यमपुरुषः – एषिष्यसि – एषिष्यथः – एषिष्यथ
- उत्तमपुरुषः – एषिष्यामि – एषिष्याव: – एषिष्याम:
लङ्लकारः (भूतकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – ऐच्छत् – ऐच्छताम् – ऐच्छन्
- मध्यमपुरुषः – ऐच्छः – ऐच्छतम् – ऐच्छत
- उत्तमपुरुषः – ऐच्छम् – ऐच्छाव – ऐच्छाम
लोट्लकारः (आदेशवाचक)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – इच्छतु – इच्छताम् – इच्छन्तु
- मध्यमपुरुष: – इच्छ – इच्छतम् – इच्छत –
- उत्तमपुरुषः – इच्छानि – इच्छाव – इच्छाम ।
विधिलिङ्लकारः (चाहिए अर्थ में)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – इच्छेत् – इच्छेताम् – इच्छेयुः
- मध्यमपुरुषः – इच्छेः – इच्छेतम् – इच्छेत
- उत्तमपुरुषः – इच्छेयम् – इच्छेव – इच्छेम
प्रच्छ्-पूछना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – पृच्छति – पृच्छतः – पृच्छन्ति
- मध्यमपुरुषः – पृच्छसि – पृच्छथः – पृच्छथ
- उत्तमपुरुषः – पृच्छामि – पृच्छावः – पृच्छामः
लुट्लकारः (भविष्यत्काल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – प्रक्ष्यति – प्रक्ष्यथः – प्रक्ष्यति
- मध्यमपुरुषः – प्रक्ष्यसि – प्रक्ष्यथः – प्रक्ष्यथ –
- उत्तमपुरुषः – प्रक्ष्यामि – प्रक्ष्याव: प्रक्ष्यामः
लङ्लकारः (भूतकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – अपृच्छत् – अपृच्छताम् – अपृच्छन्
- मध्यमपुरुषः – अपृच्छः – अपृच्छतम् – अपृच्छत
- उत्तमपुरुषः – अपृच्छम् – अपृच्छाव – अपृच्छाम
लोट्लकारः (आदेशवाचक)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – पृच्छतु – पृच्छताम् – पृच्छन्तु
- मध्यमपुरुषः – पृच्छ – पृच्छतम् – पृच्छत
- उत्तमपुरुषः – पृच्छानि – पृच्छाव – पृच्छाम
विधिलिङ्लकारः (चाहिए अर्थ में)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – पृच्छेत् – पृच्छेताम् – पृच्छेयुः
- मध्यमपुरुषः – पृच्छेः – पृच्छेतम् – पृच्छेत.
- उत्तमपुरुषः – पृच्छेयम् – पृच्छेव – पृच्छेम
क्री-खरीदना (परस्मैपदी)
लट्लकार
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – क्रीणाति – क्रीणीतः – क्रीणन्ति
- मध्यमपुरुषः – क्रीणासि – क्रीणीथः – क्रीणीथ.
