![]() |
BSEB Class 7 Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Book Answers |
Bihar Board Class 7th Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Textbooks Solutions PDF
Bihar Board STD 7th Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Books Solutions with Answers are prepared and published by the Bihar Board Publishers. It is an autonomous organization to advise and assist qualitative improvements in school education. If you are in search of BSEB Class 7th Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Books Answers Solutions, then you are in the right place. Here is a complete hub of Bihar Board Class 7th Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः solutions that are available here for free PDF downloads to help students for their adequate preparation. You can find all the subjects of Bihar Board STD 7th Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Textbooks. These Bihar Board Class 7th Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Textbooks Solutions English PDF will be helpful for effective education, and a maximum number of questions in exams are chosen from Bihar Board.Bihar Board Class 7th Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Books Solutions
Board | BSEB |
Materials | Textbook Solutions/Guide |
Format | DOC/PDF |
Class | 7th |
Subject | Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः |
Chapters | All |
Provider | Hsslive |
How to download Bihar Board Class 7th Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Textbook Solutions Answers PDF Online?
- Visit our website - Hsslive
- Click on the Bihar Board Class 7th Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Answers.
- Look for your Bihar Board STD 7th Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Textbooks PDF.
- Now download or read the Bihar Board Class 7th Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Textbook Solutions for PDF Free.
BSEB Class 7th Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Textbooks Solutions with Answer PDF Download
Find below the list of all BSEB Class 7th Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Textbook Solutions for PDF’s for you to download and prepare for the upcoming exams:Bihar Board Class 7 Sanskrit स्वतन्त्रता-दिवसः Text Book Questions and Answers
अभ्यासः
मौखिकः
प्रश्न (1)
अधोलिखितानां पदानाम् उच्चारणं कुरुत –
- इदानीमपि
- प्रस्तुतः
- गमिष्यावः
- ध्वजस्य
- उत्तोलनाय
- चलिष्यामः
- प्रधानाचार्यः
- शीघ्रमागमिष्यति
- प्रतिवर्षम्पू
- र्वपुरुषाणाम् ।
नोट: उच्चारण छात्र स्वयं करें ।
प्रश्न (2)
अधोलिखितानां पदानाम् अर्थं वदत –
- आवाम्ग
- मिष्याव:
- उत्तोलनाय
- उभौ
- मा
- बोधयति
- प्रतिष्ठितः
- अस्माकम्अ
- द्य
- आत्मनः
- प्रतिकूलानि
- परेषाम्स
- माचरेत्अ
- पेक्षितः
- कथयित्वा
- गृहीत्वा ।
उत्तराणि –
- आवाम् – हम दोनों
- गमिष्यावः – (हमदोनों) जाएँगे
- उत्तोलनाय – फहराने के लिए
- उभौ – दोनों
- मा – नहीं
- बोधयति – संबोधित करते हैं
- प्रतिष्ठितः – सम्मानित
- अस्माकम् – हमलोगों का
- अद्य – आज
- आत्मनः – अपने
- प्रतिकूलानि – विपरीत
- परेषाम् – दूसरों का
- समाचरेत् – व्यवहार करना चाहिए
- अपेक्षितः – वञ्छित
- कथयित्वा – कहकर
- गृहीत्वा – लेकर ।
प्रश्न (3)
निम्नलिखितानां धातुरूपाणां पाठं कुरुत –
- आगच्छति । – आगच्छतः – आगच्छन्ति
- आगच्छसि – आगच्छथः – आगच्छथ
- आगच्छामि – आगच्छाव: – आगच्छामः
नोट: छात्र स्वयं अभ्यास करें।
प्रश्न (4)
स्वतन्त्रतादिवसस्य विषये हिन्दीभाषायां पञ्च वाक्यानि वदत ।
उत्तरम्-
15 अगस्त, 1947 को हमारा देश स्वतंत्र हुआ । आज हम स्वतंत्र हैं। 15 अगस्त को प्रतिवर्ष स्वतंत्रता दिवस मनाया जाता है। हम अपने पूर्वजों के बलिदान को याद करते हैं । हमें आपस में मिल-जुलकर संयम से . रहना चाहिए ।
लिखित
प्रश्न (5)
अधोलिखितानां प्रश्नानाम् उत्तरं पूर्णवाक्येन लिखत –
- स्वतन्त्रतादिवसः कदा आयोजितः ?
- अस्मिन् पाठे कः प्रथम: वक्ता ?