- उत्तमपुरुषः – क्रीणामि – क्रीणीवः – क्रीणीमः
लट्लकारः (भविष्यत्काल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – ऋष्यति – क्रेष्यतः – क्रष्यन्ति
- मध्यमपुरुषः – ऋष्यसि – क्रेष्यथः – क्रष्यथ
- उत्तमपुरुषः – ऋष्यामि – ऋष्यावः – ऋष्यामः
लङ्लकारः (भूतकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – अक्रीणात् – अक्रीणीताम् – अक्रीणन्
- मध्यमपुरुष: – अक्रीणाः – अक्रीणीतम् – अक्रीणीत
- उत्तमपुरुषः – अक्रीणाम् – अक्रीणीव – अक्रीणीम
लोट्लकारः (आदेशवाचक)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – क्रीणातु – क्रीणीताम् – क्रीणन्तु
- मध्यमपुरुषः – क्रीणीहि – क्रीणीतम् – क्रीणीत
- उत्तमपुरुषः – क्रीणानि – क्रीणाव – क्रीणाम
विधिलिङ्लकारः (चाहिए अर्थ में)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – क्रीणीयात् – क्रीणीयाताम् – क्रीणीयुः
- मध्यमपुरुषः – क्रीणीयाः – क्रीणीयातम् – क्रीणीयात
- उत्तमपुरुषः – क्रीणीयाम् – क्रीणीयाव – क्रीणीयाम
चुर् – चोरी करना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – चोरयति – चोरयतः – चोरयन्ति
- मध्यमपुरुषः – चोरयसि – चोरयथः – चोरयथ
- उत्तमपुरुषः – चोरयामि – चोरयावः – चोरयामः
लट्लकारः (सामान्य भविष्यत्काल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – चोरयिष्यति – चोरयिष्यतः – चोरयिष्यन्ति
- मध्यमपुरुषः – चोरयिष्यसि – चोरयिष्यथः – चोरयिष्यथ
- उत्तमपुरुषः – चोरयिष्यामि – चोरयिष्याव: – चोरयिष्यामः
लङ्लकारः (अनद्यतन भूतकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – अचोरयत् – अचोरयताम् – अचोरयन्
- मध्यमपुरुषः – अचोरयः – अचोरयतम्. – अचोरयत
- उत्तमपुरुषः – अचोरयम् – अचोख्याव – अचोरयाम
लोट्लकारः (आदेशवाचक)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – चोरयतु – चोरयताम् – चोरयन्तु
- मध्यमपुरुषः – चोरय – चोरयतम् – चोरयत
- उत्तमपुरुषः – चोरयाणि – चोरयाव – चोरयाम
विधिलिङ्लकारः (चाहिए अर्थ में)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – चोरयेत् – चोरयेताम् – चोरयेयुः
- मध्यमपुरुषः – चोरयः – चोरयेतम् – चोरयेत
- उत्तमपुरुषः – चोरयेयम् – चोरयेव – चोरयेम
चिन्त् – सोचना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – चिन्तयति -चिन्तयतः -चिन्तयन्ति
- मध्यमपुरुषः -चिन्तयसि – चिन्तयथः – चिन्तयथ
- उत्तमपुरुषः – चिन्तयामि – चिन्तयावः – चिन्तयामः
लट्लकारः (सामान्य भविष्यत्काल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – चिन्तयिष्यति – चिन्तयिष्यतः – चिन्तयिष्यन्ति
- मध्यमपुरुषः – चिन्तयिष्यसि – चिन्तयिष्यथः – चिन्तयिष्यथ
- उत्तमपुरुषः – चिन्तयिष्यामि – चिन्तयिष्याव: – चिन्तयिष्यामः
लङ्लकारः (भूतकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – अचिन्तयत् – अचिन्तयताम् – अचिन्तयन्
- मध्यमपुरुषः – अचिन्तयः – अचिन्तयतम् – अचिन्तयत
- उत्तमपुरुष: – अचिन्तयम् – अचिन्तयाव – अचिन्तयाम
लोट्लकारः (आदेशवाचक)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – चिन्तयतु – चिन्तयताम् – चिन्तयन्तु
- मध्यमपुरुषः – चिन्तय – चिन्तयतम् – चिन्तयत
- उत्तमपुरुषः – चिन्तयानि – चिन्तयाव – चिन्तयाम
विधिलिङ्लकारः (चाहिए अर्थ में)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – चिन्तयेत् – चिन्तयेताम् – चिन्तयेयुः
- मध्यमपुरुषः – चिन्तयः – चिन्तयेतम् – चिन्तयेत
- उत्तमपुरुषः – चिन्तयेयम् – चिन्तयेव – चिन्तयेम
पूज् – पूजा करना
लट्लकारः (वर्तमानकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – पूजयति – पूजयतः – पूजयन्ति
- मध्यमपुरुषः – पूजयसि – पूजयथः – पूजयथ
- उत्तमपुरुषः – पूजयामि – पूजयावः – पूजयामः
लुट्लकारः (सामान्य भविष्यत्काल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – पूजयिष्यति – पूजयिष्यतः – पूजयिष्यन्ति
- मध्यमपुरुषः – पूजयिष्यसि – पूजयिष्यथः – पूजयिष्यथ
- उत्तमपुरुषः – पूजयिष्यामि – पूजयिष्यावः – पूजयिष्यामः
लङ्लकारः (अनद्यतन भूतकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुष: – अपूजयत् – अपूजयताम् – अपूजयन्
- मध्यमपुरुषः – अपूजयः – अपूजयतम् – अपूजयत
- उत्तमपुरुष: -अपूजयम् अपूजयाव अपूजयाम
लोट्लकारः (आदेशवाचक)
पुरुषः – एकवचनम्। – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – पूजयतु – पूजयताम् – पूजयन्तु
- मध्यमपुरुषः – पूजय – पूजयतम् – पूजयत
- उत्तमपुरुषः – पूजयानि पूजयाव – पूजयाम
विधिलिङ्लकारः (चाहिए अर्थ में)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – पूजयेत् – पूजयेताम् – पूजयेयुः
- मध्यमपुरुषः – पूजये: – पूजयेतम् – पूजयेत
- उत्तमपुरुषः – पूजयेयम् – पूजयेव – पूजयेम
नम् – नमस्कार करना, झुकना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – नमति – नमतः – नमन्ति
- मध्यमपुरुषः – नमसि – नमथः – नमथ
- उत्तमपुरुषः – नमामि – नमावः – नमामः
लुट्लकारः (सामान्य भविष्यत्काल)
पुरुषः – एकवचनम् – द्विवचनम् बहुवचनम्
- प्रथमपुरुष: – नस्यति – नस्यतः – नंस्यन्ति
- मध्यमपुरुषः – नस्यसि – नंस्यथः – नस्यथ
- उत्तमपुरुषः – नस्यामि – नंस्यावः – नस्यामः
लङ्लकारः (अनद्यतन भूतकाल)
पुरुषः – एकवचनम्। – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – अनमत् – अनमताम् – अनमन्
- मध्यमपुरुष: – अनमः – अनमतम् – अनमत
- उत्तमपुरुषः – अनमम् – अनमाव – अनमाम
लोट्लकारः (आदेशवाचक)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुष: – नमतु – नमताम् – नमन्तु
- मध्यमपुरुषः – नम – नमतम् – नमत
- उत्तापुरुष – नमानि – नमाव – नमाम
विधिलिङ्लकारः (चाहिए अर्थ में)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – नमेत् – नमेताम् – नमेयुः
- मध्यमपुरुषः – नमः – नर्मतम् – नमेत
- उत्तमपुरुषः – नमेयम् – नमेव – नर्मम
घ्रा (जिघ्र ) – सूंघना
लट्लकारः (वर्तमानकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – जिघ्रति – जिघ्रतः – जिघ्रन्ति
- मध्यमपुरुषः – जिघ्रसि – जिघ्रथः – जिघ्रथ
- उत्तमपुरुषः – जिघ्रामि – जिघ्राव: – जिघ्राम:
लट्लकारः (सामान्य भविष्यत्काल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – घ्रास्यति – घ्रास्यतः – घ्रास्यन्ति
- मध्यमपुरुषः – घ्रास्यसि – घ्रास्यथः – घ्रास्यथ
- उत्तमपुरुषः – घ्रास्यामि – घ्रास्यावः – घ्रास्यामः
लङ्लकारः (अनद्यतन भूतकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – अजिघ्रत् – अजिघ्रताम् – अजिघ्रन्
- मध्यमपुरुष: – अजिघ्रः – अजिघ्रतम् – अजिघ्रत
- उत्तमपुरुष: – अजिघ्रम् – अजिघ्राव – अजिघ्राम
लोट्लकारः (आदेशवाचक)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – जिघ्रतु – जिघ्रताम् – जिघ्रन्तु
- मध्यमपुरुषः – जिघ्र – जिघ्रतम् – जिघ्रत
- उत्तमपुरुषः – जिघ्राणि – जिघ्राव – जिघ्राम
विधिलिङ्लकारः (चाहिए अर्थ में)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – जिभ्रेत् – जिघ्रताम् – जिभ्रेयुः
- मध्यमपुरुषः – जिघ्रः – जिघ्रतम् – जिनेत
- उत्तमपुरुषः – जिघ्रयम् – जिव – जिभ्रेम