- ध्वजोत्तोलनाय कः आगच्छति ?
- अस्माभिः कीदृशः व्यवहारः न करणीयः ?
- जयतु भारतम्, जयन्तु भारतीयाः’ इति कथयित्वा मन्त्री महोदयः किं करोति ?
उत्तराणि-
- स्वतन्त्रतादिवसः अगस्त मासस्य पञ्चदशतिथौ आयोजितः ।
- अस्मिन् पाठे मन्त्री महोदयः प्रथम: वक्ता ।
- ध्वजोत्तोलनाय मन्त्री महोदयः आगच्छति ।
- अस्माभिः विषमः व्यवहारः न करणीयः ।
- जयतु भारतम्, जयन्तु भारतीयाः’ इति कथयित्वा मन्त्री महोदयः नमस्कारं करोति ।
प्रश्न (6)
सुमेलनं कुरुत –
- स्वतन्त्रतादिवसः – (i) वह
- अहम् – (ii). यह
- आवाम् – (iii) हमलोग
- वयम् – (iv) हमदोनों
- अयम् – (v) मैं
- सः – (vi) 15 अगस्त 1947
उत्तराणि-
- – (vi)
- – (v)
- – (iv)
- – (iii)
- – (ii)
- – (i)
प्रश्न (7)
कोष्ठात् पदं चित्वा रिक्तस्थानानि परयत –
- आवां सहैव विद्यालयं ………………….. । (गमिष्यामः । गमिष्याव:)
- ध्वजस्य उत्तोलनाय …………………. आगच्छति । (मन्त्री । प्रधानमन्त्री)
- स्वतन्त्रतादिवसस्य शुभः अवसरः …… आयाति । (प्रतिवर्षम्/प्रतिामसम्)
- अधुना वयं सर्वथा ……….. । (स्वतन्त्राः । परतन्त्रा:)
- तदेव कार्यं करणीयं येन सर्वे जनाः ……..भवन्तु । (प्रमुदिताः/खिन्ना:)
उत्तराणि-
- गमिष्याव:
- मन्त्री
- प्रतिवर्षम्
- स्वतन्त्राः
- प्रमुदिताः ।
प्रश्न (8)
अधोलिखितवाक्येषु ‘सत्यम्’ ‘असत्यम्’ वा लिखत
- विद्यालये स्वतन्त्रतादिवस्य भव्य समारोहः अस्ति । – सत्यम्
- विद्यालये ध्वजस्य उत्तोलनाय मुख्यमन्त्री आगच्छति । – असत्यम्
- स्वतन्त्रतादिवसः अस्माकं देशस्य पूर्वपुरुषाणां बलिदानं बोध यति । – सत्यम्
- अधुना वयं सर्वथा स्वतन्त्राः । – सत्यम्
- आत्मनः प्रतिकूलानि परेषां न समाचरेत् । -सत्यम्
प्रश्न (9)
शब्दान् दृष्ट्वा लिखत –
- गमिष्याव:
- शीघ्रम्प्र
- धानाचार्यः
- ध्वजोत्तोलनम्म
- हत्त्वम्पू
- र्वपुरुषाणाम्शा
- स्त्राणि
- प्रमदिताः
- अपेक्षिता
- व्यवहारः
- स्वतन्त्रतायाः
- मधुरान्नम्।।
नोटः छात्र स्वयं करें ।
प्रश्न (10)
मन्त्री महोदय स्वतन्त्रता दिवस के विषय में जो कुछ कहते हैं
उससे क्या शिक्षा मिलती है ?
प्रश्न (11)
निम्नलिखितानां पदानां सन्धिं सन्धि-विच्छेदं वा कुरुत
- सहैव = सह + एव
- ध्वज + उत्तोलम् = ध्वजोतोलनम्
- प्रधानाचार्य: = प्रधान + आचार्य:
- एक + एकः – एकैकः
- तदेव = तत् + एव
- तदा + एव = तदेव
- कुत्रापि = कुत्र + अपि
- कस्य + अपि = कस्यापि
Bihar Board Class 7 Sanskrit स्वतन्त्रता-दिवसः Summary
शताब्दियों की राजनीतिक दासता से मुक्त होकर हमारा देश 15 अगस्त 1947 के दिन स्वतंत्र हुआ । इस दिवस का महत्त्व भारतवर्ष के लिए बहुत अधिक है। यह एक राष्ट्रीय दिवस के रूप में अपने देश तथा विदेशों में भी मनाया जाता है । इस दिवस के महत्त्व पर प्रस्तुत पाठ में एक संक्षिप्त वार्तालाप है।
कुन्तलः : मित्र ! त्वम् इदानीमपि न प्रस्तुतः? कदा विद्यालयं चलिष्यसि ?’