पा (पिब्) – पीना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – पिबति – पिबतः – पिबन्ति
- मध्यमपुरुषः – पिबसि – पिबथः – पिबथ
- उत्तमपुरुषः – पिबामि – पिबावः – पिबामः
लुट्लकारः (सामान्य भविष्यत्काल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – पास्यति – पास्यतः – पास्यन्ति
- मध्यमपुरुषः – पास्यसि – पास्यथः – पास्यथ
- उत्तमपुरुषः – पास्यामि – पास्याव: – पास्यामः
लङ्लकारः (अनद्यतन भूतकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – अपिबत् – अपितबताम् – अपिबन्
- मध्यमपुरुषः – अपिबः – अपिबतम् – अपिबत
- उत्तमपुरुषः – अपिबम् – अपिबाव – अपिबाम
लोट्लकारः (आदेशवाचक)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – पिबतु – पिबताम् – पिबन्तु
- मध्यमपुरुषः – पिब – पिबतम् – पिबत
- उत्तमपुरुषः – पिबानि – पिबाव – पिबाम
विधिलिङ्लकारः (चाहिए अर्थ में)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – पिबेत् – पिबेताम् – पिबेयुः
- मध्यमपुरुषः – पिबेः – पिबेतम् – पिबेत
- उत्तमपुरुषः – पिबेयम् – पिबेव – पिबेम
नृत् (नृत्य) – नाचना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – नृत्यति – नृत्यतः – नृत्यनित
- मध्यमपुरुषः – नृत्यसि – नृत्यथ: – नृत्यथ
- उत्तमपुरुषः – नृत्यामि – नृत्यावः – नुत्यामः
लुट्लकारः (सामान्य भविष्यत्काल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – नर्तिष्यति – नर्तिष्यतः – नर्तिष्यन्ति
- मध्यमपुरुषः – नर्तिष्यसि – नर्तिष्यथ: – नर्तिष्यथ
- उत्तमपुरुषः – नतिष्यामि – नर्तिष्याव: – नर्तिष्यामः
लङ्लकारः (अनद्यतन भूतकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – अनृत्यत् – अनृत्यताम् – अनृत्यन्
- मध्यमपुरुष: – अनृत्यः – अनृत्यतम् – अनृत्यत
- उत्तमपुरुष: – अनृत्यम् – अनृत्याव – अनृत्याम
लोट्लकारः (आदेशवाचक)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – नृत्यतु – नृत्यताम् – नृत्यन्तु
- मध्यमपुरुषः – नृत्य – नृत्यतम् – नृत्यत
- उत्तमपुरुषः – नृत्यानि – नृत्याव – नृत्याम
विधिलिङ्लकारः (चाहिए अर्थ में)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – नृत्येत् – नृत्येताम् – नृत्येयुः
- मध्यमपुरुषः – नृत्येः – नृत्येतम् – नृत्येत
- उत्तमपुरुषः – नृत्येयम् – नृत्येव – नृत्येम
हस् – हँसना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – हसति – हसतः – हसन्ति
- मध्यमपुरुषः – हससि – असथः – हसथ
- उत्तमपुरुषः – हसामि – हसाव: हसामः
लुट्लकारः (सामान्य भविष्यत्काल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – हसिष्यति – हसिष्यतः – हसिष्यन्ति
- मध्यमपुरुषः – हसिष्यसि – हसिष्यथः – हसिष्यथ
- उत्तमपुरुषः – हसिष्यामि – हसिष्यावः – हसिष्यामः
लङ्लकारः (अनद्यतन भूतकाल)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – अहसत् – अहसताम् – अहसन्
- मध्यमपुरुषः – अहसः – अहसतम् – अहसत
- उत्तमपुरुषः – अहसम् – अहसाव – अहसाम
लोट्लकारः (आदेशवाचक)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – हसतु – हसताम् – हसन्तु
- मध्यमपुरुषः – हस – हसतम् – हसत
- उत्तमपुरुषः – हसानि – हसाव – हसाम
विधिलिङ्लकारः ( चाहिए अर्थ में)
पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथमपुरुषः – हसेत् – हसेताम् – हसेयुः
- मध्यमपुरुषः – हसेः – हसेतम् – हसेत
- उत्तभपुरुषः – हसेयम् – हसेव – हसेम
BSEB Textbook Solutions PDF for Class 8th
- BSEB Class 8 Textbook Solutions PDF: Download Bihar Board STD 8th Book Answers
- BSEB Class 8 Sanskrit Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Book Answers
- BSEB Class 8 Sanskrit Chapter 1 मंगलम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 1 मंगलम् Book Answers
- BSEB Class 8 Sanskrit Chapter 2 संघे शक्तिः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 2 संघे शक्तिः Book Answers
- BSEB Class 8 Sanskrit Chapter 3 अस्माकं देश: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 3 अस्माकं देश: Book Answers
- BSEB Class 8 Sanskrit Chapter 4 प्रहेलिकाः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 4 प्रहेलिकाः Book Answers
- BSEB Class 8 Sanskrit Chapter 5 सामाजिकं कार्यम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 5 सामाजिकं कार्यम् Book Answers
- BSEB Class 8 Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 6 रघुदासस्य लोकबुद्धिः Book Answers
- BSEB Class 8 Sanskrit Chapter 7 प्राचीनाः विश्वविद्यालयः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 7 प्राचीनाः विश्वविद्यालयः Book Answers
- BSEB Class 8 Sanskrit Chapter 8 नीति श्लोका: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 8 नीति श्लोका: Book Answers
- BSEB Class 8 Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 9 संकल्प वीर: दशरथ माँझी Book Answers
- BSEB Class 8 Sanskrit Chapter 10 गुरु-शिष्य-संवाद: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 10 गुरु-शिष्य-संवाद: Book Answers
- BSEB Class 8 Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 11 विज्ञानस्य उपकरणानि Book Answers
- BSEB Class 8 Sanskrit Chapter 12 सदाचार: Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 12 सदाचार: Book Answers
- BSEB Class 8 Sanskrit Chapter 13 रविषष्टि-व्रतोत्सवः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 13 रविषष्टि-व्रतोत्सवः Book Answers
- BSEB Class 8 Sanskrit Chapter 14 कृषिगीतम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit Chapter 14 कृषिगीतम् Book Answers
- BSEB Class 8 Sanskrit वर्णविचारः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit वर्णविचारः Book Answers
- BSEB Class 8 Sanskrit सन्धिविचारः Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit सन्धिविचारः Book Answers
- BSEB Class 8 Sanskrit सर्वनाम विशेषणं क्रियाविशेषणं च Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit सर्वनाम विशेषणं क्रियाविशेषणं च Book Answers
- BSEB Class 8 Sanskrit समासस्य अवधारणा Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit समासस्य अवधारणा Book Answers
- BSEB Class 8 Sanskrit पत्रलेखनम (आवश्यक निर्देश) Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit पत्रलेखनम (आवश्यक निर्देश) Book Answers
- BSEB Class 8 Sanskrit शब्दरूपाणि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit शब्दरूपाणि Book Answers
- BSEB Class 8 Sanskrit धातुरूपाणि Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit धातुरूपाणि Book Answers
- BSEB Class 8 Sanskrit संस्कृत-सम्भाषणम् Textbook Solutions PDF: Download Bihar Board STD 8th Sanskrit संस्कृत-सम्भाषणम् Book Answers
0 Comments:
Post a Comment