रहीमः : ननु, शीघ्रम् आगच्छामि । आवां सहैव विद्यालयं गमिष्यावः ।
कुन्तलः : चल, चल शीघ्रम् । विद्यालये स्वतन्त्रतादिवसस्य भव्य समारोह: अस्ति । तत्र ध्वजस्य उत्तोलनाय मन्त्री आगमिष्यति ।
(उभौ गच्छत:)
शब्दार्थ-इदानीमपि (इदानीम् + अपि) = इस समय भी. अबतक भी। ननु – ठीक है, अच्छी बात है। शीघ्रम् – जल्दी । आगच्छामि – आता/आती हूँ। सहैव (सह + एव) = साथ ही । गमिष्याव: – (हम दोनों) जाएँगे । चल – चलो । विद्यालये = विद्यालय में | भव्यः – बड़ा, अच्छा। ध्वजस्य – झण्डे के । उत्तोलनाय = उत्तोलन/फहराने के लिए।
सरलार्थ –
कुन्तल : मित्र ! तुम इस समय भी तैयार नहीं हए हो? कब विद्यालय चलोगे ?
रहीम : अच्छी बात है, तुरत आता हूँ। हम दोनों साथ ही विद्यालय चलेंगे
कुन्तल : चलो, चलो, शीघ्र । विद्यालय में स्वतंत्रता दिवस का समारोह है । वहाँ झण्डा फहराने के लिए मंत्री आएँगे ।
(दोनों जाते हैं। रहीम !
रहीम : पश्य, पश्य कुन्तल ! अयं जोसफः आगच्छति । स विद्यालय गन्तुं धावति । (जोसर्फ प्रति) मा मा मित्र ! मा धाव । वयं सहैव चलिष्यामः ।
(सर्व विद्यालय प्राप्ताः)
शब्दार्थ – आगच्छति – आता/आती है। उभौ = दोनों । गच्छतः – (दोनों) जाते हैं । पश्य – देखो । गन्तम = जाने के लिए । धावति – दौड़ता/दौड़ती है। प्रति = की ओर । मा – मत/नहीं। धाव – दौड़ो । चलिष्यामः = (हमलोग) चलेंगे ।
सरलार्थ – देखो, देखो, कुन्तल ! यह जोसफ आ रहा है । वह विद्यालय जाने के लिए दौड़ रहा है । (जोसफ के प्रति) नहीं, नहीं, मित्र ! मत दौड़ो । हमलोग साथ हो चलेंगे।
(सभी विद्यालय पहुंचते हैं ।)
शीला : स्वागतं, स्वागतम् । आगच्छत । ध्वजस्य उत्तोलनस्थले सर्वे आचार्याः प्रधानाचार्यश्च वर्तन्ते । मन्त्री महोदयः अपि शीघ्रमागमिष्यति । चलत । स्व-स्थाने अवस्थिताः भवत । (मन्त्री ध्वजोत्तोलनं करोति, ततः स्वतन्त्रतादिवसस्य महत्त्व बोधयति ।)
शब्दार्थ – आचार्याः (बहुवचन) = आचार्य/शिक्षक । प्रधानाचार्यश्च (प्रधान+आचार्यः+च) – और प्रधानाचार्य/हेडमास्टर । वर्तन्ते = हैं । शीघ्रमागमिष्यति (शीघ्रम्+आगमिष्यति) = जल्दी आएगा/आएगी । चलत – (तुमलोग) चलो । स्व – अपना/अपने । स्थाने = स्थान/जगह पर । अवस्थिता – खड़े, खड़ी । भवत – हो जाओ । करोति – करता/करती है। ततः – उसके बाद, वहाँ से । स्वतन्त्रतादिवसस्य – आजादी के दिन का/की। बोधयति = बतलाता/बतलाती है।
सरलार्थ –
शीला : स्वागत है, स्वागत है ! आइए । ध्वजोत्तोलन स्थल पर सभी आचार्य और प्रधानाचार्य उपस्थित हैं । मन्त्री महोदय भी शीघ्र ही आ जाएँगे । चलें । अपने स्थान खडे हो जाएँ । (मन्त्री महोदय झंडा फहराते है । इसके पश्चात् स्वतंत्र दिवस का
महत्त्व बतलाते हैं।)
मन्त्री : अस्य विद्यालयस्य भान्याः प्रधानाचार्याः, अन्ये प्रतिष्ठिताः
आचार्याः, प्रियाः छात्रा: ! नूनं स्वतन्त्रतादिवसस्य शुभः अवसरः प्रतिवर्षम् आयाति, अस्माकं देशस्य पूर्वपुरुषाणां बलिदानं बोधयति । अस्माकं देशस्य एकैकः जनः अद्य प्रमदितः । अधना वयं सर्वथा स्वतन्त्रताः । किन्तु संयमः अस्माकं धनं वर्तते । शास्त्राणि कथयन्ति ।
“आत्मनः प्रतिकलानि परेषां न समाचरेत् ।”
शब्दार्थ – अस्य = इसका । विद्यालयस्य – विद्यालय का/की। मान्याः । – मान्यवर गणमान्य लोग । अन्ये – दूसरे । प्रतिष्ठिताः- सम्मानित/आदरणीय । नूनम् – निश्चित रूप से । शुभः – पवित्र, शुभ, अच्छा ! प्रतिवर्षम् – हर साल, प्रत्येक वर्ष । आयाति = आता / आती है । अस्माकम् – हमलोगों का । बलिदानम् – त्याग । एकैकः (एक+एकः) = एक-एक, हरेक । अद्यआज । प्रमुदितः – प्रसन्न हुआ, बहुत खुश । अधुना = इस समय । सर्वथा – पूरी तरह से । शास्त्राणि – ग्रन्थों में, पुस्तकों में । कथयन्ति – कहते । कहती हैं । आत्मनः – अपने / अपनी । प्रतिकलानि विपरीत / अच्छा न लगनेवाले । परेषाम् – दूसरों का/के लिए । समाचरेत् (सम्/आचरेत्). आचरण/व्यवहार करना चाहिए।
सरलार्थ:
इस विद्यालय के माननीय प्राचार्य, आचार्यगण, प्रिय छात्रगण ! – निश्चय ही स्वतंत्रता दिवस का शुभ अवसर प्रतिवर्ष आता है और हमारे देश के पूर्व लोगों के बलिदान को कहता है । किन्तु संयम हमारा धन है । शास्त्र कहते हैं-“आत्मा के प्रतिकूल दूसरों के प्रति व्यवहार नहीं करें ।” हमारे देश के एक-एक लोग आज आनन्दित हैं । इस समय हमलोग पूरी तरह से स्वतंत्र हैं।
अतः तदेव कार्य करणीयं येन सर्वे जनाः प्रमुदिताः भवन्तु न कस्यापि कुत्रापि कष्ट भवेत् । अत्र जीवनस्य समरसता अपेक्षिता । सर्वे समानाः सन्ति । न कुत्रापि विषमता भवेत् । धर्मः, जातिः, वर्गः, प्रान्तः, वेश-भूषा, आहारः काम पृथक् भवेत् किन्तु सर्वे अस्यैव देशस्य स्वतन्त्राः नागरिकाः । अतः कथमपि -विषमः व्यवहारः न करणीयः तदैव स्वतन्त्रतायाः वास्तविक महत्त्वं भविष्यति ।
जयतु भारतम्, जयन्तु भारतीयाः । (इति कथयित्वा मन्त्री महोदयः नमस्कारं करोति । मधुरान्नं गृहीत्वा सर्वे गृहं गच्छन्ति ।) शब्दार्थ-तदेव (तत् एव) = वही । येन – जिससे । भवन्त – हो। कस्यापि (कस्य अपि) = किसी का भी । कुत्रापि (कुत्र+अपि) – कहीं भी । अपेक्षिता = अपेक्षित / वाञ्छित हैं । विषमता = विभिन्नता । असमानता । भवत् – हो । कामम् = भले ही । कथमपि (कथम् अपि)कैसे भी, किसी रूप में । करणीयः = करना चाहिए । तदैव (तदा+एव) – तभो । जयतु – (उसकी) जय हो । इति = ऐसा । कथयित्वा – कहकर । मधुरान्नम् (मधुर अन्नम्) – मीठा अन्न, मिठाई । गृहीत्वा लेकर, ग्रहण करके।
सरलार्थ-अत: वही कार्य करने योग्य है जिससे सभी लोग सुखी रहे । किसी को कहीं भी दःख नहीं हो । यहाँ जीवन की समानता वाञ्छित है। सभी लोग समान हैं। कहीं भी विषमता नहीं होना चाहिए । धर्म, जाति, वर्ग, प्रान्त, वेश-भूषा, आहार और कार्य अलग हो किन्तु सभी इस देश के स्वतंत्र नागरिक हैं । अत: कभी भी असमान व्यवहार नहीं करना चाहिए । तभी स्वतंत्रता का वास्तविक महत्त्व होगा। भारत की जय भारतीय की जाय ।
(यह कहकर मन्त्री महोदय नमस्कार करते हैं । मिठाई लेकर सभी घर जाते हैं ।)
व्याकरणम्
लोट् लकार (Imperative Mood)-संस्कृत में अनुज्ञा की दशा (Mood) बताने के लिए लोट् लकार का प्रयोग होता है जैसे- स पठतु – वह पढ़े। त्वं पठ – तुम पढ़ो । अहं पठानि = में पढूँ। यूयं लिखत – तुम सब , लिखो । बालकाः धावन्तु = लड़के दौड़ें। वयं वदेम – हम बोलें। इस पाठ में चल, पश्य, धाव, चलत, भवत, भवन्तु इत्यादि में लोट् लकार के प्रयोग हैं।
लुट् लकार (Future Tense)-भविष्यत् काल का बोध कराने के लिए धातु में लृट् लकार का प्रयोग होता है । इसमें लट् जैसे ही रूप होते हैं, केवल धातु के बाद ‘स्य’ या ‘इष्य’ लगाया जाता है । जैसे- गमिष्यति, गमिष्यसि, गमिष्यामि । आगमिष्यासि, चलिष्यसि, पठिष्यामः इत्यादि। कुछ धातुओं के तृट् रूप हैं – वद् – वदिष्यति, दा-दास्यति, वस्- वत्स्यति, दृश्-द्रक्ष्यति, वह-वक्ष्यति । प्रथम पुरुष एकवचन का रूप जान लेने से शेष रूप लट् के समान बना लें।
सन्धि-विच्छेदः
प्रकृति-प्रत्यय-विभाग:
BSEB Textbook Solutions PDF for Class 7th
- BSEB Class 7 Textbook Solutions PDF: Download Bihar Board STD 7th Book Answers
- BSEB Class 7 Sanskrit Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 1 वन्दना Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 1 वन्दना Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 2 कूर्मशशककथा Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 2 कूर्मशशककथा Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 3 ऋतुपरिचयः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 3 ऋतुपरिचयः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 4 स्वतन्त्रता-दिवसः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 5 प्रहेलिकाः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 5 प्रहेलिकाः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 6 संख्याज्ञानम् Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 6 संख्याज्ञानम् Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 7 दीपोत्सवः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 7 दीपोत्सवः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 8 वसुधैव कुटुम्बकम् Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 8 वसुधैव कुटुम्बकम् Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 9 सुभाषितानि Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 9 सुभाषितानि Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 10 दिनचर्या Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 10 दिनचर्या Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 11 डॉ. भीमरावः अम्बेदकरः Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 12 अरण्यम् Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 12 अरण्यम् Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 13 परिहास-कथा Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 13 परिहास-कथा Book Answers
- BSEB Class 7 Sanskrit Amrita Chapter 14 बोधगया Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit Amrita Chapter 14 बोधगया Book Answers
- BSEB Class 7 Sanskrit व्याकरण संधि Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण संधि Book Answers
- BSEB Class 7 Sanskrit व्याकरण शब्दरूपाणि Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण शब्दरूपाणि Book Answers
- BSEB Class 7 Sanskrit व्याकरण धातु-रूपाणि Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण धातु-रूपाणि Book Answers
- BSEB Class 7 Sanskrit व्याकरण कारक Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण कारक Book Answers
- BSEB Class 7 Sanskrit व्याकरण समास Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण समास Book Answers
- BSEB Class 7 Sanskrit व्याकरण अनुच्छेद-लेखनम Textbook Solutions PDF: Download Bihar Board STD 7th Sanskrit व्याकरण अनुच्छेद-लेखनम Book Answers
0 Comments:
Post a Comment